1
[nārada]
tato devarṣayaḥ sarve siddhāś ca paramarṣayaḥ
jagmus tadā parām ārtiṃ dṛṣṭvā kat kadanaṃ mahat
[नारद]
ततो देवर्षयः सर्वे सिद्धाश् च परमर्षयः
जग्मुस् तदा पराम् आर्तिं दृष्ट्वा कत् कदनं महत्
2
te 'bhijagmur jitakrodhā jitātmāno jitendriyāḥ
pitāmahasya bhavanaṃ jagataḥ kṛpayā tadā
ते 'भिजग्मुर् जितक्रोधा जितात्मानो जितेन्द्रियाः
पितामहस्य भवनं जगतः कृपया तदा
3
tato dadṛśur āsīnaṃ saha devaiḥ pitāmaham
siddhair brahmarṣibhiś caiva samantāt parivāritam
ततो ददृशुर् आसीनं सह देवैः पितामहम्
सिद्धैर् ब्रह्मर्षिभिश् चैव समन्तात् परिवारितम्
4
tatra devo mahādevas tatrāgnir vāyunā saha
candrādityau ca dharmaś ca parameṣṭhī tathā budhaḥ
तत्र देवो महादेवस् तत्राग्निर् वायुना सह
चन्द्रादित्यु च धर्मश् च परमेष्ठी तथा बुधः
5
vaikhānasā vālakhilyā vānaprasthā marīcipāḥ
ajāś caivāvimūḍhāś ca tejo garbhās tapasvinaḥ
ṛṣayaḥ sarva evaite pitāmaham upāsate
वैखानसा वालखिल्या वानप्रस्था मरीचिपाः
अजाश् चैवाविमूढाश् च तेजो गर्भास् तपस्विनः
ऋषयः सर्व एवैते पितामहम् उपासते
6
tato 'bhigamya sahitāḥ sarva eva maharṣayaḥ
sundopasundayoḥ karma sarvam eva śaśaṃsire
ततो 'भिगम्य सहिताः सर्व एव महर्षयः
सुन्दोपसुन्दयोः कर्म सर्वम् एव शशंसिरे
7
yathā kṛtaṃ yathā caiva kṛtaṃ yena krameṇa ca
nyavedayaṃs tataḥ sarvam akhilena pitāmahe
यथा कृतं यथा चैव कृतं येन क्रमेण च
न्यवेदयंस् ततः सर्वम् अखिलेन पितामहे
8
tato devagaṇāḥ sarve te caiva paramarṣayaḥ
tam evārthaṃ puraskṛtya pitāmaham acodayan
ततो देवगणाः सर्वे ते चैव परमर्षयः
तम् एवार्थं पुरस्कृत्य पितामहम् अचोदयन्
9
tataḥ pitāmahaḥ śrutvā sarveṣāṃ tad vacas tadā
muhūrtam iva saṃcintya kartavyasya viniścayam
ततः पितामहः श्रुत्वा सर्वेषां तद् वचस् तदा
मुहूर्तम् इव संचिन्त्य कर्तव्यस्य विनिश्चयम्
10
tayor vadhaṃ samuddiśya viśvakarmāṇam āhvayat
dṛṣṭvā ca viśvakarmāṇaṃ vyādideśa pitāmahaḥ
sṛjyatāṃ prāthanīyeha pramadeti mahātapāḥ
तयोर् वधं समुद्दिश्य विश्वकर्माणम् आह्वयत्
दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः
सृज्यतां प्राथनीयेह प्रमदेति महातपाः
11
pitāmahaṃ namaskṛtya tad vākyam abhinandya ca
nirmame yoṣitaṃ divyāṃ cintayitvā prayatnataḥ
पितामहं नमस्कृत्य तद् वाक्यम् अभिनन्द्य च
निर्ममे योषितं दिव्यां चिन्तयित्वा प्रयत्नतः
12
triṣu lokeṣu yat kiṃ cid bhūtaṃ sthāvarajaṅgamam
samānayad darśanīyaṃ tat tad yatnāt tatas tataḥ
त्रिषु लोकेषु यत् किं चिद् भूतं स्थावरजङ्गमम्
समानयद् दर्शनीयं तत् तद् यत्नात् ततस् ततः
13
koṭiśaś cāpi ratnāni tasyā gātre nyaveśayat
tāṃ ratnasaṃghāta mayīm asṛjad devarūpiṇīm
कोटिशश् चापि रत्नानि तस्या गात्रे न्यवेशयत्
तां रत्नसंघात मयीम् असृजद् देवरूपिणीम्
14
sā prayatnena mahatā nirmitā viśvakarmaṇā
triṣu lokeṣu nārīṇāṃ rūpeṇāpratimābhavat
सा प्रयत्नेन महता निर्मिता विश्वकर्मणा
त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत्
15
na tasyāḥ sūkṣmam apy asti yad gātre rūpasaṃpadā
na yuktaṃ yatra vā dṛṣṭir na sajjati nirīkṣatām
न तस्याः सूक्ष्मम् अप्य् अस्ति यद् गात्रे रूपसंपदा
न युक्तं यत्र वा दृष्टिर् न सज्जति निरीक्षताम्
16
sā vigrahavatīva śrīḥ kānta rūpā vapuṣmatī
jahāra sarvabhūtānāṃ cakṣūṃṣi ca manāṃsi ca
सा विग्रहवतीव श्रीः कान्त रूपा वपुष्मती
जहार सर्वभूतानां चक्षूंषि च मनांसि च
17
tilaṃ tilaṃ samānīya ratnānāṃ yad vinirmitā
tilottamety atas tasyā nāma cakre pitāmahaḥ
तिलं तिलं समानीय रत्नानां यद् विनिर्मिता
तिलोत्तमेत्य् अतस् तस्या नाम चक्रे पितामहः
18
[pitāmaha]
gaccha sundopasundābhyām asurābhyāṃ tilottame
prārthanīyena rūpeṇa kuru bhadre pralobhanam
[पितामह]
गच्छ सुन्दोपसुन्दाभ्याम् असुराभ्यां तिलोत्तमे
प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम्
19
tvatkṛte darśanād eva rūpasaṃpat kṛtena vai
virodhaḥ syād yathā tābhyām anyonyena tathā kuru
त्वत्कृते दर्शनाद् एव रूपसंपत् कृतेन वै
विरोधः स्याद् यथा ताभ्याम् अन्योन्येन तथा कुरु
20
[nārada]
sā tatheti pratijñāya namaskṛtya pitāmaham
cakāra maṇḍalaṃ tatra vibudhānāṃ pradakṣiṇam
[नारद]
सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम्
चकार मण्डलं तत्र विबुधानां प्रदक्षिणम्
21
prāṅmukho bhagavān āste dakṣiṇena maheśvaraḥ
प्राङ्मुखो भगवान् आस्ते दक्षिणेन महेश्वरः
22
devāś caivottareṇāsan sarvatas tv ṛṣayo 'bhavan
kurvantyā tu tayā tatra maṇḍalaṃ tat pradakṣiṇam
indraḥ sthāṇuś ca bhagavān dhairyeṇa pratyavasthitau
देवाश् चैवोत्तरेणासन् सर्वतस् त्व् ऋषयो 'भवन्
कुर्वन्त्या तु तया तत्र मण्डलं तत् प्रदक्षिणम्
इन्द्रः स्थाणुश् च भगवान् धैर्येण प्रत्यवस्थितु
23
draṣṭukāmasya cātyarthaṃ gatāyāḥ pārśvatas tadā
anyad añcitapakṣmāntaṃ dakṣiṇaṃ niḥsṛtaṃ mukham
द्रष्टुकामस्य चात्यर्थं गतायाः पार्श्वतस् तदा
अन्यद् अञ्चितपक्ष्मान्तं दक्षिणं निःसृतं मुखम्
24
pṛṣṭhataḥ parivartantyāḥ paścimaṃ niḥsṛtaṃ mukham
gatāyāś cottaraṃ pārśvam uttaraṃ niḥsṛtaṃ mukham
पृष्ठतः परिवर्तन्त्याः पश्चिमं निःसृतं मुखम्
गतायाश् चोत्तरं पार्श्वम् उत्तरं निःसृतं मुखम्
25
mahendrasyāpi netrāṇāṃ pārśvataḥ pṛṣṭhato 'grataḥ
raktāntānāṃ viśālānāṃ sahasraṃ sarvato 'bhavat
महेन्द्रस्यापि नेत्राणां पार्श्वतः पृष्ठतो 'ग्रतः
रक्तान्तानां विशालानां सहस्रं सर्वतो 'भवत्
26
evaṃ caturmukhaḥ sthāṇur mahādevo 'bhavat purā
tathā sahasranetraś ca babhūva balasūdanaḥ
एवं चतुर्मुखः स्थाणुर् महादेवो 'भवत् पुरा
तथा सहस्रनेत्रश् च बभूव बलसूदनः
27
tathā deva nikāyānām ṛṣīṇāṃ caiva sarvaśaḥ
mukhāny abhipravartante yena yāti tilottamā
तथा देव निकायानाम् ऋषीणां चैव सर्वशः
मुखान्य् अभिप्रवर्तन्ते येन याति तिलोत्तमा
28
tasyā gātre nipatitā teṣāṃ dṛṣṭir mahātmanām
sarveṣām eva bhūyiṣṭham ṛte devaṃ pitāmaham
तस्या गात्रे निपतिता तेषां दृष्टिर् महात्मनाम्
सर्वेषाम् एव भूयिष्ठम् ऋते देवं पितामहम्
29
gacchantyās tu tadā devāḥ sarve ca paramarṣayaḥ
kṛtam ity eva tat kāryaṃ menire rūpasaṃpadā
गच्छन्त्यास् तु तदा देवाः सर्वे च परमर्षयः
कृतम् इत्य् एव तत् कार्यं मेनिरे रूपसंपदा