1
[nārada]
jitvā tu pṛthivīṃ daityau niḥsapatnau gatavyathau
kṛtvā trailokyam avyagraṃ kṛtakṛtyau babhūvatuḥ
[नारद]
जित्वा तु पृथिवीं दैत्यु निःसपत्नु गतव्यथु
कृत्वा त्रैलोक्यम् अव्यग्रं कृतकृत्यु बभूवतुः
2
devagandharvayakṣāṇāṃ nāgapārthiva rakṣasām
ādāya sarvaratnāni parāṃ tuṣṭim upāgatau
देवगन्धर्वयक्षाणां नागपार्थिव रक्षसाम्
आदाय सर्वरत्नानि परां तुष्टिम् उपागतु
3
yadā na pratiṣeddhāras tayoḥ santīha ke cana
nirudyogau tadā bhūtvā vijahrāte 'marāv iva
यदा न प्रतिषेद्धारस् तयोः सन्तीह के चन
निरुद्योगु तदा भूत्वा विजह्राते 'मराव् इव
4
strībhir mālyaiś ca gandhaiś ca bhakṣair bhojyaiś ca puṣkalaiḥ
pānaiś ca vividhair hṛdyaiḥ parāṃ prītim avāpatuḥ
स्त्रीभिर् माल्यैश् च गन्धैश् च भक्षैर् भोज्यैश् च पुष्कलैः
पानैश् च विविधैर् हृद्यैः परां प्रीतिम् अवापतुः
5
antaḥpure vanodyāne parvatopavaneṣu ca
yathepsiteṣu deśeṣu vijahrāte 'marāv iva
अन्तःपुरे वनोद्याने पर्वतोपवनेषु च
यथेप्सितेषु देशेषु विजह्राते 'मराव् इव
6
tataḥ kadā cid vindhyasya pṛṣṭhe samaśilātale
puṣpitāgreṣu śāleṣu vihāram abhijagmatuḥ
ततः कदा चिद् विन्ध्यस्य पृष्ठे समशिलातले
पुष्पिताग्रेषु शालेषु विहारम् अभिजग्मतुः
7
divyeṣu sarvakāmeṣu samānīteṣu tatra tau
varāsaneṣu saṃhṛṣṭau saha strībhir niṣedatuḥ
दिव्येषु सर्वकामेषु समानीतेषु तत्र तु
वरासनेषु संहृष्टु सह स्त्रीभिर् निषेदतुः
8
tato vāditranṛttābhyām upātiṣṭhanta tau striyaḥ
gītaiś ca stutisaṃyuktaiḥ prītyartham upajagmire
ततो वादित्रनृत्ताभ्याम् उपातिष्ठन्त तु स्त्रियः
गीतैश् च स्तुतिसंयुक्तैः प्रीत्यर्थम् उपजग्मिरे
9
tatas tilottamā tatra vane puṣpāṇi cinvatī
veṣam ākṣiptam ādhāya raktenaikena vāsasā
ततस् तिलोत्तमा तत्र वने पुष्पाणि चिन्वती
वेषम् आक्षिप्तम् आधाय रक्तेनैकेन वाससा
10
nadītīreṣu jātān sā karṇikārān vicinvatī
śanair jagāma taṃ deśaṃ yatrāstāṃ tau mahāsurau
नदीतीरेषु जातान् सा कर्णिकारान् विचिन्वती
शनैर् जगाम तं देशं यत्रास्तां तु महासुरु
11
tau tu pītvā varaṃ pānaṃ madaraktānta locanau
dṛṣṭvaiva tāṃ varārohāṃ vyathitau saṃbahūvatuḥ
तु तु पीत्वा वरं पानं मदरक्तान्त लोचनु
दृष्ट्वैव तां वरारोहां व्यथितु संबहूवतुः
12
tāv utpatyāsanaṃ hitvā jagmatur yatra sā sthitā
ubhau ca kāmasaṃmattāv ubhau prārthayataś ca tām
ताव् उत्पत्यासनं हित्वा जग्मतुर् यत्र सा स्थिता
उभु च कामसंमत्ताव् उभु प्रार्थयतश् च ताम्
13
dakṣiṇe tāṃ kare subhrūṃ sundo jagrāha pāṇinā
upasundo 'pi jagrāha vāme pāṇau tilottamām
दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना
उपसुन्दो 'पि जग्राह वामे पाणु तिलोत्तमाम्
14
varapradāna mattau tāv aurasena balena ca
dhanaratnamadābhyāṃ ca surā pānamadena ca
वरप्रदान मत्तु ताव् अुरसेन बलेन च
धनरत्नमदाभ्यां च सुरा पानमदेन च
15
sarvair etair madair mattāv anyonyaṃ bhrukuṭī kṛtau
madakāmasamāviṣṭau parasparam athocatuḥ
सर्वैर् एतैर् मदैर् मत्ताव् अन्योन्यं भ्रुकुटी कृतु
मदकामसमाविष्टु परस्परम् अथोचतुः
16
mama bhāryā tava gurur iti sundo 'bhyabhāṣata
mama bhāryā tava vadhūr upasundo 'bhyabhāṣata
मम भार्या तव गुरुर् इति सुन्दो 'भ्यभाषत
मम भार्या तव वधूर् उपसुन्दो 'भ्यभाषत
17
naiṣā tava mamaiṣeti tatra tau manyur āviśat
tasyā hetor gade bhīme tāv ubhāv apy agṛhṇatām
नैषा तव ममैषेति तत्र तु मन्युर् आविशत्
तस्या हेतोर् गदे भीमे ताव् उभाव् अप्य् अगृह्णताम्
18
tau pragṛhya gade bhīme tasyāḥ kāmena mohitau
ahaṃ pūrvam ahaṃ pūrvam ity anyonyaṃ nijaghnatuḥ
तु प्रगृह्य गदे भीमे तस्याः कामेन मोहितु
अहं पूर्वम् अहं पूर्वम् इत्य् अन्योन्यं निजघ्नतुः
19
tau gadābhihatau bhīmau petatur dharaṇītale
rudhireṇāvaliptāṅgau dvāv ivārkau nabhaś cyutau
तु गदाभिहतु भीमु पेततुर् धरणीतले
रुधिरेणावलिप्ताङ्गु द्वाव् इवार्कु नभश् च्युतु
20
tatas tā vidrutā nāryaḥ sa ca daitya gaṇas tadā
pātālam agamat sarvo viṣādabhayakampitaḥ
ततस् ता विद्रुता नार्यः स च दैत्य गणस् तदा
पातालम् अगमत् सर्वो विषादभयकम्पितः
21
tataḥ pitāmahas tatra saha devair maharṣibhiḥ
ājagāma viśuddhātmā pūjayiṣyaṃs tilottamām
ततः पितामहस् तत्र सह देवैर् महर्षिभिः
आजगाम विशुद्धात्मा पूजयिष्यंस् तिलोत्तमाम्
22
vareṇa chanditā sā tu brahmaṇā prītim eva ha
varayām āsa tatraināṃ prītaḥ prāha pitāmahaḥ
वरेण छन्दिता सा तु ब्रह्मणा प्रीतिम् एव ह
वरयाम् आस तत्रैनां प्रीतः प्राह पितामहः
23
ādityacaritāṁl lokān vicariṣyasi bhāmini
tejasā ca sudṛṣṭāṃ tvāṃ na kariṣyati kaś cana
आदित्यचरिताṁल् लोकान् विचरिष्यसि भामिनि
तेजसा च सुदृष्टां त्वां न करिष्यति कश् चन
24
evaṃ tasyai varaṃ dattvā sarvalokapitāmahaḥ
indre trailokyam ādhāya brahmalokaṃ gataḥ prabhuḥ
एवं तस्यै वरं दत्त्वा सर्वलोकपितामहः
इन्द्रे त्रैलोक्यम् आधाय ब्रह्मलोकं गतः प्रभुः
25
evaṃ tau sahitau bhūtvā sarvārtheṣv ekaniścayau
tilottamārthe saṃkruddhāv anyonyam abhijaghnatuḥ
एवं तु सहितु भूत्वा सर्वार्थेष्व् एकनिश्चयु
तिलोत्तमार्थे संक्रुद्धाव् अन्योन्यम् अभिजघ्नतुः
26
tasmād bravīmi vaḥ snehāt sarvān bharatasattamān
yathā vo nātra bhedaḥ syāt sarveṣāṃ draupadī kṛte
tathā kuruta bhadraṃ vo mama cet priyam icchatha
तस्माद् ब्रवीमि वः स्नेहात् सर्वान् भरतसत्तमान्
यथा वो नात्र भेदः स्यात् सर्वेषां द्रुपदी कृते
तथा कुरुत भद्रं वो मम चेत् प्रियम् इच्छथ
27
[vai]
evam uktā mahātmāno nāradena maharṣiṇā
samayaṃ cakrire rājaṃs te 'nyonyena samāgatāḥ
samakṣaṃ tasya devarṣer nāradasyāmitaujasaḥ
[वै]
एवम् उक्ता महात्मानो नारदेन महर्षिणा
समयं चक्रिरे राजंस् ते 'न्योन्येन समागताः
समक्षं तस्य देवर्षेर् नारदस्यामितुजसः
28
draupadyā naḥ sahāsīnam anyo 'nyaṃ yo 'bhidarśayet
sa no dvādaśa varṣāṇi brahma cārī vane vaset
द्रुपद्या नः सहासीनम् अन्यो 'न्यं यो 'भिदर्शयेत्
स नो द्वादश वर्षाणि ब्रह्म चारी वने वसेत्
29
kṛte tu samaye tasmin pāṇḍavair dharmacāribhiḥ
nārado 'py agamat prīta iṣṭaṃ deśaṃ mahāmuniḥ
कृते तु समये तस्मिन् पाण्डवैर् धर्मचारिभिः
नारदो 'प्य् अगमत् प्रीत इष्टं देशं महामुनिः