1
[vai]
tataḥ samudre tīrthāni dakṣiṇe bharatarṣabhaḥ
abhyagacchat supuṇyāni śobhitāni tapasvibhiḥ
[वै]
ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः
अभ्यगच्छत् सुपुण्यानि शोभितानि तपस्विभिः
2
varjayanti sma tīrthāni pañca tatra tu tāpasāḥ
ācīrṇāni tu yāny āsan purastāt tu tapasvibhiḥ
वर्जयन्ति स्म तीर्थानि पञ्च तत्र तु तापसाः
आचीर्णानि तु यान्य् आसन् पुरस्तात् तु तपस्विभिः
3
agastyatīrthaṃ saubhadraṃ paulomaṃ ca supāvanam
kāraṃdhamaṃ prasannaṃ ca hayamedha phalaṃ ca yat
bhāradvājasya tīrthaṃ ca pāpapraśamanaṃ mahat
अगस्त्यतीर्थं सुभद्रं पुलोमं च सुपावनम्
कारंधमं प्रसन्नं च हयमेध फलं च यत्
भारद्वाजस्य तीर्थं च पापप्रशमनं महत्
4
viviktāny upalakṣyātha tāni tīrthāni pāṇḍavaḥ
dṛṣṭvā ca varjyamānāni munibhir dharmabuddhibhiḥ
विविक्तान्य् उपलक्ष्याथ तानि तीर्थानि पाण्डवः
दृष्ट्वा च वर्ज्यमानानि मुनिभिर् धर्मबुद्धिभिः
5
tapasvinas tato 'pṛcchat prājñaliḥ kurunandanaḥ
tīrthānīmāni varjyante kimarthaṃ brahmavādibhiḥ
तपस्विनस् ततो 'पृच्छत् प्राज्ञलिः कुरुनन्दनः
तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः
6
[tāpasāh]
grāhāḥ pañca vasanty eṣu haranti ca tapodhanān
ata etāni varjyante tīrthāni kurunandana
[तापसाह्]
ग्राहाः पञ्च वसन्त्य् एषु हरन्ति च तपोधनान्
अत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन
7
[vai]
teṣāṃ śrutvā mahābāhur vāryamāṇas tapodhanaiḥ
jagāma tāni tīrthāni draṣṭuṃ puruṣasattamaḥ
[वै]
तेषां श्रुत्वा महाबाहुर् वार्यमाणस् तपोधनैः
जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः
8
tataḥ saubhadram āsādya maharṣes tīrtham uttamam
vigāhya tarasā śūraḥ snānaṃ cakre paraṃtapaḥ
ततः सुभद्रम् आसाद्य महर्षेस् तीर्थम् उत्तमम्
विगाह्य तरसा शूरः स्नानं चक्रे परंतपः
9
atha taṃ puruṣavyāghram antarjalacaro mahān
nijagrāha jale grāhaḥ kuntīputraṃ dhanaṃjayam
अथ तं पुरुषव्याघ्रम् अन्तर्जलचरो महान्
निजग्राह जले ग्राहः कुन्तीपुत्रं धनंजयम्
10
sa tam ādāya kaunteyo visphurantaṃ jale caram
udatiṣṭhan mahābāhur balena balināṃ varaḥ
स तम् आदाय कुन्तेयो विस्फुरन्तं जले चरम्
उदतिष्ठन् महाबाहुर् बलेन बलिनां वरः
11
utkṛṣṭa eva tu grāhaḥ so 'rjunena yaśasvinā
babhūva nārī kalyāṇī sarvābharaṇabhūṣitā
dīpyamānā śriyā rājan divyarūpā manoramā
उत्कृष्ट एव तु ग्राहः सो 'र्जुनेन यशस्विना
बभूव नारी कल्याणी सर्वाभरणभूषिता
दीप्यमाना श्रिया राजन् दिव्यरूपा मनोरमा
12
tad adbhutaṃ mahad dṛṣṭvā kuntīputro dhanaṃjayaḥ
tāṃ striyaṃ paramaprīta idaṃ vacanam abravīt
तद् अद्भुतं महद् दृष्ट्वा कुन्तीपुत्रो धनंजयः
तां स्त्रियं परमप्रीत इदं वचनम् अब्रवीत्
13
kā vai tvam asi kalyāṇi kuto vāsi jale carī
kimarthaṃ ca mahat pāpam idaṃ kṛtavatī purā
का वै त्वम् असि कल्याणि कुतो वासि जले चरी
किमर्थं च महत् पापम् इदं कृतवती पुरा
14
[nārī]
apsarāsmi mahābāho devāraṇya vicāriṇī
iṣṭā dhanapater nityaṃ vargā nāma mahābala
[नारी]
अप्सरास्मि महाबाहो देवारण्य विचारिणी
इष्टा धनपतेर् नित्यं वर्गा नाम महाबल
15
mama sakhyaś catasro 'nyāḥ sarvāḥ kāmagamāḥ śubhāḥ
tābhiḥ sārdhaṃ prayātāsmi lokapāla niveśanam
मम सख्यश् चतस्रो 'न्याः सर्वाः कामगमाः शुभाः
ताभिः सार्धं प्रयातास्मि लोकपाल निवेशनम्
16
tataḥ paśyāmahe sarvā brāhmaṇaṃ saṃśitavratam
rūpavantam adhīyānam ekam ekāntacāriṇam
ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम्
रूपवन्तम् अधीयानम् एकम् एकान्तचारिणम्
17
tasya vai tapasā rājaṃs tad vanaṃ tejasāvṛtam
āditya iva taṃ deśaṃ kṛtsnaṃ sa vyavabhāsayat
तस्य वै तपसा राजंस् तद् वनं तेजसावृतम्
आदित्य इव तं देशं कृत्स्नं स व्यवभासयत्
18
tasya dṛṣṭvā tapas tādṛgrūpaṃ cādbhutadarśanam
avatīrṇāḥ sma taṃ deśaṃ tapovighnacikīrṣayā
तस्य दृष्ट्वा तपस् तादृग्रूपं चाद्भुतदर्शनम्
अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया
19
ahaṃ ca saurabheyī ca samīcī budbudā latā
yaugapadyena taṃ vipram abhyagacchāma bhārata
अहं च सुरभेयी च समीची बुद्बुदा लता
युगपद्येन तं विप्रम् अभ्यगच्छाम भारत
20
gāyantyo vai hasantyaś ca lobhayantyaś ca taṃ dvijam
sa ca nāsmāsu kṛtavān mano vīra kathaṃ cana
nākampata mahātejāḥ sthitas tapasi nirmale
गायन्त्यो वै हसन्त्यश् च लोभयन्त्यश् च तं द्विजम्
स च नास्मासु कृतवान् मनो वीर कथं चन
नाकम्पत महातेजाः स्थितस् तपसि निर्मले