1
[varga]
tato vayaṃ pravyathitāḥ sarvā bharatasattama
āyāma śaraṇaṃ vipraṃ taṃ tapodhanam acyutam
[वर्ग]
ततो वयं प्रव्यथिताः सर्वा भरतसत्तम
आयाम शरणं विप्रं तं तपोधनम् अच्युतम्
2
rūpeṇa vayasā caiva kandarpeṇa ca darpitāḥ
ayuktaṃ kṛtavatyaḥ sma kṣantum arhasi no dvija
रूपेण वयसा चैव कन्दर्पेण च दर्पिताः
अयुक्तं कृतवत्यः स्म क्षन्तुम् अर्हसि नो द्विज
3
eṣa eva vadho 'smākaṃ suparyāptas tapodhana
yad vayaṃ saṃśitātmānaṃ pralobdhuṃ tvām ihāgatāḥ
एष एव वधो 'स्माकं सुपर्याप्तस् तपोधन
यद् वयं संशितात्मानं प्रलोब्धुं त्वाम् इहागताः
4
avadhyās tu striyaḥ sṛṣṭā manyante dharmacintakāḥ
tasmād dharmeṇa dharmajña nāsmān hiṃsitum arhasi
अवध्यास् तु स्त्रियः सृष्टा मन्यन्ते धर्मचिन्तकाः
तस्माद् धर्मेण धर्मज्ञ नास्मान् हिंसितुम् अर्हसि
5
sarvabhūteṣu dharmajña maitro brāhmaṇa ucyate
satyo bhavatu kalyāṇa eṣa vādo manīṣiṇām
सर्वभूतेषु धर्मज्ञ मैत्रो ब्राह्मण उच्यते
सत्यो भवतु कल्याण एष वादो मनीषिणाम्
6
śaraṇaṃ ca prapannānāṃ śiṣṭāḥ kurvanti pālanam
śaraṇaṃ tvāṃ prapannāḥ sma tasmāt tvaṃ kṣantum arhasi
शरणं च प्रपन्नानां शिष्टाः कुर्वन्ति पालनम्
शरणं त्वां प्रपन्नाः स्म तस्मात् त्वं क्षन्तुम् अर्हसि
7
[vai]
evam uktas tu dharmātmā brāhmaṇaḥ śubhakarmakṛt
prasādaṃ kṛtavān vīra ravisomasamaprabhaḥ
[वै]
एवम् उक्तस् तु धर्मात्मा ब्राह्मणः शुभकर्मकृत्
प्रसादं कृतवान् वीर रविसोमसमप्रभः
8
[brāhmaṇa]
śataṃ sahasraṃ viśvaṃ ca sarvam akṣaya vācakam
parimāṇaṃ śataṃ tv etan naitad akṣaya vācakam
[ब्राह्मण]
शतं सहस्रं विश्वं च सर्वम् अक्षय वाचकम्
परिमाणं शतं त्व् एतन् नैतद् अक्षय वाचकम्
9
yadā ca vo grāhabhūtā gṛhṇantīḥ puruṣāñ jale
utkarṣati jalāt kaś cit sthalaṃ puruṣasattamaḥ
यदा च वो ग्राहभूता गृह्णन्तीः पुरुषाञ् जले
उत्कर्षति जलात् कश् चित् स्थलं पुरुषसत्तमः
10
tadā yūyaṃ punaḥ sarvāḥ svarūpaṃ pratipatsyatha
anṛtaṃ noktapūrvaṃ me hasatāpi kadā cana
तदा यूयं पुनः सर्वाः स्वरूपं प्रतिपत्स्यथ
अनृतं नोक्तपूर्वं मे हसतापि कदा चन
11
tāni sarvāṇi tīrthāni itaḥ prabhṛti caiva ha
nārī tīrthāni nāmneha khyātiṃ yāsyanti sarvaśaḥ
puṇyāni ca bhaviṣyanti pāvanāni manīṣiṇām
तानि सर्वाणि तीर्थानि इतः प्रभृति चैव ह
नारी तीर्थानि नाम्नेह ख्यातिं यास्यन्ति सर्वशः
पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम्
12
[varga]
tato 'bhivādya taṃ vipraṃ kṛtvā caiva pradakṣiṇam
acintayāmopasṛtya tasmād deśāt suduḥkhitāḥ
[वर्ग]
ततो 'भिवाद्य तं विप्रं कृत्वा चैव प्रदक्षिणम्
अचिन्तयामोपसृत्य तस्माद् देशात् सुदुःखिताः
13
kva nu nāma vayaṃ sarvāḥ kālenālpena taṃ naram
samāgacchema yo nas tad rūpam āpādayet punaḥ
क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम्
समागच्छेम यो नस् तद् रूपम् आपादयेत् पुनः
14
tā vayaṃ cintayitvaivaṃ muhūrtād iva bhārata
dṛṣṭavatyo mahābhāgaṃ devarṣim uta nāradam
ता वयं चिन्तयित्वैवं मुहूर्ताद् इव भारत
दृष्टवत्यो महाभागं देवर्षिम् उत नारदम्
15
sarvā hṛṣṭāḥ sma taṃ dṛṣṭvā devarṣim amitadyutim
abhivādya ca taṃ pārtha sthitāḥ sma vyathitānanāḥ
सर्वा हृष्टाः स्म तं दृष्ट्वा देवर्षिम् अमितद्युतिम्
अभिवाद्य च तं पार्थ स्थिताः स्म व्यथिताननाः
16
sa no 'pṛcchad duḥkhamūlam uktavatyo vayaṃ ca tat
śrutvā tac ca yathāvṛttam idaṃ vacanam abravīt
स नो 'पृच्छद् दुःखमूलम् उक्तवत्यो वयं च तत्
श्रुत्वा तच् च यथावृत्तम् इदं वचनम् अब्रवीत्
17
dakṣiṇe sāgarānūpe pañca tīrthāni santi vai
puṇyāni ramaṇīyāni tāni gacchata māciram
दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै
पुण्यानि रमणीयानि तानि गच्छत माचिरम्
18
tatrāśu puruṣavyāghraḥ pāṇḍavo vo dhanaṃjayaḥ
mokṣayiṣyati śuddhātmā duḥkhād asmān na saṃśayaḥ
तत्राशु पुरुषव्याघ्रः पाण्डवो वो धनंजयः
मोक्षयिष्यति शुद्धात्मा दुःखाद् अस्मान् न संशयः
19
tasya sarvā vayaṃ vīra śrutvā vākyam ihāgatāḥ
tad idaṃ satyam evādya mokṣitāhaṃ tvayānagha
तस्य सर्वा वयं वीर श्रुत्वा वाक्यम् इहागताः
तद् इदं सत्यम् एवाद्य मोक्षिताहं त्वयानघ
20
etās tu mama vai sakhyaś catasro 'nyā jale sthitāḥ
kuru karma śubhaṃ vīra etāḥ sarvā vimokṣaya
एतास् तु मम वै सख्यश् चतस्रो 'न्या जले स्थिताः
कुरु कर्म शुभं वीर एताः सर्वा विमोक्षय
21
[vai]
tatas tāḥ pāṇḍavaśreṣṭhaḥ sarvā eva viśāṃ pate
tasmāc chāpād adīnātmā mokṣayām āsa vīryavān
[वै]
ततस् ताः पाण्डवश्रेष्ठः सर्वा एव विशां पते
तस्माच् छापाद् अदीनात्मा मोक्षयाम् आस वीर्यवान्
22
utthāya ca jalāt tasmāt pratilabhya vapuḥ svakam
tās tadāpsaraso rājann adṛśyanta yathā purā
उत्थाय च जलात् तस्मात् प्रतिलभ्य वपुः स्वकम्
तास् तदाप्सरसो राजन्न् अदृश्यन्त यथा पुरा
23
tīrthāni śodhayitvā tu tathānujñāya tāḥ prabhuḥ
citrāṅgadāṃ punar draṣṭuṃ maṇalūra puraṃ yayau
तीर्थानि शोधयित्वा तु तथानुज्ञाय ताः प्रभुः
चित्राङ्गदां पुनर् द्रष्टुं मणलूर पुरं ययु