1
[vai]
evaṃ te samayaṃ kṛtvā nyavasaṃs tatra pāṇḍavāḥ
vaśe śastrapratāpena kurvanto 'nyān mahīkṣitaḥ
[वै]
एवं ते समयं कृत्वा न्यवसंस् तत्र पाण्डवाः
वशे शस्त्रप्रतापेन कुर्वन्तो 'न्यान् महीक्षितः
2
teṣāṃ manujasiṃhānāṃ pañcānām amitaujasām
babhūva kṛṣṇā sarveṣāṃ pārthānāṃ vaśavartinī
तेषां मनुजसिंहानां पञ्चानाम् अमितुजसाम्
बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी
3
te tayā taiś ca sā vīraiḥ patibhiḥ saha pañcabhiḥ
babhūva paramaprītā nāgair iva sarasvatī
ते तया तैश् च सा वीरैः पतिभिः सह पञ्चभिः
बभूव परमप्रीता नागैर् इव सरस्वती
4
vartamāneṣu dharmeṇa pāṇḍaveṣu mahātmasu
vyavardhan kuravaḥ sarve hīnadoṣāḥ sukhānvitāḥ
वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु
व्यवर्धन् कुरवः सर्वे हीनदोषाः सुखान्विताः
5
atha dīrgheṇa kālena brāhmaṇasya viśāṃ pate
kasyac cit taskarāḥ kec cij jahrur gā nṛpasattama
अथ दीर्घेण कालेन ब्राह्मणस्य विशां पते
कस्यच् चित् तस्कराः केच् चिज् जह्रुर् गा नृपसत्तम
6
hriyamāṇe dhane tasmin brāhmaṇaḥ krodhamūrcchitaḥ
āgamya khāṇḍava prastham udakrośata pāṇḍavān
ह्रियमाणे धने तस्मिन् ब्राह्मणः क्रोधमूर्च्छितः
आगम्य खाण्डव प्रस्थम् उदक्रोशत पाण्डवान्
7
hriyate godhanaṃ kṣudrair nṛśaṃsair akṛtātmabhiḥ
prasahya vo 'smād viṣayād abhidhāvata pāṇḍavāḥ
ह्रियते गोधनं क्षुद्रैर् नृशंसैर् अकृतात्मभिः
प्रसह्य वो 'स्माद् विषयाद् अभिधावत पाण्डवाः
8
brāhmaṇasya pramattasya havir dhvāṅkṣair vilupyate
śārdūlasya guhāṃ śūnyāṃ nīcaḥ kroṣṭābhimarśati
ब्राह्मणस्य प्रमत्तस्य हविर् ध्वाङ्क्षैर् विलुप्यते
शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्शति
9
brāhmaṇa sve hṛte corair dharmārthe ca vilopite
rorūyamāṇe ca mayi kriyatām astradhāraṇam
ब्राह्मण स्वे हृते चोरैर् धर्मार्थे च विलोपिते
रोरूयमाणे च मयि क्रियताम् अस्त्रधारणम्
10
rorūyamāṇasyābhyāśe tasya viprasya pāṇḍavaḥ
tāni vākyāni śuśrāva kuntīputro dhanaṃjayaḥ
रोरूयमाणस्याभ्याशे तस्य विप्रस्य पाण्डवः
तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनंजयः
11
śrutvā caiva mahābāhur mā bhair ity āha taṃ dvijam
āyudhāni ca yatrāsan pāṇḍavānāṃ mahātmanām
kṛṣṇayā saha tatrāsīd dharmarājo yudhiṣṭhiraḥ
श्रुत्वा चैव महाबाहुर् मा भैर् इत्य् आह तं द्विजम्
आयुधानि च यत्रासन् पाण्डवानां महात्मनाम्
कृष्णया सह तत्रासीद् धर्मराजो युधिष्ठिरः
12
sa praveśāya cāśakto gamanāya ca pāṇḍavaḥ
tasya cārtasya tair vākyaiś codyamānaḥ punaḥ punaḥ
ākrande tatra kaunteyaś cintayām āsa duḥkhitaḥ
स प्रवेशाय चाशक्तो गमनाय च पाण्डवः
तस्य चार्तस्य तैर् वाक्यैश् चोद्यमानः पुनः पुनः
आक्रन्दे तत्र कुन्तेयश् चिन्तयाम् आस दुःखितः
13
hriyamāṇe dhane tasmin brāhmaṇasya tapasvinaḥ
aśrupramārjanaṃ tasya kartavyam iti niścitaḥ
ह्रियमाणे धने तस्मिन् ब्राह्मणस्य तपस्विनः
अश्रुप्रमार्जनं तस्य कर्तव्यम् इति निश्चितः
14
upaprekṣaṇajo 'dharmaḥ sumahān syān mahīpateḥ
yady asya rudato dvāri na karomy adya rakṣaṇam
उपप्रेक्षणजो 'धर्मः सुमहान् स्यान् महीपतेः
यद्य् अस्य रुदतो द्वारि न करोम्य् अद्य रक्षणम्
15
anāstikyaṃ ca sarveṣām asmākam api rakṣaṇe
pratitiṣṭheta loke 'sminn adharmaś caiva no bhavet
अनास्तिक्यं च सर्वेषाम् अस्माकम् अपि रक्षणे
प्रतितिष्ठेत लोके 'स्मिन्न् अधर्मश् चैव नो भवेत्
16
anāpṛcchya ca rājānaṃ gate mayi na saṃśayaḥ
ajātaśatror nṛpater mama caivāpriyaṃ bhavet
अनापृच्छ्य च राजानं गते मयि न संशयः
अजातशत्रोर् नृपतेर् मम चैवाप्रियं भवेत्
17
anupraveśe rājñas tu vanavāso bhaven mama
adharmo vā mahān astu vane vā maraṇaṃ mama
śarīrasyāpi nāśena dharma eva viśiṣyate
अनुप्रवेशे राज्ञस् तु वनवासो भवेन् मम
अधर्मो वा महान् अस्तु वने वा मरणं मम
शरीरस्यापि नाशेन धर्म एव विशिष्यते
18
evaṃ viniścitya tataḥ kuntīputro dhanaṃjayaḥ
anupraviśya rājānam āpṛcchya ca viśāṃ pate
एवं विनिश्चित्य ततः कुन्तीपुत्रो धनंजयः
अनुप्रविश्य राजानम् आपृच्छ्य च विशां पते
19
dhanur ādāya saṃhṛṣṭo brāhmaṇaṃ pratyabhāṣata
brāhmaṇāgamyatāṃ śīghraṃ yāvat paradhanaiṣiṇaḥ
धनुर् आदाय संहृष्टो ब्राह्मणं प्रत्यभाषत
ब्राह्मणागम्यतां शीघ्रं यावत् परधनैषिणः
20
na dūre te gatāḥ kṣudrās tāvad gacchāmahe saha
yāvad āvartayāmy adya corahastād dhanaṃ tava
न दूरे ते गताः क्षुद्रास् तावद् गच्छामहे सह
यावद् आवर्तयाम्य् अद्य चोरहस्ताद् धनं तव
21
so 'nusṛtya mahābāhur dhanvī varmī rathī dhvajī
śarair vidhvaṃsitāṃś corān avajitya ca tad dhanam
सो 'नुसृत्य महाबाहुर् धन्वी वर्मी रथी ध्वजी
शरैर् विध्वंसितांश् चोरान् अवजित्य च तद् धनम्
22
brāhmaṇasya upāhṛtya yaśaḥ pītvā ca pāṇḍavaḥ
ājagāma puraṃ vīraḥ savyasācī paraṃtapaḥ
ब्राह्मणस्य उपाहृत्य यशः पीत्वा च पाण्डवः
आजगाम पुरं वीरः सव्यसाची परंतपः
23
so 'bhivādya gurūn sarvāṃs taiś cāpi pratinanditaḥ
dharmarājam uvācedaṃ vratam ādiśyatāṃ mama
सो 'भिवाद्य गुरून् सर्वांस् तैश् चापि प्रतिनन्दितः
धर्मराजम् उवाचेदं व्रतम् आदिश्यतां मम
24
samayaḥ samatikrānto bhavat saṃdarśanān mayā
vanavāsaṃ gamiṣyāmi samayo hy eṣa naḥ kṛtaḥ
समयः समतिक्रान्तो भवत् संदर्शनान् मया
वनवासं गमिष्यामि समयो ह्य् एष नः कृतः
25
ity ukto dharmarājas tu sahasā vākyam apriyam
katham ity abravīd vācā śokārtaḥ sajjamānayā
yudhiṣṭhiro guḍā keśaṃ bhrātā bhrātaram acyutam
इत्य् उक्तो धर्मराजस् तु सहसा वाक्यम् अप्रियम्
कथम् इत्य् अब्रवीद् वाचा शोकार्तः सज्जमानया
युधिष्ठिरो गुडा केशं भ्राता भ्रातरम् अच्युतम्
26
pramāṇam asmi yadi te mattaḥ śṛṇu vaco 'nagha
anupraveśe yad vīra kṛtavāṃs tvaṃ mamāpriyam
sarvaṃ tad anujānāmi vyalīkaṃ na ca me hṛdi
प्रमाणम् अस्मि यदि ते मत्तः शृणु वचो 'नघ
अनुप्रवेशे यद् वीर कृतवांस् त्वं ममाप्रियम्
सर्वं तद् अनुजानामि व्यलीकं न च मे हृदि
27
guror anupraveśo hi nopaghāto yavīyasaḥ
yavīyaso 'nupraveśo jyeṣṭhasya vidhilopakaḥ
गुरोर् अनुप्रवेशो हि नोपघातो यवीयसः
यवीयसो 'नुप्रवेशो ज्येष्ठस्य विधिलोपकः
28
nivartasva mahābāho kuruṣva vacanaṃ mama
na hi te dharmalopo 'sti na ca me dharṣaṇā kṛtā
निवर्तस्व महाबाहो कुरुष्व वचनं मम
न हि ते धर्मलोपो 'स्ति न च मे धर्षणा कृता
29
[ārj]
na vyājena cared dharmam iti me bhavataḥ śrutam
na satyād vicaliṣyāmi satyenāyudham ālabhe
[ार्ज्]
न व्याजेन चरेद् धर्मम् इति मे भवतः श्रुतम्
न सत्याद् विचलिष्यामि सत्येनायुधम् आलभे