1
[vai]
taṃ prayāntaṃ mahābāhuṃ kauravāṇāṃ yaśaḥ karam
anujagmur mahātmāno brāhmaṇā vedapāragāḥ
[वै]
तं प्रयान्तं महाबाहुं कुरवाणां यशः करम्
अनुजग्मुर् महात्मानो ब्राह्मणा वेदपारगाः
2
vedavedāṅgavidvāṃsas tathaivādhyātma cintakāḥ
caukṣāś ca bhagavad bhaktāḥ sūtāḥ paurāṇikāś ca ye
वेदवेदाङ्गविद्वांसस् तथैवाध्यात्म चिन्तकाः
चुक्षाश् च भगवद् भक्ताः सूताः पुराणिकाश् च ये
3
kathakāś cāpare rājañ śramaṇāś ca vanaukasaḥ
divyākhyānāni ye cāpi paṭhanti madhuraṃ dvijāḥ
कथकाश् चापरे राजञ् श्रमणाश् च वनुकसः
दिव्याख्यानानि ये चापि पठन्ति मधुरं द्विजाः
4
etaiś cānyaiś ca bahubhiḥ sahāyaiḥ pāṇḍunandanaḥ
vṛtaḥ ślakṣṇakathaiḥ prāyān marudbhir iva vāsavaḥ
एतैश् चान्यैश् च बहुभिः सहायैः पाण्डुनन्दनः
वृतः श्लक्ष्णकथैः प्रायान् मरुद्भिर् इव वासवः
5
ramaṇīyāni citrāṇi vanāni ca sarāṃsi ca
saritaḥ sāgarāṃś caiva deśān api ca bhārata
रमणीयानि चित्राणि वनानि च सरांसि च
सरितः सागरांश् चैव देशान् अपि च भारत
6
puṇyāni caiva tīrthāni dadarśa bharatarṣabha
sa gaṅgā dvāram āsādya niveśam akarot prabhuḥ
पुण्यानि चैव तीर्थानि ददर्श भरतर्षभ
स गङ्गा द्वारम् आसाद्य निवेशम् अकरोत् प्रभुः
7
tatra tasyādbhutaṃ karma śṛṇu me janamejaya
kṛtavān yad viśuddhātmā pāṇḍūnāṃ pravaro rathī
तत्र तस्याद्भुतं कर्म शृणु मे जनमेजय
कृतवान् यद् विशुद्धात्मा पाण्डूनां प्रवरो रथी
8
niviṣṭe tatra kaunteye brāhmaṇeṣu ca bhārata
agnihotrāṇi viprās te prāduścakrur anekaśaḥ
निविष्टे तत्र कुन्तेये ब्राह्मणेषु च भारत
अग्निहोत्राणि विप्रास् ते प्रादुश्चक्रुर् अनेकशः
9
teṣu prabodhyamāneṣu jvaliteṣu huteṣu ca
kṛtapuṣpopahāreṣu tīrāntara gateṣu ca
तेषु प्रबोध्यमानेषु ज्वलितेषु हुतेषु च
कृतपुष्पोपहारेषु तीरान्तर गतेषु च
10
kṛtābhiṣekair vidvadbhir niyataiḥ satpathi sthitaiḥ
śuśubhe 'tīva tad rājan gaṅgā dvāraṃ mahātmabhiḥ
कृताभिषेकैर् विद्वद्भिर् नियतैः सत्पथि स्थितैः
शुशुभे 'तीव तद् राजन् गङ्गा द्वारं महात्मभिः
11
tathā paryākule tasmin niveśe pāṇḍunandanaḥ
abhiṣekāya kaunteyo gaṅgām avatatāra ha
तथा पर्याकुले तस्मिन् निवेशे पाण्डुनन्दनः
अभिषेकाय कुन्तेयो गङ्गाम् अवततार ह
12
tatrābhiṣekaṃ kṛtvā sa tarpayitvā pitāmahān
uttitīrṣur jalād rājann agnikāryacikīrṣayā
तत्राभिषेकं कृत्वा स तर्पयित्वा पितामहान्
उत्तितीर्षुर् जलाद् राजन्न् अग्निकार्यचिकीर्षया
13
apakṛṣṭo mahābāhur nāgarājasya kanyayā
antarjale mahārāja ulūpyā kāmayānayā
अपकृष्टो महाबाहुर् नागराजस्य कन्यया
अन्तर्जले महाराज उलूप्या कामयानया
14
dadarśa pāṇḍavas tatra pāvakaṃ susamāhitam
kauravyasyātha nāgasya bhavane paramārcite
ददर्श पाण्डवस् तत्र पावकं सुसमाहितम्
कुरव्यस्याथ नागस्य भवने परमार्चिते
15
tatrāgnikāryaṃ kṛtavān kuntīputro dhanaṃjayaḥ
aśaṅkamānena hutas tenātuṣyad dhutāśanaḥ
तत्राग्निकार्यं कृतवान् कुन्तीपुत्रो धनंजयः
अशङ्कमानेन हुतस् तेनातुष्यद् धुताशनः
16
agnikāryaṃ sa kṛtvā tu nāgarājasutāṃ tadā
prahasann iva kaunteya idaṃ vacanam abravīt
अग्निकार्यं स कृत्वा तु नागराजसुतां तदा
प्रहसन्न् इव कुन्तेय इदं वचनम् अब्रवीत्
17
kim idaṃ sāhasaṃ bhīru kṛtavaty asi bhāmini
kaś cāyaṃ subhago deśaḥ kā ca tvaṃ kasya cātmajā
किम् इदं साहसं भीरु कृतवत्य् असि भामिनि
कश् चायं सुभगो देशः का च त्वं कस्य चात्मजा
18
[ūlūpī]
airāvata kule jātaḥ kauravyo nāma pannagaḥ
tasyāsmi duhitā pārtha ulūpī nāma pannagī
[ूलूपी]
अैरावत कुले जातः कुरव्यो नाम पन्नगः
तस्यास्मि दुहिता पार्थ उलूपी नाम पन्नगी
19
sāhaṃ tvām abhiṣekārtham avatīrṇaṃ samudragām
dṛṣṭavaty eva kaunteya kandarpeṇāsmi mūrcchitā
साहं त्वाम् अभिषेकार्थम् अवतीर्णं समुद्रगाम्
दृष्टवत्य् एव कुन्तेय कन्दर्पेणास्मि मूर्च्छिता
20
tāṃ mām anaṅga mathitāṃ tvatkṛte kurunandana
ananyāṃ nandayasvādya pradānenātmano rahaḥ
तां माम् अनङ्ग मथितां त्वत्कृते कुरुनन्दन
अनन्यां नन्दयस्वाद्य प्रदानेनात्मनो रहः
21
[ārj]
brahmacaryam idaṃ bhadre mama dvādaśa vārṣikam
dharmarājena cādiṣṭaṃ nāham asmi svayaṃ vaśaḥ
[ार्ज्]
ब्रह्मचर्यम् इदं भद्रे मम द्वादश वार्षिकम्
धर्मराजेन चादिष्टं नाहम् अस्मि स्वयं वशः
22
tava cāpi priyaṃ kartum icchāmi jalacāriṇi
anṛtaṃ noktapūrvaṃ ca mayā kiṃ cana karhi cit
तव चापि प्रियं कर्तुम् इच्छामि जलचारिणि
अनृतं नोक्तपूर्वं च मया किं चन कर्हि चित्
23
kathaṃ ca nānṛtaṃ tat syāt tava cāpi priyaṃ bhavet
na ca pīḍyeta me dharmas tathā kuryāṃ bhujaṃgame
कथं च नानृतं तत् स्यात् तव चापि प्रियं भवेत्
न च पीड्येत मे धर्मस् तथा कुर्यां भुजंगमे
24
[ūlūpī]
jānāmy ahaṃ pāṇḍaveya yathā carasi medinīm
yathā ca te brahmacaryam idam ādiṣṭavān guruḥ
[ूलूपी]
जानाम्य् अहं पाण्डवेय यथा चरसि मेदिनीम्
यथा च ते ब्रह्मचर्यम् इदम् आदिष्टवान् गुरुः
25
parasparaṃ vartamānān drupadasyātmajāṃ prati
yo no 'nupraviśen mohāt sa no dvādaśa vārṣikam
vanecared brahmacaryam iti vaḥ samayaḥ kṛtaḥ
परस्परं वर्तमानान् द्रुपदस्यात्मजां प्रति
यो नो 'नुप्रविशेन् मोहात् स नो द्वादश वार्षिकम्
वनेचरेद् ब्रह्मचर्यम् इति वः समयः कृतः
26
tad idaṃ draupadīhetor anyonyasya pravāsanam
kṛtaṃ vas tatra dharmārtham atra dharmo na duṣyati
तद् इदं द्रुपदीहेतोर् अन्योन्यस्य प्रवासनम्
कृतं वस् तत्र धर्मार्थम् अत्र धर्मो न दुष्यति
27
paritrāṇaṃ ca kartavyam ārtānāṃ pṛthulocana
kṛtvā mama paritrāṇaṃ tava dharmo na lupyate
परित्राणं च कर्तव्यम् आर्तानां पृथुलोचन
कृत्वा मम परित्राणं तव धर्मो न लुप्यते
28
yadi vāpy asya dharmasya sūkṣmo 'pi syād vyatikramaḥ
sa ca te dharma eva syād dāttvā prāṇān mamārjuna
यदि वाप्य् अस्य धर्मस्य सूक्ष्मो 'पि स्याद् व्यतिक्रमः
स च ते धर्म एव स्याद् दात्त्वा प्राणान् ममार्जुन
29
bhaktāṃ bhajasya māṃ pārtha satām etan mataṃ prabho
na kariṣyasi ced evaṃ mṛtāṃ mām upadhāraya
भक्तां भजस्य मां पार्थ सताम् एतन् मतं प्रभो
न करिष्यसि चेद् एवं मृतां माम् उपधारय
30
prāṇadānān mahābāho cara dharmam anuttamam
śaraṇaṃ ca prapannāsmi tvām adya puruṣottama
प्राणदानान् महाबाहो चर धर्मम् अनुत्तमम्
शरणं च प्रपन्नास्मि त्वाम् अद्य पुरुषोत्तम
31
dīnān anāthān kaunteya parirakṣasi nityaśaḥ
sāhaṃ śaraṇam abhyemi roravīmi ca duḥkhitā
दीनान् अनाथान् कुन्तेय परिरक्षसि नित्यशः
साहं शरणम् अभ्येमि रोरवीमि च दुःखिता
32
yāce tvām abhikāmāhaṃ tasmāt kuru mama priyam
sa tvam ātmapradānena sakāmāṃ kartum arhasi
याचे त्वाम् अभिकामाहं तस्मात् कुरु मम प्रियम्
स त्वम् आत्मप्रदानेन सकामां कर्तुम् अर्हसि
33
[vai]
evam uktas tu kaunteyaḥ pannageśvara kanyayā
kṛtavāṃs tat tathā sarvaṃ dharmam uddiśya kāraṇam
[वै]
एवम् उक्तस् तु कुन्तेयः पन्नगेश्वर कन्यया
कृतवांस् तत् तथा सर्वं धर्मम् उद्दिश्य कारणम्