1
[nārada]
utsave vṛttamātre tu trailokyākāṅkṣiṇāv ubhau
mantrayitvā tataḥ senāṃ tāv ājñāpayatāṃ tadā
[नारद]
उत्सवे वृत्तमात्रे तु त्रैलोक्याकाङ्क्षिणाव् उभु
मन्त्रयित्वा ततः सेनां ताव् आज्ञापयतां तदा
2
suhṛdbhir abhyanujñātau daitya vṛddhaiś ca mantribhiḥ
kṛtvā prāsthānikaṃ rātrau maghāsu yayatus tadā
सुहृद्भिर् अभ्यनुज्ञातु दैत्य वृद्धैश् च मन्त्रिभिः
कृत्वा प्रास्थानिकं रात्रु मघासु ययतुस् तदा
3
gadā paṭṭiśadhāriṇyā śūlamudgara hastayā
prasthitau sahadharmiṇyā mahatyā daitya senayā
गदा पट्टिशधारिण्या शूलमुद्गर हस्तया
प्रस्थितु सहधर्मिण्या महत्या दैत्य सेनया
4
maṅgalaiḥ stutibhiś cāpi vijayapratisaṃhitaiḥ
cāraṇaiḥ stūyamānau tu jagmatuḥ parayā mudā
मङ्गलैः स्तुतिभिश् चापि विजयप्रतिसंहितैः
चारणैः स्तूयमानु तु जग्मतुः परया मुदा
5
tāv antarikṣam utpatya daityau kāmagamāv ubhau
devānām eva bhavanaṃ jagmatur yuddhadurmadau
ताव् अन्तरिक्षम् उत्पत्य दैत्यु कामगमाव् उभु
देवानाम् एव भवनं जग्मतुर् युद्धदुर्मदु
6
tayor āgamanaṃ jñātvā varadānaṃ ca tat prabhoḥ
hitvā triviṣṭapaṃ jagmur brahmalokaṃ tataḥ surāḥ
तयोर् आगमनं ज्ञात्वा वरदानं च तत् प्रभोः
हित्वा त्रिविष्टपं जग्मुर् ब्रह्मलोकं ततः सुराः
7
tān indralokaṃ nirjitya yakṣarakṣogaṇāṃs tathā
khecarāṇy api bhūtāni jigyatus tīvravikramau
तान् इन्द्रलोकं निर्जित्य यक्षरक्षोगणांस् तथा
खेचराण्य् अपि भूतानि जिग्यतुस् तीव्रविक्रमु
8
antar bhūmigatān nāgāñ jitvā tau ca mahāsurau
samudravāsinaḥ sarvān mleccha jātīn vijigyatuḥ
अन्तर् भूमिगतान् नागाञ् जित्वा तु च महासुरु
समुद्रवासिनः सर्वान् म्लेच्छ जातीन् विजिग्यतुः
9
tataḥ sarvāṃ mahīṃ jetum ārabdhāv ugraśāsanau
sainikāṃś ca samāhūya sutīkṣṇāṃ vācam ūcatuḥ
ततः सर्वां महीं जेतुम् आरब्धाव् उग्रशासनु
सैनिकांश् च समाहूय सुतीक्ष्णां वाचम् ऊचतुः
10
rājarṣayo mahāyajñair havyakavyair dvijātayaḥ
tejobalaṃ ca devānāṃ vardhayanti śriyaṃ tathā
राजर्षयो महायज्ञैर् हव्यकव्यैर् द्विजातयः
तेजोबलं च देवानां वर्धयन्ति श्रियं तथा
11
teṣām evaṃ pravṛddhānāṃ sarveṣām asuradviṣām
saṃbhūya sarvair asmābhiḥ kāryaḥ sarvātmanā vadhaḥ
तेषाम् एवं प्रवृद्धानां सर्वेषाम् असुरद्विषाम्
संभूय सर्वैर् अस्माभिः कार्यः सर्वात्मना वधः
12
evaṃ sarvān samādiśya pūrvatīre mahodadheḥ
krūrāṃ matiṃ samāsthāya jagmatuḥ sarvato mukham
एवं सर्वान् समादिश्य पूर्वतीरे महोदधेः
क्रूरां मतिं समास्थाय जग्मतुः सर्वतो मुखम्
13
yajñair yajante ye ke cid yājananti ca ye dvijāḥ
tān sarvān prasabhaṃ dṛṣṭvā balinau jaghnatus tadā
यज्ञैर् यजन्ते ये के चिद् याजनन्ति च ये द्विजाः
तान् सर्वान् प्रसभं दृष्ट्वा बलिनु जघ्नतुस् तदा
14
āśrameṣv agnihotrāṇi ṛṣīṇāṃ bhāvitātmanām
gṛhītvā prakṣipanty apsu viśrabdhāḥ sainikās tayoḥ
आश्रमेष्व् अग्निहोत्राणि ऋषीणां भावितात्मनाम्
गृहीत्वा प्रक्षिपन्त्य् अप्सु विश्रब्धाः सैनिकास् तयोः
15
tapodhanaiś ca ye śāpāḥ kruddhair uktā mahātmabhiḥ
nākrāmanti tayos te 'pi varadānena jṛmbhatoḥ
तपोधनैश् च ये शापाः क्रुद्धैर् उक्ता महात्मभिः
नाक्रामन्ति तयोस् ते 'पि वरदानेन जृम्भतोः
16
nākrāmanti yadā śāpā bāṇā muktāḥ śilāsv iva
niyamāṃs tadā parityajya vyadravanta dvijātayaḥ
नाक्रामन्ति यदा शापा बाणा मुक्ताः शिलास्व् इव
नियमांस् तदा परित्यज्य व्यद्रवन्त द्विजातयः
17
pṛthivyāṃ ye tapaḥsiddhā dāntāḥ śama parāyaṇāḥ
tayor bhayād dudruvus te vainateyād ivoragāḥ
पृथिव्यां ये तपःसिद्धा दान्ताः शम परायणाः
तयोर् भयाद् दुद्रुवुस् ते वैनतेयाद् इवोरगाः
18
mathitair āśramair bhagnair vikīrṇakalaśasruvaiḥ
śūnyam āsīj jagat sarvaṃ kāleneva hataṃ yathā
मथितैर् आश्रमैर् भग्नैर् विकीर्णकलशस्रुवैः
शून्यम् आसीज् जगत् सर्वं कालेनेव हतं यथा
19
rājarṣibhir adṛśyadbhir ṛṣibhiś ca mahāsurau
ubhau viniścayaṃ kṛtvā vikurvāte vadhaiṣiṇau
राजर्षिभिर् अदृश्यद्भिर् ऋषिभिश् च महासुरु
उभु विनिश्चयं कृत्वा विकुर्वाते वधैषिणु
20
prabhinnakaraṭau mattau bhūtvā kuñjararūpiṇau
saṃlīnān api durgeṣu ninyatur yamasādanam
प्रभिन्नकरटु मत्तु भूत्वा कुञ्जररूपिणु
संलीनान् अपि दुर्गेषु निन्यतुर् यमसादनम्
21
siṃhau bhūtvā punar vyāghrau punaś cāntar hitāv ubhau
tais tair upāyais tau krūdāv ṛṣīn dṛṣṭvā nijaghnatuḥ
सिंहु भूत्वा पुनर् व्याघ्रु पुनश् चान्तर् हिताव् उभु
तैस् तैर् उपायैस् तु क्रूदाव् ऋषीन् दृष्ट्वा निजघ्नतुः
22
nivṛttayajñasvādhyāyā praṇaṣṭanṛpatidvijā
utsannotsava yajñā ca babhūva vasudhā tadā
निवृत्तयज्ञस्वाध्याया प्रणष्टनृपतिद्विजा
उत्सन्नोत्सव यज्ञा च बभूव वसुधा तदा
23
hāhābhūtā bhayārtā ca nivṛttavipaṇāpaṇā
nivṛttadevakāryā ca puṇyodvāha vivarjitā
हाहाभूता भयार्ता च निवृत्तविपणापणा
निवृत्तदेवकार्या च पुण्योद्वाह विवर्जिता
24
nivṛttakṛṣigorakṣā vidhvastanagarāśramā
asthi kaṅkāla saṃkīrṇā bhūr babhūvogra darśanā
निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा
अस्थि कङ्काल संकीर्णा भूर् बभूवोग्र दर्शना
25
nivṛttapitṛkāryaṃ ca nirvaṣaṭkāramaṅgalam
jagat pratibhayākāraṃ duṣprekṣyam abhavat tadā
निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम्
जगत् प्रतिभयाकारं दुष्प्रेक्ष्यम् अभवत् तदा
26
candrādityau grahās tārā nakṣatrāṇi divaukasaḥ
jagmur viṣādaṃ tat karma dṛṣṭvā sundopasundayoḥ
चन्द्रादित्यु ग्रहास् तारा नक्षत्राणि दिवुकसः
जग्मुर् विषादं तत् कर्म दृष्ट्वा सुन्दोपसुन्दयोः