1
[vai]
kathayitvā tu tat sarvaṃ brāhmaṇebhyaḥ sa bhārata
prayayau himavatpārśvaṃ tato vajradharātmajaḥ
[वै]
कथयित्वा तु तत् सर्वं ब्राह्मणेभ्यः स भारत
प्रययु हिमवत्पार्श्वं ततो वज्रधरात्मजः
2
agastyavaṭam āsādya vasiṣṭhasya ca parvatam
bhṛgutuṅge ca kaunteyaḥ kṛtavāñ śaucam ātmanaḥ
अगस्त्यवटम् आसाद्य वसिष्ठस्य च पर्वतम्
भृगुतुङ्गे च कुन्तेयः कृतवाञ् शुचम् आत्मनः
3
pradadau gosahasrāṇi tīrtheṣv āyataneṣu ca
niveśāṃś ca dvijātibhyaḥ so 'dadat kurusattamaḥ
प्रददु गोसहस्राणि तीर्थेष्व् आयतनेषु च
निवेशांश् च द्विजातिभ्यः सो 'ददत् कुरुसत्तमः
4
hiraṇyabindos tīrthe ca snātvā puruṣasattamaḥ
dṛṣṭavān parvataśreṣṭhaṃ puṇyāny āyatanāni ca
हिरण्यबिन्दोस् तीर्थे च स्नात्वा पुरुषसत्तमः
दृष्टवान् पर्वतश्रेष्ठं पुण्यान्य् आयतनानि च
5
avatīrya naraśreṣṭho brāhmaṇaiḥ saha bhārata
prācīṃ diśam abhiprepsur jagāma bharatarṣabhaḥ
अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत
प्राचीं दिशम् अभिप्रेप्सुर् जगाम भरतर्षभः
6
ānupūrvyeṇa tīrthāni dṛṣṭavān kurusattamaḥ
nadīṃ cotpalinīṃ ramyām araṇyaṃ naimiṣaṃ prati
आनुपूर्व्येण तीर्थानि दृष्टवान् कुरुसत्तमः
नदीं चोत्पलिनीं रम्याम् अरण्यं नैमिषं प्रति
7
nandām aparanandāṃ ca kauśikīṃ ca yaśasvinīm
mahānadīṃ gayāṃ caiva gaṅgām api ca bhārata
नन्दाम् अपरनन्दां च कुशिकीं च यशस्विनीम्
महानदीं गयां चैव गङ्गाम् अपि च भारत
8
evaṃ sarvāṇi tīrthāni paśyamānas tathāśramān
ātmanaḥ pāvanaṃ kurvan brāhmaṇebhyo dadau vasu
एवं सर्वाणि तीर्थानि पश्यमानस् तथाश्रमान्
आत्मनः पावनं कुर्वन् ब्राह्मणेभ्यो ददु वसु
9
aṅgavaṅga kaliṅgeṣu yāni puṇyāni kāni cit
jagāma tāni sarvāṇi tīrthāny āyatanāni ca
dṛṣṭvā ca vidhivat tāni dhanaṃ cāpi dadau tataḥ
अङ्गवङ्ग कलिङ्गेषु यानि पुण्यानि कानि चित्
जगाम तानि सर्वाणि तीर्थान्य् आयतनानि च
दृष्ट्वा च विधिवत् तानि धनं चापि ददु ततः
10
kaliṅga rāṣṭradvāreṣu brāhmaṇāḥ pāṇḍavānugāḥ
abhyanujñāya kaunteyam upāvartanta bhārata
कलिङ्ग राष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः
अभ्यनुज्ञाय कुन्तेयम् उपावर्तन्त भारत
11
sa tu tair abhyanujñātaḥ kuntīputro dhanaṃjayaḥ
sahāyair alpakaiḥ śūraḥ prayayau yena sāgaram
स तु तैर् अभ्यनुज्ञातः कुन्तीपुत्रो धनंजयः
सहायैर् अल्पकैः शूरः प्रययु येन सागरम्
12
sa kaliṅgān atikramya deśān āyatanāni ca
dharmyāṇi ramaṇīyāni prekṣamāṇo yayau prabhuḥ
स कलिङ्गान् अतिक्रम्य देशान् आयतनानि च
धर्म्याणि रमणीयानि प्रेक्षमाणो ययु प्रभुः
13
mahendra parvataṃ dṛṣṭvā tāpasair upaśobhitam
samudratīreṇa śanair maṇalūraṃ jagāma ha
महेन्द्र पर्वतं दृष्ट्वा तापसैर् उपशोभितम्
समुद्रतीरेण शनैर् मणलूरं जगाम ह
14
tatra sarvāṇi tīrthāni puṇyāny āyatanāni ca
abhigamya mahābāhur abhyagacchan mahīpatim
maṇalūreśvaraṃ rājan dharmajñaṃ citravāhanam
तत्र सर्वाणि तीर्थानि पुण्यान्य् आयतनानि च
अभिगम्य महाबाहुर् अभ्यगच्छन् महीपतिम्
मणलूरेश्वरं राजन् धर्मज्ञं चित्रवाहनम्
15
tasya citrāṅgadā nāma duhitā cārudarśanā
tāṃ dadarśa pure tasmin vicarantīṃ yadṛcchayā
तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना
तां ददर्श पुरे तस्मिन् विचरन्तीं यदृच्छया
16
dṛṣṭvā ca tāṃ varārohāṃ cakame caitravāhinīm
abhigamya ca rājānaṃ jñāpayat svaṃ prayojanam
tam uvācātha rājā sa sāntvapūrvam idaṃ vacaḥ
दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहिनीम्
अभिगम्य च राजानं ज्ञापयत् स्वं प्रयोजनम्
तम् उवाचाथ राजा स सान्त्वपूर्वम् इदं वचः
17
rājā prabhaṃkaro nāma kule asmin babhūva ha
aputraḥ prasavenārthī tapas tepe sa uttamam
राजा प्रभंकरो नाम कुले अस्मिन् बभूव ह
अपुत्रः प्रसवेनार्थी तपस् तेपे स उत्तमम्
18
ugreṇa tapasā tena praṇipātena śaṃkaraḥ
īśvaras toṣitas tena mahādeva umāpatiḥ
उग्रेण तपसा तेन प्रणिपातेन शंकरः
ईश्वरस् तोषितस् तेन महादेव उमापतिः
19
sa tasmai bhagavān prādād ekaikaṃ prasavaṃ kule
ekaikaḥ prasavas tasmād bhavaty asmin kule sadā
स तस्मै भगवान् प्रादाद् एकैकं प्रसवं कुले
एकैकः प्रसवस् तस्माद् भवत्य् अस्मिन् कुले सदा
20
teṣāṃ kumārāḥ sarveṣāṃ pūrveṣāṃ mama jajñire
kanyā tu mama jāteyaṃ kulasyotpādanī dhruvam
तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे
कन्या तु मम जातेयं कुलस्योत्पादनी ध्रुवम्
21
putro mameyam iti me bhāvanā puruṣottama
putrikā hetuvidhinā saṃjñitā bharatarṣabha
पुत्रो ममेयम् इति मे भावना पुरुषोत्तम
पुत्रिका हेतुविधिना संज्ञिता भरतर्षभ
22
etac chulkaṃ bhavatv asyāḥ kulakṛj jāyatām iha
etena samayenemāṃ pratigṛhṇīṣva pāṇḍava
एतच् छुल्कं भवत्व् अस्याः कुलकृज् जायताम् इह
एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव