1
[sū]
taṃ samudram atikramya kadrūr vinatayā saha
nyapatat turagābhyāśe nacirād iva śīghragā
[सू]
तं समुद्रम् अतिक्रम्य कद्रूर् विनतया सह
न्यपतत् तुरगाभ्याशे नचिराद् इव शीघ्रगा
2
niśāmya ca bahūn vālān kṛṣṇān pucchaṃ samāśritān
vinatāṃ viṣaṇṇavadanāṃ kadrūr dāsye nyayojayat
निशाम्य च बहून् वालान् कृष्णान् पुच्छं समाश्रितान्
विनतां विषण्णवदनां कद्रूर् दास्ये न्ययोजयत्
3
tataḥ sā vinatā tasmin paṇitena parājitā
abhavad duḥkhasaṃtaptā dāsī bhāvaṃ samāsthitā
ततः सा विनता तस्मिन् पणितेन पराजिता
अभवद् दुःखसंतप्ता दासी भावं समास्थिता
4
etasminn antare caiva garuḍaḥ kāla āgate
vinā mātrā mahātejā vidāryāṇḍam ajāyata
एतस्मिन्न् अन्तरे चैव गरुडः काल आगते
विना मात्रा महातेजा विदार्याण्डम् अजायत
5
agnirāśir ivodbhāsan samiddho 'ti bhayaṃkaraḥ
pravṛddhaḥ sahasā pakṣī mahākāyo nabhogataḥ
अग्निराशिर् इवोद्भासन् समिद्धो 'ति भयंकरः
प्रवृद्धः सहसा पक्षी महाकायो नभोगतः
6
taṃ dṛṣṭvā śaraṇaṃ jagmuḥ prajāḥ sarvā vibhāvasum
praṇipatyābruvaṃś cainam āsīnaṃ viśvarūpiṇam
तं दृष्ट्वा शरणं जग्मुः प्रजाः सर्वा विभावसुम्
प्रणिपत्याब्रुवंश् चैनम् आसीनं विश्वरूपिणम्
7
agne mā tvaṃ pravardhiṣṭhāḥ kac cin no na didhakṣasi
asau hi rāśiḥ sumahān samiddhas tava sarpati
अग्ने मा त्वं प्रवर्धिष्ठाः कच् चिन् नो न दिधक्षसि
असु हि राशिः सुमहान् समिद्धस् तव सर्पति
8
[ā]
naitad evaṃ yathā yūyaṃ manyadhvam asurārdanāḥ
garuḍo balavān eṣa mama tulyaḥ svatejasā
[ा]
नैतद् एवं यथा यूयं मन्यध्वम् असुरार्दनाः
गरुडो बलवान् एष मम तुल्यः स्वतेजसा
9
[sū]
evam uktās tago gatvā garuḍaṃ vāgbhir astuvan
adūrād abhyupetyainaṃ devāḥ sarṣigaṇās tadā
[सू]
एवम् उक्तास् तगो गत्वा गरुडं वाग्भिर् अस्तुवन्
अदूराद् अभ्युपेत्यैनं देवाः सर्षिगणास् तदा
10
tvam ṛṣis tvaṃ mahābhāgas tvaṃ devaḥ patageśvaraḥ
tvaṃ prabhus tapana prakhyas tvaṃ nas trāṇam anuttamam
त्वम् ऋषिस् त्वं महाभागस् त्वं देवः पतगेश्वरः
त्वं प्रभुस् तपन प्रख्यस् त्वं नस् त्राणम् अनुत्तमम्
11
balormimān sādhur adīnasattvaḥ; samṛddhimān duṣprasahas tvam eva
tapaḥ śrutaṃ sarvam ahīna kīrte; anāgataṃ copagataṃ ca sarvam
बलोर्मिमान् साधुर् अदीनसत्त्वः; समृद्धिमान् दुष्प्रसहस् त्वम् एव
तपः श्रुतं सर्वम् अहीन कीर्ते; अनागतं चोपगतं च सर्वम्
12
tvam uttamaḥ sarvam idaṃ carācaraṃ; gabhastibhir bhānur ivāvabhāsase
samākṣipan bhānumataḥ prabhāṃ muhus; tvam antakaḥ sarvam idaṃ dhruvādhruvam
त्वम् उत्तमः सर्वम् इदं चराचरं; गभस्तिभिर् भानुर् इवावभाससे
समाक्षिपन् भानुमतः प्रभां मुहुस्; त्वम् अन्तकः सर्वम् इदं ध्रुवाध्रुवम्
13
divākaraḥ parikupito yathā dahet; prajās tathā dahasi hutāśanaprabha
bhayaṃkaraḥ pralaya ivāgnir utthito; vināśayan yugaparivartanānta kṛt
दिवाकरः परिकुपितो यथा दहेत्; प्रजास् तथा दहसि हुताशनप्रभ
भयंकरः प्रलय इवाग्निर् उत्थितो; विनाशयन् युगपरिवर्तनान्त कृत्
14
svageśvaraṃ śaraṇam upasthitā vayaṃ; mahaujasaṃ vitimiram abhragocaram
mahābalaṃ garuḍam upetya khecaraṃ; parāvaraṃ varadam ajayya vikramam
स्वगेश्वरं शरणम् उपस्थिता वयं; महुजसं वितिमिरम् अभ्रगोचरम्
महाबलं गरुडम् उपेत्य खेचरं; परावरं वरदम् अजय्य विक्रमम्