1
[nārada]
śṛṇu me vistareṇemam itihāsaṃ purātanam
bhrātṛbhīḥ sahitaḥ pārtha yathāvṛttaṃ yudhiṣṭhira
[नारद]
शृणु मे विस्तरेणेमम् इतिहासं पुरातनम्
भ्रातृभीः सहितः पार्थ यथावृत्तं युधिष्ठिर
2
mahāsurasyānvavāye hiraṇyakaśipoḥ purā
nikumbho nāma daityendras tejasvī balavān abhūt
महासुरस्यान्ववाये हिरण्यकशिपोः पुरा
निकुम्भो नाम दैत्येन्द्रस् तेजस्वी बलवान् अभूत्
3
tasya putrau mahāvīryau jātau bhīmaparākramau
sahānyonyena bhuñjāte vinānyonyaṃ na gacchataḥ
तस्य पुत्रु महावीर्यु जातु भीमपराक्रमु
सहान्योन्येन भुञ्जाते विनान्योन्यं न गच्छतः
4
anyonyasya priyakarāv anyonyasya priyaṃvadau
ekaśīlasamācārau dvidhaivaikaṃ yathā kṛtau
अन्योन्यस्य प्रियकराव् अन्योन्यस्य प्रियंवदु
एकशीलसमाचारु द्विधैवैकं यथा कृतु
5
tau vivṛddhau mahāvīryau kāryeṣv apy ekaniścayau
trailokyavijayārthāya samāsthāyaika niścayam
तु विवृद्धु महावीर्यु कार्येष्व् अप्य् एकनिश्चयु
त्रैलोक्यविजयार्थाय समास्थायैक निश्चयम्
6
kṛtvā dīkṣāṃ gatau vindhyaṃ tatrograṃ tepatus tapaḥ
tau tu dīrgheṇa kālena tapo yuktau babhūvatuḥ
कृत्वा दीक्षां गतु विन्ध्यं तत्रोग्रं तेपतुस् तपः
तु तु दीर्घेण कालेन तपो युक्तु बभूवतुः
7
kṣutpipāsāpariśrāntau jaṭāvalkaladhāriṇau
malopacita sarvāṅgau vāyubhakṣau babhūvatuḥ
क्षुत्पिपासापरिश्रान्तु जटावल्कलधारिणु
मलोपचित सर्वाङ्गु वायुभक्षु बभूवतुः
8
ātmamāṃsāni juhvantau pādāṅguṣṭhāgradhiṣṭhitau
ūrdhvabāhū cānimiṣau dīrghakālaṃ dhṛtavratau
आत्ममांसानि जुह्वन्तु पादाङ्गुष्ठाग्रधिष्ठितु
ऊर्ध्वबाहू चानिमिषु दीर्घकालं धृतव्रतु
9
tayos tapaḥ prabhāveṇa dīrghakālaṃ pratāpitaḥ
dhūmaṃ pramumuce vindhyas tad adbhutam ivābhavat
तयोस् तपः प्रभावेण दीर्घकालं प्रतापितः
धूमं प्रमुमुचे विन्ध्यस् तद् अद्भुतम् इवाभवत्
10
tato devābhavan bhītā ugraṃ dṛṣṭvā tayos tapaḥ
tapo vighātārtham atho devā vighnāni cakrire
ततो देवाभवन् भीता उग्रं दृष्ट्वा तयोस् तपः
तपो विघातार्थम् अथो देवा विघ्नानि चक्रिरे
11
ratnaiḥ pralobhayām āsuḥ strībhiś cobhau punaḥ punaḥ
na ca tau cakratur bhaṅgaṃ vratasya sumahāvratau
रत्नैः प्रलोभयाम् आसुः स्त्रीभिश् चोभु पुनः पुनः
न च तु चक्रतुर् भङ्गं व्रतस्य सुमहाव्रतु
12
atha māyāṃ punar devās tayoś cakrur mahātmanoḥ
bhaginyo mātaro bhāryās tayoḥ parijanas tathā
अथ मायां पुनर् देवास् तयोश् चक्रुर् महात्मनोः
भगिन्यो मातरो भार्यास् तयोः परिजनस् तथा
13
paripātyamānā vitrastāḥ śūlahastena rakṣasā
srastābharaṇa keśāntā ekāntabhraṣṭavāsasaḥ
परिपात्यमाना वित्रस्ताः शूलहस्तेन रक्षसा
स्रस्ताभरण केशान्ता एकान्तभ्रष्टवाससः
14
abhidhāvya tataḥ sarvās tau trāhīti vicukruśuḥ
na ca tau cakratur bhaṅgaṃ vratasya sumahāvratau
अभिधाव्य ततः सर्वास् तु त्राहीति विचुक्रुशुः
न च तु चक्रतुर् भङ्गं व्रतस्य सुमहाव्रतु
15
yadā kṣobhaṃ nopayāti nārtim anyataras tayoḥ
tataḥ striyas tā bhūtaṃ ca sarvam antaradhīyata
यदा क्षोभं नोपयाति नार्तिम् अन्यतरस् तयोः
ततः स्त्रियस् ता भूतं च सर्वम् अन्तरधीयत
16
tataḥ pitā mahaḥ sākṣād abhigamya mahāsurau
vareṇa chandayām āsa sarvalokapitāmahaḥ
ततः पिता महः साक्षाद् अभिगम्य महासुरु
वरेण छन्दयाम् आस सर्वलोकपितामहः
17
tataḥ sundopasundau tau bhrātarau dṛḍhavikramau
dṛṣṭvā pitāmahaṃ devaṃ tasthatuḥ prāñjalītadā
ततः सुन्दोपसुन्दु तु भ्रातरु दृढविक्रमु
दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जलीतदा
18
ūcatuś ca prabhuṃ devaṃ tatas tau sahitau tadā
āvayos tapasānena yadi prītaḥ pitāmahaḥ
ऊचतुश् च प्रभुं देवं ततस् तु सहितु तदा
आवयोस् तपसानेन यदि प्रीतः पितामहः
19
māyāvidāv astravidau balinau kāmarūpiṇau
ubhāv apy amarau syāvaḥ prasanno yadi no prabhuḥ
मायाविदाव् अस्त्रविदु बलिनु कामरूपिणु
उभाव् अप्य् अमरु स्यावः प्रसन्नो यदि नो प्रभुः
20
[pitāmaha]
ṛte 'maratvam anyad vāṃ sarvam uktaṃ bhaviṣyati
anyad vṛṇītāṃ mṛtyoś ca vidhānam amaraiḥ samam
[पितामह]
ऋते 'मरत्वम् अन्यद् वां सर्वम् उक्तं भविष्यति
अन्यद् वृणीतां मृत्योश् च विधानम् अमरैः समम्
21
kariṣyāvedam iti yan mahad abhyutthitaṃ tapaḥ
yuvayor hetunānena nāmaratvaṃ vidhīyate
करिष्यावेदम् इति यन् महद् अभ्युत्थितं तपः
युवयोर् हेतुनानेन नामरत्वं विधीयते
22
trailokyavijayārthāya bhavadbhyām āsthitaṃ tapaḥ
hetunānena daityendrau na vāṃ kāmaṃ karomy aham
त्रैलोक्यविजयार्थाय भवद्भ्याम् आस्थितं तपः
हेतुनानेन दैत्येन्द्रु न वां कामं करोम्य् अहम्
23
[sundaupasundāv]
triṣu lokeṣu yad bhūtaṃ kiṃ cit sthāvarajaṅgamam
sarvasmān nau bhayaṃ na syād ṛte 'nyonyaṃ pitāmaha
[सुन्दुपसुन्दाव्]
त्रिषु लोकेषु यद् भूतं किं चित् स्थावरजङ्गमम्
सर्वस्मान् नु भयं न स्याद् ऋते 'न्योन्यं पितामह
24
[pitāmaha]
yat prārthitaṃ yathoktaṃ ca kāmam etad dadāni vām
mṛtyor vidhānam etac ca yathāvad vāṃ bhaviṣyati
[पितामह]
यत् प्रार्थितं यथोक्तं च कामम् एतद् ददानि वाम्
मृत्योर् विधानम् एतच् च यथावद् वां भविष्यति
25
[nārada]
tataḥ pitāmaho dāttvā varam etat tadā tayoḥ
nivartya tapasas tau ca brahmalokaṃ jagāma ha
[नारद]
ततः पितामहो दात्त्वा वरम् एतत् तदा तयोः
निवर्त्य तपसस् तु च ब्रह्मलोकं जगाम ह
26
labdhvā varāṇi sarvāṇi daityendrāv api tāv ubhau
avadhyau sarvalokasya svam eva bhavanaṃ gatau
लब्ध्वा वराणि सर्वाणि दैत्येन्द्राव् अपि ताव् उभु
अवध्यु सर्वलोकस्य स्वम् एव भवनं गतु
27
tau tu labdhavarau dṛṣṭvā kṛtakāmau mahāsurau
sarvaḥ suhṛjjanas tābhyāṃ pramodam upajagmivān
तु तु लब्धवरु दृष्ट्वा कृतकामु महासुरु
सर्वः सुहृज्जनस् ताभ्यां प्रमोदम् उपजग्मिवान्
28
tatas tau tu jaṭā hitvā maulinau saṃbabhūvatuḥ
mahārhābharaṇopetau virajo'mbaradhāriṇau
ततस् तु तु जटा हित्वा मुलिनु संबभूवतुः
महार्हाभरणोपेतु विरजो'म्बरधारिणु
29
akālakaumudīṃ caiva cakratuḥ sārvakāmikī
daityendrau paramaprītau tayoś caiva suhṛjjanaḥ
अकालकुमुदीं चैव चक्रतुः सार्वकामिकी
दैत्येन्द्रु परमप्रीतु तयोश् चैव सुहृज्जनः
30
bhakṣyatāṃ bhujyatāṃ nityaṃ ramyatāṃ gīyatām iti
pīyatāṃ dīyatāṃ ceti vāca āsan gṛhe gṛhe
भक्ष्यतां भुज्यतां नित्यं रम्यतां गीयताम् इति
पीयतां दीयतां चेति वाच आसन् गृहे गृहे
31
tatra tatra mahāpānair utkṛṣṭatalanāditaiḥ
hṛṣṭaṃ pramuditaṃ sarvaṃ daityānām abhavat puram
तत्र तत्र महापानैर् उत्कृष्टतलनादितैः
हृष्टं प्रमुदितं सर्वं दैत्यानाम् अभवत् पुरम्