1
[j]
evaṃ saṃprāpya rājyaṃ tad indraprasthe tapodhana
ata ūrdhvaṃ mahātmānaḥ kim akurvanta pāṇḍavāḥ
[ज्]
एवं संप्राप्य राज्यं तद् इन्द्रप्रस्थे तपोधन
अत ऊर्ध्वं महात्मानः किम् अकुर्वन्त पाण्डवाः
2
sarva eva mahātmānaḥ pūrve mama pitāmahāḥ
draupadī dharmapatnī ca kathaṃ tān anvavartata
सर्व एव महात्मानः पूर्वे मम पितामहाः
द्रुपदी धर्मपत्नी च कथं तान् अन्ववर्तत
3
kathaṃ vā pañca kṛṣṇāyām ekasyāṃ te narādhipāḥ
vartamānā mahābhāgā nābhidyanta parasparam
कथं वा पञ्च कृष्णायाम् एकस्यां ते नराधिपाः
वर्तमाना महाभागा नाभिद्यन्त परस्परम्
4
śrotum icchāmy ahaṃ sarvaṃ vistareṇa tapodhana
teṣāṃ ceṣṭitam anyonyaṃ yuktānāṃ kṛṣṇayā tayā
श्रोतुम् इच्छाम्य् अहं सर्वं विस्तरेण तपोधन
तेषां चेष्टितम् अन्योन्यं युक्तानां कृष्णया तया
5
[vai]
dhṛtarāṣṭrābhyanujñātāḥ kṛṣṇayā saha pāṇḍavāḥ
remire puruṣavyāghrāḥ prāptarājyāḥ paraṃtapāḥ
[वै]
धृतराष्ट्राभ्यनुज्ञाताः कृष्णया सह पाण्डवाः
रेमिरे पुरुषव्याघ्राः प्राप्तराज्याः परंतपाः
6
prāpya rājyaṃ mahātejāḥ satyasaṃdho yudhiṣṭhiraḥ
pālayām āsa dharmeṇa pṛthivīṃ bhrātṛbhiḥ saha
प्राप्य राज्यं महातेजाः सत्यसंधो युधिष्ठिरः
पालयाम् आस धर्मेण पृथिवीं भ्रातृभिः सह
7
jitārayo mahāprājñāḥ satyadharmaparāyaṇāḥ
mudaṃ paramikāṃ prāptās tatroṣuḥ pāṇḍunandanāḥ
जितारयो महाप्राज्ञाः सत्यधर्मपरायणाः
मुदं परमिकां प्राप्तास् तत्रोषुः पाण्डुनन्दनाः
8
kurvāṇāḥ paurakāryāṇi sarvāṇi puruṣarṣabhāḥ
āsāṃ cakrur mahārheṣu pārthiveṣv āsaneṣu ca
कुर्वाणाः पुरकार्याणि सर्वाणि पुरुषर्षभाः
आसां चक्रुर् महार्हेषु पार्थिवेष्व् आसनेषु च
9
atha teṣūpaviṣṭeṣu sarveṣv eva mahātmasu
nāradas tv atha devarṣir ājagāma yadṛcchayā
āsanaṃ ruciraṃ tasmai pradadau svaṃ yudhiṣṭhiraḥ
अथ तेषूपविष्टेषु सर्वेष्व् एव महात्मसु
नारदस् त्व् अथ देवर्षिर् आजगाम यदृच्छया
आसनं रुचिरं तस्मै प्रददु स्वं युधिष्ठिरः
10
devarṣer upaviṣṭasya svayam arghyaṃ yathāvidhi
prādād yudhiṣṭhiro dhīmān rājyaṃ cāsmai nyavedayat
देवर्षेर् उपविष्टस्य स्वयम् अर्घ्यं यथाविधि
प्रादाद् युधिष्ठिरो धीमान् राज्यं चास्मै न्यवेदयत्
11
pratigṛhya tu tāṃ pūjām ṛṣiḥ prītamanābhavat
āśīrbhir vardhayitvā tu tam uvācāsyatām iti
प्रतिगृह्य तु तां पूजाम् ऋषिः प्रीतमनाभवत्
आशीर्भिर् वर्धयित्वा तु तम् उवाचास्यताम् इति
12
niṣasādābhyanujñātas tato rājā yudhiṣṭhiraḥ
preṣayām āsa kṛṣṇāyai bhagavantam upasthitam
निषसादाभ्यनुज्ञातस् ततो राजा युधिष्ठिरः
प्रेषयाम् आस कृष्णायै भगवन्तम् उपस्थितम्
13
śrutvaiva draupadī cāpi śucir bhūtvā samāhitā
jagāma tatra yatrāste nāradaḥ pāṇḍavaiḥ saha
श्रुत्वैव द्रुपदी चापि शुचिर् भूत्वा समाहिता
जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह
14
tasyābhivādya caraṇau devarṣer dharmacāriṇī
kṛtāñjaliḥ susaṃvītā sthitātha drupadātmajā
तस्याभिवाद्य चरणु देवर्षेर् धर्मचारिणी
कृताञ्जलिः सुसंवीता स्थिताथ द्रुपदात्मजा
15
tasyāś cāpi sa dharmātmā satyavāg ṛṣisattamaḥ
āśiṣo vividhāḥ procya rājaputryās tu nāradaḥ
gamyatām iti hovāca bhagavāṃs tām aninditām
तस्याश् चापि स धर्मात्मा सत्यवाग् ऋषिसत्तमः
आशिषो विविधाः प्रोच्य राजपुत्र्यास् तु नारदः
गम्यताम् इति होवाच भगवांस् ताम् अनिन्दिताम्
16
gatāyām atha kṛṣṇāyāṃ yudhiṣṭhirapurogamān
vivikte pāṇḍavān sarvān uvāca bhagavān ṛṣiḥ
गतायाम् अथ कृष्णायां युधिष्ठिरपुरोगमान्
विविक्ते पाण्डवान् सर्वान् उवाच भगवान् ऋषिः
17
pāñcālī bhavatām ekā dharmapatnī yaśasvinī
yathā vo nātra bhedaḥ syāt tathā nītir vidhīyatām
पाञ्चाली भवताम् एका धर्मपत्नी यशस्विनी
यथा वो नात्र भेदः स्यात् तथा नीतिर् विधीयताम्
18
sundopasundāv asurau bhrātarau sahitāv ubhau
āstām avadhyāv anyeṣāṃ triṣu lokeṣu viśrutau
सुन्दोपसुन्दाव् असुरु भ्रातरु सहिताव् उभु
आस्ताम् अवध्याव् अन्येषां त्रिषु लोकेषु विश्रुतु
19
ekarājyāv ekagṛhāv ekaśayyāsanāśanau
tilottamāyās tau hetor anyonyam abhijaghnatuḥ
एकराज्याव् एकगृहाव् एकशय्यासनाशनु
तिलोत्तमायास् तु हेतोर् अन्योन्यम् अभिजघ्नतुः
20
rakṣyatāṃ sauhradaṃ tasmād anyonyapratibhāvikam
yathā vo nātra bhedaḥ syāt tat kuruṣva yudhiṣṭhira
रक्ष्यतां सुह्रदं तस्माद् अन्योन्यप्रतिभाविकम्
यथा वो नात्र भेदः स्यात् तत् कुरुष्व युधिष्ठिर
21
[y]
sundopasundāv asurau kasya putrau mahāmune
utpannaś ca kathaṃ bhedaḥ kathaṃ cānyonyam aghnatām
[य्]
सुन्दोपसुन्दाव् असुरु कस्य पुत्रु महामुने
उत्पन्नश् च कथं भेदः कथं चान्योन्यम् अघ्नताम्
22
apsarā devakanyā vā kasya caiṣā tilottamā
yasyāḥ kāmena saṃmattau jaghnatus tau parasparam
अप्सरा देवकन्या वा कस्य चैषा तिलोत्तमा
यस्याः कामेन संमत्तु जघ्नतुस् तु परस्परम्