1
[sū]
tataḥ kāmagamaḥ pakṣī mahāvīryo mahābalaḥ
mātur antikam āgacchat paraṃ tīraṃ mahodadheḥ
[सू]
ततः कामगमः पक्षी महावीर्यो महाबलः
मातुर् अन्तिकम् आगच्छत् परं तीरं महोदधेः
2
yatra sā vinatā tasmin paṇitena parājitā
atīva duḥkhasaṃtaptā dāsī bhāvam upāgatā
यत्र सा विनता तस्मिन् पणितेन पराजिता
अतीव दुःखसंतप्ता दासी भावम् उपागता
3
tataḥ kadā cid vinatāṃ pravaṇāṃ putra saṃnidhau
kāla āhūya vacanaṃ kadrūr idam abhāṣata
ततः कदा चिद् विनतां प्रवणां पुत्र संनिधु
काल आहूय वचनं कद्रूर् इदम् अभाषत
4
nāgānām ālayaṃ bhadre suramyaṃ ramaṇīyakam
samudrakukṣāv ekānte tatra māṃ vinate vaha
नागानाम् आलयं भद्रे सुरम्यं रमणीयकम्
समुद्रकुक्षाव् एकान्ते तत्र मां विनते वह
5
tataḥ suparṇamātā tām avahat sarpamātaram
pannagān garuḍaś cāpi mātur vacanacoditaḥ
ततः सुपर्णमाता ताम् अवहत् सर्पमातरम्
पन्नगान् गरुडश् चापि मातुर् वचनचोदितः
6
sa sūryasyābhito yāti vainateyo vihaṃgamaḥ
sūryaraśmi parītāś ca mūrcchitāḥ pannagābhavan
tadavasthān sutān dṛṣṭvā kadrūḥ śakram athāstuvat
स सूर्यस्याभितो याति वैनतेयो विहंगमः
सूर्यरश्मि परीताश् च मूर्च्छिताः पन्नगाभवन्
तदवस्थान् सुतान् दृष्ट्वा कद्रूः शक्रम् अथास्तुवत्
7
namas te devadeveśa namas te balasūdana
namucighna namas te 'stu sahasrākṣa śacīpate
नमस् ते देवदेवेश नमस् ते बलसूदन
नमुचिघ्न नमस् ते 'स्तु सहस्राक्ष शचीपते
8
sarpāṇāṃ sūryataptānāṃ vāriṇā tvaṃ plavo bhava
tvam eva paramaṃ trāṇam asmākam amarottama
सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव
त्वम् एव परमं त्राणम् अस्माकम् अमरोत्तम
9
īśo hy asi payaḥ sraṣṭuṃ tvam analpaṃ puraṃdara
tvam eva meghas tvaṃ vāyus tvam agnir vaidyuto 'mbare
ईशो ह्य् असि पयः स्रष्टुं त्वम् अनल्पं पुरंदर
त्वम् एव मेघस् त्वं वायुस् त्वम् अग्निर् वैद्युतो 'म्बरे
10
tvam abhraghanavikṣeptā tvām evāhur punar ghanam
tvaṃ vajram atulaṃ ghoraṃ ghoṣavāṃs tvaṃ balāhakaḥ
त्वम् अभ्रघनविक्षेप्ता त्वाम् एवाहुर् पुनर् घनम्
त्वं वज्रम् अतुलं घोरं घोषवांस् त्वं बलाहकः
11
sraṣṭā tvam eva lokānāṃ saṃhartā cāparājitaḥ
tvaṃ jyotiḥ sarvabhūtānāṃ tvam ādityo vibhāvasuḥ
स्रष्टा त्वम् एव लोकानां संहर्ता चापराजितः
त्वं ज्योतिः सर्वभूतानां त्वम् आदित्यो विभावसुः
12
tvaṃ mahad bhūtam āścaryaṃ tvaṃ rājā tvaṃ surottamaḥ
tvaṃ viṣṇus tvaṃ sahasrākṣas tvaṃ devas tvaṃ parāyaṇam
त्वं महद् भूतम् आश्चर्यं त्वं राजा त्वं सुरोत्तमः
त्वं विष्णुस् त्वं सहस्राक्षस् त्वं देवस् त्वं परायणम्
13
tvaṃ sarvam amṛtaṃ deva tvaṃ somaḥ paramārcitaḥ
tvaṃ muhūrtas tithiś ca tvaṃ lavas tvaṃ vai punaḥ kṣaṇa
त्वं सर्वम् अमृतं देव त्वं सोमः परमार्चितः
त्वं मुहूर्तस् तिथिश् च त्वं लवस् त्वं वै पुनः क्षण
14
śuklas tvaṃ bahulaś caiva kalā kāṣṭhā truṭis tathā
saṃvatsararṣavo māsā rajanyaś ca dināni ca
शुक्लस् त्वं बहुलश् चैव कला काष्ठा त्रुटिस् तथा
संवत्सरर्षवो मासा रजन्यश् च दिनानि च
15
tvam uttamā sagiri vanā vasuṃdharā; sabhāskaraṃ vitimiram ambaraṃ tathā
mahodadhiḥ satimi timiṃgilas tathā; mahormimān bahu makaro jhaṣālayaḥ
त्वम् उत्तमा सगिरि वना वसुंधरा; सभास्करं वितिमिरम् अम्बरं तथा
महोदधिः सतिमि तिमिंगिलस् तथा; महोर्मिमान् बहु मकरो झषालयः
16
mahad yaśas tvam iti sadābhipūjyase; manīṣibhir muditamanā maharṣibhiḥ
abhiṣṭutaḥ pibasi ca somam adhvare; vaṣaṭ kṛtāny api ca havīṃṣi bhūtaye
महद् यशस् त्वम् इति सदाभिपूज्यसे; मनीषिभिर् मुदितमना महर्षिभिः
अभिष्टुतः पिबसि च सोमम् अध्वरे; वषट् कृतान्य् अपि च हवींषि भूतये