1
[rsayag]
samantapañcakam iti yad uktaṃ sūtanandana
etat sarvaṃ yathānyāyaṃ śrotum icchāmahe vayam
[र्सयग्]
समन्तपञ्चकम् इति यद् उक्तं सूतनन्दन
एतत् सर्वं यथान्यायं श्रोतुम् इच्छामहे वयम्
2
[s]
śuśrūṣā yadi vo viprā bruvataś ca kathāḥ śubhāḥ
samantapañcakākhyaṃ ca śrotum arhatha sattamāḥ
[स्]
शुश्रूषा यदि वो विप्रा ब्रुवतश् च कथाः शुभाः
समन्तपञ्चकाख्यं च श्रोतुम् अर्हथ सत्तमाः
3
tretā dvāparayoḥ saṃdhau rāmaḥ śastrabhṛtāṃ varaḥ
asakṛt pārthivaṃ kṣatraṃ jaghānāmarṣa coditaḥ
त्रेता द्वापरयोः संधु रामः शस्त्रभृतां वरः
असकृत् पार्थिवं क्षत्रं जघानामर्ष चोदितः
4
sa sarvaṃ kṣatram utsādya svavīryeṇānala dyutiḥ
samantapañcake pañca cakāra rudhirahradān
स सर्वं क्षत्रम् उत्साद्य स्ववीर्येणानल द्युतिः
समन्तपञ्चके पञ्च चकार रुधिरह्रदान्
5
sa teṣu rudhirāmbhaḥsu hradeṣu krodhamūrcchitaḥ
pitṝn saṃtarpayām āsa rudhireṇeti naḥ śrutam
स तेषु रुधिराम्भःसु ह्रदेषु क्रोधमूर्च्छितः
पितঘन् संतर्पयाम् आस रुधिरेणेति नः श्रुतम्
6
atharcīkādayo 'bhyetya pitaro brāhmaṇarṣabham
taṃ kṣamasveti siṣidhus tataḥ sa virarāma ha
अथर्चीकादयो 'भ्येत्य पितरो ब्राह्मणर्षभम्
तं क्षमस्वेति सिषिधुस् ततः स विरराम ह
7
teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām
samantapañcakam iti puṇyaṃ tatparikīrtitam
तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम्
समन्तपञ्चकम् इति पुण्यं तत्परिकीर्तितम्
8
yena liṅgena yo deśo yuktaḥ samupalakṣyate
tenaiva nāmnā taṃ deśaṃ vācyam āhur manīṣiṇaḥ
येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते
तेनैव नाम्ना तं देशं वाच्यम् आहुर् मनीषिणः
9
antare caiva saṃprāpte kalidvāparayor abhūt
samantapañcake yuddhaṃ kurupāṇḍavasenayoḥ
अन्तरे चैव संप्राप्ते कलिद्वापरयोर् अभूत्
समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः
10
tasmin paramadharmiṣṭhe deśe bhūdoṣavarjite
aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā
तस्मिन् परमधर्मिष्ठे देशे भूदोषवर्जिते
अष्टादश समाजग्मुर् अक्षुहिण्यो युयुत्सया
11
evaṃ nāmābhinirvṛttaṃ tasya deśasya vai dvijāḥ
puṇyaś ca ramaṇīyaś ca sa deśo vaḥ prakīrtitaḥ
एवं नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः
पुण्यश् च रमणीयश् च स देशो वः प्रकीर्तितः
12
tad etat kathitaṃ sarvaṃ mayā vo munisattamāḥ
yathā deśaḥ sa vikhyātas triṣu lokeṣu viśrutaḥ
तद् एतत् कथितं सर्वं मया वो मुनिसत्तमाः
यथा देशः स विख्यातस् त्रिषु लोकेषु विश्रुतः
13
[rsayag]
akṣauhiṇya iti proktaṃ yat tvayā sūtanandana
etad icchāmahe śrotuṃ sarvam eva yathātatham
[र्सयग्]
अक्षुहिण्य इति प्रोक्तं यत् त्वया सूतनन्दन
एतद् इच्छामहे श्रोतुं सर्वम् एव यथातथम्
14
akṣauhiṇyāḥ parīmāṇaṃ rathāśvanaradantinām
yathāvac caiva no brūhi sarvaṃ hi viditaṃ tava
अक्षुहिण्याः परीमाणं रथाश्वनरदन्तिनाम्
यथावच् चैव नो ब्रूहि सर्वं हि विदितं तव
15
[s]
eko ratho jagaś caiko narāḥ pañca padātayaḥ
trayaś ca turagās tajjñaiḥ pattir ity abhidhīyate
[स्]
एको रथो जगश् चैको नराः पञ्च पदातयः
त्रयश् च तुरगास् तज्ज्ञैः पत्तिर् इत्य् अभिधीयते
16
pattiṃ tu triguṇām etām āhuḥ senāmukhaṃ budhāḥ
trīṇi senāmukhāny eko gulma ity abhidhīyate
पत्तिं तु त्रिगुणाम् एताम् आहुः सेनामुखं बुधाः
त्रीणि सेनामुखान्य् एको गुल्म इत्य् अभिधीयते
17
trayo gulmā gaṇo nāma vāhinī tu gaṇās trayaḥ
smṛtās tisras tu vāhinyaḥ pṛtaneti vicakṣaṇaiḥ
त्रयो गुल्मा गणो नाम वाहिनी तु गणास् त्रयः
स्मृतास् तिस्रस् तु वाहिन्यः पृतनेति विचक्षणैः
18
camūs tu pṛtanās tisras tisraś camvas tv anīkinī
anīkinīṃ daśaguṇāṃ prāhur akṣauhiṇīṃ budhāḥ
चमूस् तु पृतनास् तिस्रस् तिस्रश् चम्वस् त्व् अनीकिनी
अनीकिनीं दशगुणां प्राहुर् अक्षुहिणीं बुधाः
19
akṣauhiṇyāḥ prasaṃkhyānaṃ rathānāṃ dvijasattamāḥ
saṃkhyā gaṇita tattvajñaiḥ sahasrāṇy ekaviṃśatiḥ
अक्षुहिण्याः प्रसंख्यानं रथानां द्विजसत्तमाः
संख्या गणित तत्त्वज्ञैः सहस्राण्य् एकविंशतिः
20
śatāny upari caivāṣṭau tathā bhūyaś ca saptatiḥ
gajānāṃ tu parīmāṇam etad evātra nirdiśet
शतान्य् उपरि चैवाष्टु तथा भूयश् च सप्ततिः
गजानां तु परीमाणम् एतद् एवात्र निर्दिशेत्
21
jñeyaṃ śatasahasraṃ tu sahasrāṇi tathā nava
narāṇām api pañcāśac chatāni trīṇi cānaghāḥ
ज्ञेयं शतसहस्रं तु सहस्राणि तथा नव
नराणाम् अपि पञ्चाशच् छतानि त्रीणि चानघाः
22
pañca ṣaṣṭisahasrāṇi tathāśvānāṃ śatāni ca
daśottarāṇi ṣaṭ prāhur yathāvad iha saṃkhyayā
पञ्च षष्टिसहस्राणि तथाश्वानां शतानि च
दशोत्तराणि षट् प्राहुर् यथावद् इह संख्यया
23
etām akṣauhiṇīṃ prāhuḥ saṃkhyā tattvavido janāḥ
yāṃ vaḥ kathitavān asmi vistareṇa dvijottamāḥ
एताम् अक्षुहिणीं प्राहुः संख्या तत्त्वविदो जनाः
यां वः कथितवान् अस्मि विस्तरेण द्विजोत्तमाः
24
etayā saṃkhyayā hy āsan kurupāṇḍavasenayoḥ
akṣauhiṇyo dvijaśreṣṭhāḥ piṇḍenāṣṭādaśaiva tāḥ
एतया संख्यया ह्य् आसन् कुरुपाण्डवसेनयोः
अक्षुहिण्यो द्विजश्रेष्ठाः पिण्डेनाष्टादशैव ताः
25
sametās tatra vai deśe tatraiva nidhanaṃ gatāḥ
kauravān kāraṇaṃ kṛtvā kālenādbhuta karmaṇā
समेतास् तत्र वै देशे तत्रैव निधनं गताः
कुरवान् कारणं कृत्वा कालेनाद्भुत कर्मणा
26
ahāni yuyudhe bhīṣmo daśaiva paramāstravit
ahāni pañca droṇas tu rarakṣa kuru vāhinīm
अहानि युयुधे भीष्मो दशैव परमास्त्रवित्
अहानि पञ्च द्रोणस् तु ररक्ष कुरु वाहिनीम्
27
ahanī yuyudhe dve tu karṇaḥ parabalārdanaḥ
śalyo 'rdhadivasaṃ tv āsīd gadāyuddham ataḥ param
अहनी युयुधे द्वे तु कर्णः परबलार्दनः
शल्यो 'र्धदिवसं त्व् आसीद् गदायुद्धम् अतः परम्
28
tasyaiva tu dinasyānte hārdikya drauṇigautamāḥ
prasuptaṃ niśi viśvastaṃ jaghnur yaudhiṣṭhiraṃ balam
तस्यैव तु दिनस्यान्ते हार्दिक्य द्रुणिगुतमाः
प्रसुप्तं निशि विश्वस्तं जघ्नुर् युधिष्ठिरं बलम्
29
yat tu śaunaka satre tu bhāratākhyāna vistaram
ākhyāsye tatra paulomam ākhyānaṃ cāditaḥ param
यत् तु शुनक सत्रे तु भारताख्यान विस्तरम्
आख्यास्ये तत्र पुलोमम् आख्यानं चादितः परम्
30
vicitrārthapadākhyānam anekasamayānvitam
abhipannaṃ naraiḥ prājñair vairāgyam iva mokṣibhiḥ
विचित्रार्थपदाख्यानम् अनेकसमयान्वितम्
अभिपन्नं नरैः प्राज्ञैर् वैराग्यम् इव मोक्षिभिः
31
ātmeva veditavyeṣu priyeṣv iva ca jīvitam
itihāsaḥ pradhānārthaḥ śreṣṭhaḥ sarvāgameṣv ayam
आत्मेव वेदितव्येषु प्रियेष्व् इव च जीवितम्
इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्व् अयम्
32
itihāsottame hy asminn arpitā buddhir uttamā
kharavyañjanayoḥ kṛtsnā lokavedāśrayeva vāk
इतिहासोत्तमे ह्य् अस्मिन्न् अर्पिता बुद्धिर् उत्तमा
खरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक्
33
asya prajñābhipannasya vicitrapadaparvaṇaḥ
bhāratasyetihāsasya śrūyatāṃ parva saṃgrahaḥ
अस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः
भारतस्येतिहासस्य श्रूयतां पर्व संग्रहः
34
parvānukramaṇī pūrvaṃ dvitīyaṃ parva saṃgrahaḥ
pauṣyaṃ paulomam āstīkam ādivaṃśāvatāraṇam
पर्वानुक्रमणी पूर्वं द्वितीयं पर्व संग्रहः
पुष्यं पुलोमम् आस्तीकम् आदिवंशावतारणम्
35
tataḥ saṃbhava parvoktam adbhutaṃ devanirmitam
dāho jatu gṛhasyātra haiḍimbaṃ parva cocyate
ततः संभव पर्वोक्तम् अद्भुतं देवनिर्मितम्
दाहो जतु गृहस्यात्र हैडिम्बं पर्व चोच्यते
36
tato bakavadhaḥ parva parva caitrarathaṃ tataḥ
tataḥ svayaṃvaraṃ devyāḥ pāñcālyāḥ parva cocyate
ततो बकवधः पर्व पर्व चैत्ररथं ततः
ततः स्वयंवरं देव्याः पाञ्चाल्याः पर्व चोच्यते
37
kṣatradharmeṇa nirmitya tato vaivāhikaṃ smṛtam
vidurāgamanaṃ parva rājyalambhas tathaiva ca
क्षत्रधर्मेण निर्मित्य ततो वैवाहिकं स्मृतम्
विदुरागमनं पर्व राज्यलम्भस् तथैव च
38
arjunasya vanevāsaḥ subhadrāharaṇaṃ tataḥ
subhadrāharaṇād ūrdhvaṃ jñeyaṃ haraṇahārikam
अर्जुनस्य वनेवासः सुभद्राहरणं ततः
सुभद्राहरणाद् ऊर्ध्वं ज्ञेयं हरणहारिकम्
39
tataḥ khāṇḍava dāhākhyaṃ tatraiva maya darśanam
sabhā parva tataḥ proktaṃ mantraparva tataḥ param
ततः खाण्डव दाहाख्यं तत्रैव मय दर्शनम्
सभा पर्व ततः प्रोक्तं मन्त्रपर्व ततः परम्
40
jarāsaṃdha vadhaḥ parva parva dig vijayas tathā
parva dig vijayād ūrdhvaṃ rājasūyikam ucyate
जरासंध वधः पर्व पर्व दिग् विजयस् तथा
पर्व दिग् विजयाद् ऊर्ध्वं राजसूयिकम् उच्यते
41
tataś cārghābhiharaṇaṃ śiśupāla vadhas tataḥ
dyūtaparva tataḥ proktam anudyūtam ataḥ param
ततश् चार्घाभिहरणं शिशुपाल वधस् ततः
द्यूतपर्व ततः प्रोक्तम् अनुद्यूतम् अतः परम्
42
tata āraṇyakaṃ parva kirmīravadha eva ca
īśvarārjunayor yuddhaṃ parva kairāta saṃjñitam
तत आरण्यकं पर्व किर्मीरवध एव च
ईश्वरार्जुनयोर् युद्धं पर्व कैरात संज्ञितम्
43
indralokābhigamanaṃ parva jñeyam ataḥ param
tīrthayātrā tataḥ parva kururājasya dhīmataḥ
इन्द्रलोकाभिगमनं पर्व ज्ञेयम् अतः परम्
तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः
44
jaṭāsuravadhaḥ parva yakṣayuddham ataḥ param
tathaivājagaraṃ parva vijñeyaṃ tadanantaram
जटासुरवधः पर्व यक्षयुद्धम् अतः परम्
तथैवाजगरं पर्व विज्ञेयं तदनन्तरम्
45
mārkaṇḍeya samasyā ca parvoktaṃ tadanantaram
saṃvādaś ca tataḥ parva draupadī satyabhāmayoḥ
मार्कण्डेय समस्या च पर्वोक्तं तदनन्तरम्
संवादश् च ततः पर्व द्रुपदी सत्यभामयोः
46
ghoṣayātrā tataḥ parva mṛgasvapnabhayaṃ tataḥ
vrīhi drauṇikam ākhyānaṃ tato 'nantaram ucyate
घोषयात्रा ततः पर्व मृगस्वप्नभयं ततः
व्रीहि द्रुणिकम् आख्यानं ततो 'नन्तरम् उच्यते
47
draupadī haraṇaṃ parva saindhavena vanāt tataḥ
kuṇḍalāharaṇaṃ parva tataḥ param ihocyate
द्रुपदी हरणं पर्व सैन्धवेन वनात् ततः
कुण्डलाहरणं पर्व ततः परम् इहोच्यते
48
āraṇeyaṃ tataḥ parva vairāṭaṃ tadanantaram
kīcakānāṃ vadhaḥ parva parva gograhaṇaṃ tataḥ
आरणेयं ततः पर्व वैराटं तदनन्तरम्
कीचकानां वधः पर्व पर्व गोग्रहणं ततः
49
abhimanyunā ca vairāṭyāḥ parva vaivāhikaṃ smṛtam
udyogaparva vijñeyam ata ūrdhvaṃ mahādbhutam
अभिमन्युना च वैराट्याः पर्व वैवाहिकं स्मृतम्
उद्योगपर्व विज्ञेयम् अत ऊर्ध्वं महाद्भुतम्
50
tataḥ saṃjaya yānākhyaṃ parva jñeyam ataḥ param
prajāgaraṃ tataḥ parva dhṛtarāṣṭrasya cintayā
ततः संजय यानाख्यं पर्व ज्ञेयम् अतः परम्
प्रजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया
51
parva sānatsujātaṃ ca guhyam adhyātmadarśanam
yānasaṃdhis tataḥ parva bhagavad yānam eva ca
पर्व सानत्सुजातं च गुह्यम् अध्यात्मदर्शनम्
यानसंधिस् ततः पर्व भगवद् यानम् एव च
52
jñeyaṃ vivāda parvātra karṇasyāpi mahātmanaḥ
niryāṇaṃ parva ca tataḥ kurupāṇḍavasenayoḥ
ज्ञेयं विवाद पर्वात्र कर्णस्यापि महात्मनः
निर्याणं पर्व च ततः कुरुपाण्डवसेनयोः
53
rathātiratha saṃkhyā ca parvoktaṃ tadanantaram
ulūka dūtāgamanaṃ parvāmarṣa vivardhanam
रथातिरथ संख्या च पर्वोक्तं तदनन्तरम्
उलूक दूतागमनं पर्वामर्ष विवर्धनम्
54
ambopākhyānam api ca parva jñeyam ataḥ param
bhīṣmābhiṣecanaṃ parva jñeyam adbhutakāraṇam
अम्बोपाख्यानम् अपि च पर्व ज्ञेयम् अतः परम्
भीष्माभिषेचनं पर्व ज्ञेयम् अद्भुतकारणम्
55
jambū khaṇḍa vinirmāṇaṃ parvoktaṃ tadanantaram
bhūmiparva tato jñeyaṃ dvīpavistara kīrtanam
जम्बू खण्ड विनिर्माणं पर्वोक्तं तदनन्तरम्
भूमिपर्व ततो ज्ञेयं द्वीपविस्तर कीर्तनम्
56
parvoktaṃ bhagavad gītā parva bhīsma vadhas tataḥ
droṇābhiṣekaḥ parvoktaṃ saṃśaptaka vadhas tataḥ
पर्वोक्तं भगवद् गीता पर्व भीस्म वधस् ततः
द्रोणाभिषेकः पर्वोक्तं संशप्तक वधस् ततः
57
abhimanyuvadhaḥ parva pratijñā parva cocyate
jayadrathavadhaḥ parva ghaṭotkaca vadhas tataḥ
अभिमन्युवधः पर्व प्रतिज्ञा पर्व चोच्यते
जयद्रथवधः पर्व घटोत्कच वधस् ततः
58
tato droṇa vadhaḥ parva vijñeyaṃ lomaharṣaṇam
mokṣo nārāyaṇāstrasya parvānantaram ucyate
ततो द्रोण वधः पर्व विज्ञेयं लोमहर्षणम्
मोक्षो नारायणास्त्रस्य पर्वानन्तरम् उच्यते
59
karṇa parva tato jñeyaṃ śalya parva tataḥ param
hrada praveśanaṃ parva gadāyuddham ataḥ param
कर्ण पर्व ततो ज्ञेयं शल्य पर्व ततः परम्
ह्रद प्रवेशनं पर्व गदायुद्धम् अतः परम्
60
sārasvataṃ tataḥ parva tīrthavaṃśaguṇānvitam
ata ūrdhvaṃ tu bībhatsaṃ parva sauptikam ucyate
सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम्
अत ऊर्ध्वं तु बीभत्सं पर्व सुप्तिकम् उच्यते
61
aiṣīkaṃ parva nirdiṣṭam ata ūrdhvaṃ sudāruṇam
jalapradānikaṃ parva strī parva ca tataḥ param
अैषीकं पर्व निर्दिष्टम् अत ऊर्ध्वं सुदारुणम्
जलप्रदानिकं पर्व स्त्री पर्व च ततः परम्
62
śrāddhaparva tato jñeyaṃ kurūṇām aurdhvadehikam
ābhiṣecanikaṃ parva dharmarājasya dhīmataḥ
श्राद्धपर्व ततो ज्ञेयं कुरूणाम् अुर्ध्वदेहिकम्
आभिषेचनिकं पर्व धर्मराजस्य धीमतः
63
cārvāka nigrahaḥ parva rakṣaso brahmarūpiṇaḥ
pravibhāgo gṛhāṇāṃ ca parvoktaṃ tadanantaram
चार्वाक निग्रहः पर्व रक्षसो ब्रह्मरूपिणः
प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम्
64
śānti parva tato yatra rājadharmānukīrtanam
āpad dharmaś ca parvoktaṃ mokṣadharmas tataḥ param
शान्ति पर्व ततो यत्र राजधर्मानुकीर्तनम्
आपद् धर्मश् च पर्वोक्तं मोक्षधर्मस् ततः परम्
65
tataḥ parva parijñeyam ānuśāsanikaṃ param
svargārohaṇikaṃ parva tato bhīṣmasya dhīmataḥ
ततः पर्व परिज्ञेयम् आनुशासनिकं परम्
स्वर्गारोहणिकं पर्व ततो भीष्मस्य धीमतः
66
tata āśvamedhikaṃ parva sarvapāpapraṇāśanam
anugītā tataḥ parva jñeyam adhyātmavācakam
तत आश्वमेधिकं पर्व सर्वपापप्रणाशनम्
अनुगीता ततः पर्व ज्ञेयम् अध्यात्मवाचकम्
67
parva cāśramavāsākhyaṃ putradarśanam eva ca
nāradāgamanaṃ parva tataḥ param ihocyate
पर्व चाश्रमवासाख्यं पुत्रदर्शनम् एव च
नारदागमनं पर्व ततः परम् इहोच्यते
68
mausalaṃ parva ca tato ghoraṃ samanuvarṇyate
mahāprasthānikaṃ parva svargārohaṇikaṃ tataḥ
मुसलं पर्व च ततो घोरं समनुवर्ण्यते
महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः
69
hari vaṃśas tataḥ parva purāṇaṃ khila saṃjñitam
bhaviṣyat parva cāpy uktaṃ khileṣv evādbhutaṃ mahat
हरि वंशस् ततः पर्व पुराणं खिल संज्ञितम्
भविष्यत् पर्व चाप्य् उक्तं खिलेष्व् एवाद्भुतं महत्
70
etat parva śataṃ pūrṇaṃ vyāsenoktaṃ mahātmanā
yathāvat sūtaputreṇa lomaharṣaṇinā punaḥ
एतत् पर्व शतं पूर्णं व्यासेनोक्तं महात्मना
यथावत् सूतपुत्रेण लोमहर्षणिना पुनः
71
kathitaṃ naimiṣāraṇye parvāṇy aṣṭādaśaiva tu
samāso bhāratasyāyaṃ tatroktaḥ parva saṃgrahaḥ
कथितं नैमिषारण्ये पर्वाण्य् अष्टादशैव तु
समासो भारतस्यायं तत्रोक्तः पर्व संग्रहः
72
pauṣye parvaṇi māhātmyam uttaṅkasyopavarṇitam
paulome bhṛguvaṃśasya vistāraḥ parikīrtitaḥ
पुष्ये पर्वणि माहात्म्यम् उत्तङ्कस्योपवर्णितम्
पुलोमे भृगुवंशस्य विस्तारः परिकीर्तितः
73
āstīke sarvanāgānāṃ garuḍasya ca saṃbhavaḥ
kṣīrodamathanaṃ caiva janmocchaiḥ śravasas tathā
आस्तीके सर्वनागानां गरुडस्य च संभवः
क्षीरोदमथनं चैव जन्मोच्छैः श्रवसस् तथा
74
yajataḥ sarpasatreṇa rājñaḥ pārikṣitasya ca
katheyam abhinirvṛttā bhāratānāṃ mahātmanām
यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च
कथेयम् अभिनिर्वृत्ता भारतानां महात्मनाम्
75
vividhāḥ saṃbhavā rājñām uktāḥ saṃbhava parvaṇi
anyeṣāṃ caiva viprāṇām ṛṣer dvaipāyanasya ca
विविधाः संभवा राज्ञाम् उक्ताः संभव पर्वणि
अन्येषां चैव विप्राणाम् ऋषेर् द्वैपायनस्य च
76
aṃśāvataraṇaṃ cātra devānāṃ parikīrtitam
daityānāṃ dānavānāṃ ca yakṣāṇāṃ ca mahaujasām
अंशावतरणं चात्र देवानां परिकीर्तितम्
दैत्यानां दानवानां च यक्षाणां च महुजसाम्
77
nāgānām atha sarpāṇāṃ gandharvāṇāṃ patatriṇām
anyeṣāṃ caiva bhūtānāṃ vividhānāṃ samudbhavaḥ
नागानाम् अथ सर्पाणां गन्धर्वाणां पतत्रिणाम्
अन्येषां चैव भूतानां विविधानां समुद्भवः
78
vasūnāṃ punar utpattir bhāgīrathyāṃ mahātmanām
śaṃtanor veśmani punas teṣāṃ cārohaṇaṃ divi
वसूनां पुनर् उत्पत्तिर् भागीरथ्यां महात्मनाम्
शंतनोर् वेश्मनि पुनस् तेषां चारोहणं दिवि
79
tejo 'ṃśānāṃ ca saṃghātād bhīṣmasyāpy atra saṃbhavaḥ
rājyān nivartanaṃ caiva brahmacarya vrate sthitiḥ
तेजो 'ंशानां च संघाताद् भीष्मस्याप्य् अत्र संभवः
राज्यान् निवर्तनं चैव ब्रह्मचर्य व्रते स्थितिः
80
pratijñā pālanaṃ caiva rakṣā citrāṅgadasya ca
hate citrāṅgade caiva rakṣā bhrātur yavīyasaḥ
प्रतिज्ञा पालनं चैव रक्षा चित्राङ्गदस्य च
हते चित्राङ्गदे चैव रक्षा भ्रातुर् यवीयसः
81
vicitravīryasya tathā rājye saṃpratipādanam
dharmasya nṛṣu saṃbhūtir aṇī māṇḍavya śāpajā
विचित्रवीर्यस्य तथा राज्ये संप्रतिपादनम्
धर्मस्य नृषु संभूतिर् अणी माण्डव्य शापजा
82
kṛṣṇadvaipāyanāc caiva prasūtir varadānajā
dhṛtarāṣṭrasya pāṇḍoś ca pāṇḍavānāṃ ca saṃbhavaḥ
कृष्णद्वैपायनाच् चैव प्रसूतिर् वरदानजा
धृतराष्ट्रस्य पाण्डोश् च पाण्डवानां च संभवः
83
vāraṇāvata yātrā ca mantro duryodhanasya ca
vidurasya ca vākyena suruṅgopakrama kriyā
वारणावत यात्रा च मन्त्रो दुर्योधनस्य च
विदुरस्य च वाक्येन सुरुङ्गोपक्रम क्रिया
84
pāṇḍavānāṃ vane ghore hiḍimbāyāś ca darśanam
ghaṭotkacasya cotpattir atraiva parikīrtitā
पाण्डवानां वने घोरे हिडिम्बायाश् च दर्शनम्
घटोत्कचस्य चोत्पत्तिर् अत्रैव परिकीर्तिता
85
ajñātacaryā pāṇḍūnāṃ vāso brāhmaṇa veśmani
bakasya nidhanaṃ caiva nāgarāṇāṃ ca vismayaḥ
अज्ञातचर्या पाण्डूनां वासो ब्राह्मण वेश्मनि
बकस्य निधनं चैव नागराणां च विस्मयः
86
aṅgāraparṇaṃ nirjitya gaṅgākūle 'rjunas tadā
bhrātṛbhiḥ sahitaḥ sarvaiḥ pāñcālān abhito yayau
अङ्गारपर्णं निर्जित्य गङ्गाकूले 'र्जुनस् तदा
भ्रातृभिः सहितः सर्वैः पाञ्चालान् अभितो ययु
87
tāpatyam atha vāsiṣṭham aurvaṃ cākhyānam uttamam
pañcendrāṇām upākhyānam atraivādbhutam ucyate
तापत्यम् अथ वासिष्ठम् अुर्वं चाख्यानम् उत्तमम्
पञ्चेन्द्राणाम् उपाख्यानम् अत्रैवाद्भुतम् उच्यते
88
pañcānām ekapatnītve vimarśo drupadasya ca
draupadyā deva vihito vivāhaś cāpy amānuṣaḥ
पञ्चानाम् एकपत्नीत्वे विमर्शो द्रुपदस्य च
द्रुपद्या देव विहितो विवाहश् चाप्य् अमानुषः
89
vidurasya ca saṃprāptir darśanaṃ keśavasya ca
khāṇḍava prasthavāsaś ca tathā rājyārdha śāsanam
विदुरस्य च संप्राप्तिर् दर्शनं केशवस्य च
खाण्डव प्रस्थवासश् च तथा राज्यार्ध शासनम्
90
nāradasyājñayā caiva draupadyāḥ samayakriyā
sundopasundayos tatra upākhyānaṃ prakīrtitam
नारदस्याज्ञया चैव द्रुपद्याः समयक्रिया
सुन्दोपसुन्दयोस् तत्र उपाख्यानं प्रकीर्तितम्
91
pārthasya vanavāsaś ca ulūpyā pathi saṃgamaḥ
puṇyatīrthānusaṃyānaṃ babhru vāhana janma ca
पार्थस्य वनवासश् च उलूप्या पथि संगमः
पुण्यतीर्थानुसंयानं बभ्रु वाहन जन्म च
92
dvārakāyāṃ subhadrā ca kāmayānena kāminī
vāsudevasyānumate prāptā caiva kirīṭinā
द्वारकायां सुभद्रा च कामयानेन कामिनी
वासुदेवस्यानुमते प्राप्ता चैव किरीटिना
93
haraṇaṃ gṛhya saṃprāpte kṛṣṇe devakinandane
saṃprāptiś cakradhanuṣoḥ khāṇḍavasya ca dāhanam
हरणं गृह्य संप्राप्ते कृष्णे देवकिनन्दने
संप्राप्तिश् चक्रधनुषोः खाण्डवस्य च दाहनम्
94
abhimanyoḥ subhadrāyāṃ janma cottamatejasaḥ
mayasya mokṣo jvalanād bhujaṃgasya ca mokṣaṇam
maharṣer mandapālasya śārṅgyaṃ tanayasaṃbhavaḥ
अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः
मयस्य मोक्षो ज्वलनाद् भुजंगस्य च मोक्षणम्
महर्षेर् मन्दपालस्य शार्ङ्ग्यं तनयसंभवः
95
ity etad ādhi parvoktaṃ prathamaṃ bahuvistaram
adhyāyānāṃ śate dve tu saṃkhāte paramarṣiṇā
aṣṭādaśaiva cādhyāyā vyāsenottama tejasā
इत्य् एतद् आधि पर्वोक्तं प्रथमं बहुविस्तरम्
अध्यायानां शते द्वे तु संखाते परमर्षिणा
अष्टादशैव चाध्याया व्यासेनोत्तम तेजसा
96
sapta ślokasahasrāṇi tathā nava śatāni ca
ślokāś ca caturāśītir dṛṣṭo grantho mahātmanā
सप्त श्लोकसहस्राणि तथा नव शतानि च
श्लोकाश् च चतुराशीतिर् दृष्टो ग्रन्थो महात्मना
97
dvitīyaṃ tu sabhā parva bahu vṛttāntam ucyate
sabhā kriyā pāṇḍavānāṃ kiṃkarāṇāṃ ca darśanam
द्वितीयं तु सभा पर्व बहु वृत्तान्तम् उच्यते
सभा क्रिया पाण्डवानां किंकराणां च दर्शनम्
98
lokapāla sabhākhyānaṃ nāradād deva darśanāt
rājasūyasya cārambho jarāsaṃdha vadhas tathā
लोकपाल सभाख्यानं नारदाद् देव दर्शनात्
राजसूयस्य चारम्भो जरासंध वधस् तथा
99
girivraje niruddhānāṃ rājñāṃ kṛṣṇena mokṣaṇam
rājasūye 'rgha saṃvāde śiśupāla vadhas tathā
गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम्
राजसूये 'र्घ संवादे शिशुपाल वधस् तथा
100
yajñe vibhūtiṃ tāṃ dṛṣṭvā duḥkhāmarṣānvitasya ca
duryodhanasyāvahāso bhīmena ca sabhā tale
यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च
दुर्योधनस्यावहासो भीमेन च सभा तले
101
yatrāsya manyur udbhūto yena dyūtam akārayat
yatra dharmasutaṃ dyūte śakuniḥ kitavo 'jayat
यत्रास्य मन्युर् उद्भूतो येन द्यूतम् अकारयत्
यत्र धर्मसुतं द्यूते शकुनिः कितवो 'जयत्
102
yatra dyūtārṇave magnān draupadī naur ivārṇavāt
tārayām āsa tāṃs tīrṇāñ jñātvā duryodhano nṛpaḥ
punar eva tato dyūte samāhvayata pāṇḍavān
यत्र द्यूतार्णवे मग्नान् द्रुपदी नुर् इवार्णवात्
तारयाम् आस तांस् तीर्णाञ् ज्ञात्वा दुर्योधनो नृपः
पुनर् एव ततो द्यूते समाह्वयत पाण्डवान्
103
etat sarvaṃ sabhā parva samākhyātaṃ mahātmanā
adhyāyāḥ saptatir jñeyās tathā dvau cātra saṃkhyayā
एतत् सर्वं सभा पर्व समाख्यातं महात्मना
अध्यायाः सप्ततिर् ज्ञेयास् तथा द्वु चात्र संख्यया
104
ślokānāṃ dve sahasre tu pañca ślokaśatāni ca
ślokāś caikādaśa jñeyāḥ parvaṇy asmin prakīrtitāḥ
श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च
श्लोकाश् चैकादश ज्ञेयाः पर्वण्य् अस्मिन् प्रकीर्तिताः
105
ataḥ paraṃ tṛtīyaṃ tu jñeyam āraṇyakaṃ mahat
paurānugamanaṃ caiva dharmaputrasya dhīmataḥ
अतः परं तृतीयं तु ज्ञेयम् आरण्यकं महत्
पुरानुगमनं चैव धर्मपुत्रस्य धीमतः
106
vṛṣṇīnām āgamo yatra pāñcālānāṃ ca sarvaśaḥ
yatra saubhavadhākhyānaṃ kirmīravadha eva ca
astrahetor vivāsaś ca pārthasyāmita tejasaḥ
वृष्णीनाम् आगमो यत्र पाञ्चालानां च सर्वशः
यत्र सुभवधाख्यानं किर्मीरवध एव च
अस्त्रहेतोर् विवासश् च पार्थस्यामित तेजसः
107
mahādevena yuddhaṃ ca kirāta vapuṣā saha
darśanaṃ lokapālānāṃ svargārohaṇam eva ca
महादेवेन युद्धं च किरात वपुषा सह
दर्शनं लोकपालानां स्वर्गारोहणम् एव च
108
darśanaṃ bṛhadaśvasya maharṣer bhāvitātmanaḥ
yudhiṣṭhirasya cārtasya vyasane paridevanam
दर्शनं बृहदश्वस्य महर्षेर् भावितात्मनः
युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम्
109
nalopākhyānam atraiva dharmiṣṭhaṃ karuṇodayam
damayantyāḥ sthitir yatra nalasya vyasanāgame
नलोपाख्यानम् अत्रैव धर्मिष्ठं करुणोदयम्
दमयन्त्याः स्थितिर् यत्र नलस्य व्यसनागमे
110
vanavāsa gatānāṃ ca pāṇḍavānāṃ mahātmanām
svarge pravṛttir ākhyātā lomaśenārjunasya vai
वनवास गतानां च पाण्डवानां महात्मनाम्
स्वर्गे प्रवृत्तिर् आख्याता लोमशेनार्जुनस्य वै
111
tīrthayātrā tathaivātra pāṇḍavānāṃ mahātmanām
jaṭāsurasya tatraiva vadhaḥ samupavarṇyate
तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम्
जटासुरस्य तत्रैव वधः समुपवर्ण्यते
112
niyukto bhīmasenaś ca draupadyā gandhamādane
yatra mandārapuṣpārthaṃ nalinīṃ tām adharṣayat
नियुक्तो भीमसेनश् च द्रुपद्या गन्धमादने
यत्र मन्दारपुष्पार्थं नलिनीं ताम् अधर्षयत्
113
yatrāsya sumahad yuddham abhavat saha rākṣasaiḥ
yakṣaiś cāpi mahāvīryair maṇimat pramukhais tathā
यत्रास्य सुमहद् युद्धम् अभवत् सह राक्षसैः
यक्षैश् चापि महावीर्यैर् मणिमत् प्रमुखैस् तथा
114
āgastyam api cākhyānaṃ yatra vātāpi bhakṣaṇam
lopāmudrābhigamanam apatyārtham ṛṣer api
आगस्त्यम् अपि चाख्यानं यत्र वातापि भक्षणम्
लोपामुद्राभिगमनम् अपत्यार्थम् ऋषेर् अपि
115
tataḥ śyenakapotīyam upākhyānam anantaram
indro 'gnir yatra dharmaś ca ajijñāsañ śibiṃ nṛpam
ततः श्येनकपोतीयम् उपाख्यानम् अनन्तरम्
इन्द्रो 'ग्निर् यत्र धर्मश् च अजिज्ञासञ् शिबिं नृपम्
116
ṛśya śṛṅgasya caritaṃ kaumāra brahmacāriṇaḥ
jāmadagnyasya rāmasya caritaṃ bhūri tejasaḥ
ऋश्य शृङ्गस्य चरितं कुमार ब्रह्मचारिणः
जामदग्न्यस्य रामस्य चरितं भूरि तेजसः
117
kārtavīrya vadho yatra haihayānāṃ ca varṇyate
saukanyam api cākhyānaṃ cyavano yatra bhārgavaḥ
कार्तवीर्य वधो यत्र हैहयानां च वर्ण्यते
सुकन्यम् अपि चाख्यानं च्यवनो यत्र भार्गवः
118
śaryāti yajñe nāsatyau kṛtavān somapīthinau
tābhyāṃ ca yatra sa munir yauvanaṃ pratipāditaḥ
शर्याति यज्ञे नासत्यु कृतवान् सोमपीथिनु
ताभ्यां च यत्र स मुनिर् युवनं प्रतिपादितः
119
jantūpākhyānam atraiva yatra putreṇa somakaḥ
putrārtham ayajad rājā lebhe putraśataṃ ca saḥ
जन्तूपाख्यानम् अत्रैव यत्र पुत्रेण सोमकः
पुत्रार्थम् अयजद् राजा लेभे पुत्रशतं च सः
120
aṣṭāvakrīyam atraiva vivāde yatra bandinam
vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavān ṛṣiḥ
अष्टावक्रीयम् अत्रैव विवादे यत्र बन्दिनम्
विजित्य सागरं प्राप्तं पितरं लब्धवान् ऋषिः
121
avāpya divyāny astrāṇi gurvarthe savyasācinā
nivātakavacair yuddhaṃ hiraṇyapuravāsibhiḥ
अवाप्य दिव्यान्य् अस्त्राणि गुर्वर्थे सव्यसाचिना
निवातकवचैर् युद्धं हिरण्यपुरवासिभिः
122
samāgamaś ca pārthasya bhrātṛbhir gandhamādane
ghoṣayātrā ca gandharvair yatra yuddhaṃ kirīṭinaḥ
समागमश् च पार्थस्य भ्रातृभिर् गन्धमादने
घोषयात्रा च गन्धर्वैर् यत्र युद्धं किरीटिनः
123
punarāgamanaṃ caiva teṣāṃ dvaitavanaṃ saraḥ
jayadrathenāpahāro draupadyāś cāśramāntarāt
पुनरागमनं चैव तेषां द्वैतवनं सरः
जयद्रथेनापहारो द्रुपद्याश् चाश्रमान्तरात्
124
yatrainam anvayād bhīmo vāyuvegasamo jave
mārkaṇḍeya samasyāyām upākhyānāni bhāgaśaḥ
यत्रैनम् अन्वयाद् भीमो वायुवेगसमो जवे
मार्कण्डेय समस्यायाम् उपाख्यानानि भागशः
125
saṃdarśanaṃ ca kṛṣṇasya saṃvādaś caiva satyayā
vrīhi drauṇikam ākhyānam aindradyumnaṃ tathaiva ca
संदर्शनं च कृष्णस्य संवादश् चैव सत्यया
व्रीहि द्रुणिकम् आख्यानम् अैन्द्रद्युम्नं तथैव च
126
sāvitry auddālakīyaṃ ca vainyopākhyānam eva ca
rāmāyaṇam upākhyānam atraiva bahuvistaram
सावित्र्य् अुद्दालकीयं च वैन्योपाख्यानम् एव च
रामायणम् उपाख्यानम् अत्रैव बहुविस्तरम्
127
karṇasya parimoṣo 'tra kuṇḍalābhyāṃ puraṃdarāt
āraṇeyam upākhyānaṃ yatra dharmo 'nvaśāt sutam
jagmur labdhavarā yatra pāṇḍavāḥ paścimāṃ diśam
कर्णस्य परिमोषो 'त्र कुण्डलाभ्यां पुरंदरात्
आरणेयम् उपाख्यानं यत्र धर्मो 'न्वशात् सुतम्
जग्मुर् लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम्
128
etad āraṇyakaṃ parva tṛtīyaṃ parikīrtitam
atrādhyāya śate dve tu saṃkhyāte paramarṣiṇā
ekona saptatiś caiva tathādhyāyāḥ prakīrtitāḥ
एतद् आरण्यकं पर्व तृतीयं परिकीर्तितम्
अत्राध्याय शते द्वे तु संख्याते परमर्षिणा
एकोन सप्ततिश् चैव तथाध्यायाः प्रकीर्तिताः
129
ekādaśa sahasrāṇi ślokānāṃ ṣaṭśatāni ca
catuḥṣaṣṭis tathā ślokāḥ parvaitat parikīrtitam
एकादश सहस्राणि श्लोकानां षट्शतानि च
चतुःषष्टिस् तथा श्लोकाः पर्वैतत् परिकीर्तितम्
130
ataḥ paraṃ nibodhedaṃ vairāṭaṃ parva vistaram
virāṭanagaraṃ gatvā śmaśāne vipulāṃ śamīm
dṛṣṭvā saṃnidadhus tatra pāṇḍavā āyudhāny uta
अतः परं निबोधेदं वैराटं पर्व विस्तरम्
विराटनगरं गत्वा श्मशाने विपुलां शमीम्
दृष्ट्वा संनिदधुस् तत्र पाण्डवा आयुधान्य् उत
131
yatra praviśya nagaraṃ chadmabhir nyavasanta te
durātmano vadho yatra kīcakasya vṛkodarāt
यत्र प्रविश्य नगरं छद्मभिर् न्यवसन्त ते
दुरात्मनो वधो यत्र कीचकस्य वृकोदरात्
132
gograhe yatra pārthena nirjitāḥ kuravo yudhi
godhanaṃ ca virāṭasya mokṣitaṃ yatra pāṇḍavaiḥ
गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि
गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः
133
virāṭenottarā dattā snuṣā yatra kirīṭinaḥ
abhimanyuṃ samuddiśya saubhadram arighātinam
विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः
अभिमन्युं समुद्दिश्य सुभद्रम् अरिघातिनम्
134
caturtham etad vipulaṃ vairāṭaṃ parva varṇitam
atrāpi parisaṃkhyātam adhyāyānāṃ mahātmanā
चतुर्थम् एतद् विपुलं वैराटं पर्व वर्णितम्
अत्रापि परिसंख्यातम् अध्यायानां महात्मना
135
saptaṣaṣṭiratho pūrṇā ślokāgram api me śṛṇu
ślokānāṃ dve sahasre tu ślokāḥ pañcāśad eva tu
parvaṇy asmin samākhyātāḥ saṃkhyayā paramarṣiṇā
सप्तषष्टिरथो पूर्णा श्लोकाग्रम् अपि मे शृणु
श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशद् एव तु
पर्वण्य् अस्मिन् समाख्याताः संख्यया परमर्षिणा
136
udyogaparva vijñeyaṃ pañcamaṃ śṛṇvataḥ param
upaplavye niviṣṭeṣu pāṇḍaveṣu jigīṣayā
duryodhano 'rjunaś caiva vāsudevam upasthitau
उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम्
उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया
दुर्योधनो 'र्जुनश् चैव वासुदेवम् उपस्थितु
137
sāhāyyam asmin samare bhavān nau kartum arhati
ity ukte vacane kṛṣṇo yatrovāca mahāmatiḥ
साहाय्यम् अस्मिन् समरे भवान् नु कर्तुम् अर्हति
इत्य् उक्ते वचने कृष्णो यत्रोवाच महामतिः
138
ayudhyamānam ātmānaṃ mantriṇaṃ puruṣarṣabhau
akṣauhiṇīṃ vā sainyasya kasya vā kiṃ dadāmy aham
अयुध्यमानम् आत्मानं मन्त्रिणं पुरुषर्षभु
अक्षुहिणीं वा सैन्यस्य कस्य वा किं ददाम्य् अहम्
139
vavre duryodhanaḥ sainyaṃ mandātmā yatra durmatiḥ
ayudhyamānaṃ sacivaṃ vavre kṛṣṇaṃ dhanaṃjayaḥ
वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः
अयुध्यमानं सचिवं वव्रे कृष्णं धनंजयः
140
saṃjayaṃ preṣayām āsa śamārthaṃ pāṇḍavān prati
yatra dūtaṃ mahārājo dhṛtarāṣṭraḥ pratāpavān
संजयं प्रेषयाम् आस शमार्थं पाण्डवान् प्रति
यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान्
141
śrutvā ca pāṇḍavān yatra vāsudeva purogamān
prajāgaraḥ saṃprajajñe dhṛtarāṣṭrasya cintayā
श्रुत्वा च पाण्डवान् यत्र वासुदेव पुरोगमान्
प्रजागरः संप्रजज्ञे धृतराष्ट्रस्य चिन्तया
142
viduro yatra vākyāni vicitrāṇi hitāni ca
śrāvayām āsa rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam
विदुरो यत्र वाक्यानि विचित्राणि हितानि च
श्रावयाम् आस राजानं धृतराष्ट्रं मनीषिणम्
143
tathā sanatsujātena yatrādhyātmam anuttamam
manastāpānvito rājā śrāvitaḥ śokalālasaḥ
तथा सनत्सुजातेन यत्राध्यात्मम् अनुत्तमम्
मनस्तापान्वितो राजा श्रावितः शोकलालसः
144
prabhāte rājasamitau saṃjayo yatra cābhibhoḥ
aikātmyaṃ vāsudevasya proktavān arjunasya ca
प्रभाते राजसमितु संजयो यत्र चाभिभोः
अैकात्म्यं वासुदेवस्य प्रोक्तवान् अर्जुनस्य च
145
yatra kṛṣṇo dayāpannaḥ saṃdhim icchan mahāyaśāḥ
svayam āgāc chamaṃ kartuṃ nagaraṃ nāgasāhvayam
यत्र कृष्णो दयापन्नः संधिम् इच्छन् महायशाः
स्वयम् आगाच् छमं कर्तुं नगरं नागसाह्वयम्
146
pratyākhyānaṃ ca kṛṣṇasya rājñā duryodhanena vai
śamārthaṃ yācamānasya pakṣayor ubhayor hitam
प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै
शमार्थं याचमानस्य पक्षयोर् उभयोर् हितम्
147
karṇaduryodhanādīnāṃ duṣṭaṃ vijñāya mantritam
yogeśvaratvaṃ kṛṣṇena yatra rājasu darśitam
कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम्
योगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम्
148
ratham āropya kṛṣṇena yatra karṇo 'numantritaḥ
upāyapūrvaṃ śauṇḍīryāt pratyākhyātaś ca tena saḥ
रथम् आरोप्य कृष्णेन यत्र कर्णो 'नुमन्त्रितः
उपायपूर्वं शुण्डीर्यात् प्रत्याख्यातश् च तेन सः
149
tataś cāpy abhiniryātrā rathāśvanaradantinām
nagarād dhāstina purād balasaṃkhyānam eva ca
ततश् चाप्य् अभिनिर्यात्रा रथाश्वनरदन्तिनाम्
नगराद् धास्तिन पुराद् बलसंख्यानम् एव च
150
yatra rājñā ulūkasya preṣaṇaṃ pāṇḍavān prati
śvo bhāvini mahāyuddhe dūtyena krūra vādinā
rathātiratha saṃkhyānam ambopākhyānam eva ca
यत्र राज्ञा उलूकस्य प्रेषणं पाण्डवान् प्रति
श्वो भाविनि महायुद्धे दूत्येन क्रूर वादिना
रथातिरथ संख्यानम् अम्बोपाख्यानम् एव च
151
etat subahu vṛttāntaṃ pañcamaṃ parva bhārate
udyogaparva nirdiṣṭaṃ saṃdhivigrahasaṃśritam
एतत् सुबहु वृत्तान्तं पञ्चमं पर्व भारते
उद्योगपर्व निर्दिष्टं संधिविग्रहसंश्रितम्
152
adhyāyāḥ saṃkhyayā tv atra ṣaḍ aśīti śataṃ smṛtam
ślokānāṃ ṣaṭ sahasrāṇi tāvanty eva śatāni ca
अध्यायाः संख्यया त्व् अत्र षड् अशीति शतं स्मृतम्
श्लोकानां षट् सहस्राणि तावन्त्य् एव शतानि च
153
ślokāś ca navatiḥ proktās tathaivāṣṭau mahātmanā
vyāsenodāra matinā parvaṇy asmiṃs tapodhanāḥ
श्लोकाश् च नवतिः प्रोक्तास् तथैवाष्टु महात्मना
व्यासेनोदार मतिना पर्वण्य् अस्मिंस् तपोधनाः
154
ata ūrdhvaṃ vicitrārthaṃ bhīṣma parva pracakṣate
jambū khaṇḍa vinirmāṇaṃ yatroktaṃ saṃjayena ha
अत ऊर्ध्वं विचित्रार्थं भीष्म पर्व प्रचक्षते
जम्बू खण्ड विनिर्माणं यत्रोक्तं संजयेन ह
155
yatra yuddham abhūd ghoraṃ daśāhāny atidāruṇam
yatra yaudhiṣṭhiraṃ sainyaṃ viṣādam agamat param
यत्र युद्धम् अभूद् घोरं दशाहान्य् अतिदारुणम्
यत्र युधिष्ठिरं सैन्यं विषादम् अगमत् परम्
156
kaśmalaṃ yatra pārthasya vāsudevo mahāmatiḥ
mohajaṃ nāśayām āsa hetubhir mokṣadarśanaiḥ
कश्मलं यत्र पार्थस्य वासुदेवो महामतिः
मोहजं नाशयाम् आस हेतुभिर् मोक्षदर्शनैः
157
śikhaṇḍinaṃ puraskṛtya yatra pārtho mahādhanuḥ
vinighnan niśitair bāṇai rathād bhīṣmam apātayat
शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः
विनिघ्नन् निशितैर् बाणै रथाद् भीष्मम् अपातयत्
158
ṣaṣṭham etan mahāparva bhārate parikīrtitam
adhyāyānāṃ śataṃ proktaṃ sapta daśa tathāpare
षष्ठम् एतन् महापर्व भारते परिकीर्तितम्
अध्यायानां शतं प्रोक्तं सप्त दश तथापरे
159
pañca ślokasahasrāṇi saṃkhyayāṣṭau śatāni ca
ślokāś ca caturāśītiḥ parvaṇy asmin prakīrtitāḥ
vyāsena vedaviduṣā saṃkhyātā bhīṣma parvaṇi
पञ्च श्लोकसहस्राणि संख्ययाष्टु शतानि च
श्लोकाश् च चतुराशीतिः पर्वण्य् अस्मिन् प्रकीर्तिताः
व्यासेन वेदविदुषा संख्याता भीष्म पर्वणि
160
droṇa parva tataś citraṃ bahu vṛttāntam ucyate
yatra saṃśaptakāḥ pārtham apaninyū raṇājirāt
द्रोण पर्व ततश् चित्रं बहु वृत्तान्तम् उच्यते
यत्र संशप्तकाः पार्थम् अपनिन्यू रणाजिरात्
161
bhagadatto mahārājo yatra śakrasamo yudhi
supratīkena nāgena saha śastaḥ kirīṭinā
भगदत्तो महाराजो यत्र शक्रसमो युधि
सुप्रतीकेन नागेन सह शस्तः किरीटिना
162
yatrābhimanyuṃ bahavo jaghnur lokamahārathāḥ
jayadrathamukhā bālaṃ śūram aprāptayauvanam
यत्राभिमन्युं बहवो जघ्नुर् लोकमहारथाः
जयद्रथमुखा बालं शूरम् अप्राप्तयुवनम्
163
hate 'bhimanyau kruddhena yatra pārthena saṃyuge
akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ
saṃśaptakāvaśeṣaṃ ca kṛtaṃ niḥśeṣam āhave
हते 'भिमन्यु क्रुद्धेन यत्र पार्थेन संयुगे
अक्षुहिणीः सप्त हत्वा हतो राजा जयद्रथः
संशप्तकावशेषं च कृतं निःशेषम् आहवे
164
alambusaḥ śrutāyuś ca jalasaṃdhaś ca vīryavān
saumadattir virāṭaś ca drupadaś ca mahārathaḥ
ghaṭotkacādayaś cānye nihatā droṇa parvaṇi
अलम्बुसः श्रुतायुश् च जलसंधश् च वीर्यवान्
सुमदत्तिर् विराटश् च द्रुपदश् च महारथः
घटोत्कचादयश् चान्ये निहता द्रोण पर्वणि
165
aśvatthāmāpi cātraiva droṇe yudhi nipātite
astraṃ prāduścakārograṃ nārāyaṇam amarṣitaḥ
अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते
अस्त्रं प्रादुश्चकारोग्रं नारायणम् अमर्षितः
166
saptamaṃ bhārate parva mahad etad udāhṛtam
atra te pṛthivīpālāḥ prāyaśo nidhanaṃ gatāḥ
droṇa parvaṇi ye śūrā nirdiṣṭāḥ puruṣarṣabhāḥ
सप्तमं भारते पर्व महद् एतद् उदाहृतम्
अत्र ते पृथिवीपालाः प्रायशो निधनं गताः
द्रोण पर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः
167
adhyāyānāṃ śataṃ proktam adhyāyāḥ saptatis tathā
aṣṭau ślokasahasrāṇi tathā nava śatāni ca
अध्यायानां शतं प्रोक्तम् अध्यायाः सप्ततिस् तथा
अष्टु श्लोकसहस्राणि तथा नव शतानि च
168
ślokā nava tathaivātra saṃkhyātās tattvadarśinā
pārāśaryeṇa muninā saṃcintya droṇa parvaṇi
श्लोका नव तथैवात्र संख्यातास् तत्त्वदर्शिना
पाराशर्येण मुनिना संचिन्त्य द्रोण पर्वणि
169
ataḥ paraṃ karṇa parva procyate paramādbhutam
sārathye viniyogaś ca madrarājasya dhīmataḥ
ākhyātaṃ yatra paurāṇaṃ tripurasya nipātanam
अतः परं कर्ण पर्व प्रोच्यते परमाद्भुतम्
सारथ्ये विनियोगश् च मद्रराजस्य धीमतः
आख्यातं यत्र पुराणं त्रिपुरस्य निपातनम्
170
prayāṇe paruṣaś cātra saṃvādaḥ karṇa śalyayoḥ
haṃsakākīyam ākhyānam atraivākṣepa saṃhitam
प्रयाणे परुषश् चात्र संवादः कर्ण शल्ययोः
हंसकाकीयम् आख्यानम् अत्रैवाक्षेप संहितम्
171
anyonyaṃ prati ca krodho yudhiṣṭhira kirīṭinoḥ
dvairathe yatra pārthena hataḥ karṇo mahārathaḥ
अन्योन्यं प्रति च क्रोधो युधिष्ठिर किरीटिनोः
द्वैरथे यत्र पार्थेन हतः कर्णो महारथः
172
aṣṭamaṃ parva nirdiṣṭam etad bhārata cintakaiḥ
ekona saptatiḥ proktā adhyāyāḥ karṇa parvaṇi
catvāry eva sahasrāṇi nava ślokaśatāni ca
अष्टमं पर्व निर्दिष्टम् एतद् भारत चिन्तकैः
एकोन सप्ततिः प्रोक्ता अध्यायाः कर्ण पर्वणि
चत्वार्य् एव सहस्राणि नव श्लोकशतानि च
173
ataḥ paraṃ vicitrārthaṃ śakya parva prakīrtitam
hatapravīre sainye tu netā madreśvaro 'bhavat
अतः परं विचित्रार्थं शक्य पर्व प्रकीर्तितम्
हतप्रवीरे सैन्ये तु नेता मद्रेश्वरो 'भवत्
174
vṛttāni rathayuddhāni kīrtyante yatra bhāgaśaḥ
vināśaḥ kurumukhyānāṃ śalya parvaṇi kīrtyate
वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः
विनाशः कुरुमुख्यानां शल्य पर्वणि कीर्त्यते
175
śalyasya nidhanaṃ cātra dharmarājān mahārathāt
gadāyuddhaṃ tu tumulam atraiva parikīrtitam
sarasvatyāś ca tīrthānāṃ puṇyatā parikīrtitā
शल्यस्य निधनं चात्र धर्मराजान् महारथात्
गदायुद्धं तु तुमुलम् अत्रैव परिकीर्तितम्
सरस्वत्याश् च तीर्थानां पुण्यता परिकीर्तिता
176
navamaṃ parva nirdiṣṭam etad adbhutam arthavat
ekona ṣaṣṭir adhyāyās tatra saṃkhyā viśāradaiḥ
नवमं पर्व निर्दिष्टम् एतद् अद्भुतम् अर्थवत्
एकोन षष्टिर् अध्यायास् तत्र संख्या विशारदैः
177
saṃkhyātā bahu vṛttāntāḥ ślokāgraṃ cātra śasyate
trīṇi ślokasahasrāṇi dve śate viṃśatis tathā
muninā saṃpraṇītāni kauravāṇāṃ yaśo bhṛtām
संख्याता बहु वृत्तान्ताः श्लोकाग्रं चात्र शस्यते
त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस् तथा
मुनिना संप्रणीतानि कुरवाणां यशो भृताम्
178
ataḥ paraṃ pravakṣyāmi sauptikaṃ parva dāruṇam
bhagnoruṃ yatra rājānaṃ duryodhanam amarṣaṇam
अतः परं प्रवक्ष्यामि सुप्तिकं पर्व दारुणम्
भग्नोरुं यत्र राजानं दुर्योधनम् अमर्षणम्
179
vyapayāteṣu pārtheṣu trayas te 'bhyāyayū rathāḥ
kṛtavarmā kṛpo drauṇiḥ sāyāhne rudhirokṣitāḥ
व्यपयातेषु पार्थेषु त्रयस् ते 'भ्याययू रथाः
कृतवर्मा कृपो द्रुणिः सायाह्ने रुधिरोक्षिताः
180
pratijajñe dṛḍhakrodho drauṇir yatra mahārathaḥ
ahatvā sarvapāñcālān dhṛṣṭadyumnapurogamān
pāṇḍavāṃś ca sahāmātyān na vimokṣyāmi daṃśanam
प्रतिजज्ञे दृढक्रोधो द्रुणिर् यत्र महारथः
अहत्वा सर्वपाञ्चालान् धृष्टद्युम्नपुरोगमान्
पाण्डवांश् च सहामात्यान् न विमोक्ष्यामि दंशनम्
181
prasuptān niśi viśvastān yatra te puruṣarṣabhāḥ
pāñcālān saparīvārāñ jaghnur drauṇipurogamāḥ
प्रसुप्तान् निशि विश्वस्तान् यत्र ते पुरुषर्षभाः
पाञ्चालान् सपरीवाराञ् जघ्नुर् द्रुणिपुरोगमाः
182
yatrāmucyanta pārthās te pañca kṛṣṇa balāśrayāt
sātyakiś ca maheṣvāsaḥ śeṣāś ca nidhanaṃ gatāḥ
यत्रामुच्यन्त पार्थास् ते पञ्च कृष्ण बलाश्रयात्
सात्यकिश् च महेष्वासः शेषाश् च निधनं गताः
183
draupadī putraśokārtā pitṛbhrātṛvadhārditā
kṛtānaśana saṃkalpā yatra bhartṝn upāviśat
द्रुपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता
कृतानशन संकल्पा यत्र भर्तঘन् उपाविशत्
184
draupadī vacanād yatra bhīmo bhīmaparākramaḥ
anvadhāvata saṃkruddho bharadvājaṃ guroḥ sutam
द्रुपदी वचनाद् यत्र भीमो भीमपराक्रमः
अन्वधावत संक्रुद्धो भरद्वाजं गुरोः सुतम्
185
bhīmasena bhayād yatra daivenābhipracoditaḥ
apāṇḍavāyeti ruṣā drauṇir astram avāsṛjat
भीमसेन भयाद् यत्र दैवेनाभिप्रचोदितः
अपाण्डवायेति रुषा द्रुणिर् अस्त्रम् अवासृजत्
186
maivam ity abravīt kṛṣṇaḥ śamayaṃs tasya tad vacaḥ
yatrāstram astreṇa ca tac chamayām āsa phālgunaḥ
मैवम् इत्य् अब्रवीत् कृष्णः शमयंस् तस्य तद् वचः
यत्रास्त्रम् अस्त्रेण च तच् छमयाम् आस फाल्गुनः
187
drauṇidvaipāyanādīnāṃ śāpāś cānyonya kāritāḥ
toyakarmaṇi sarveṣāṃ rājñām udakadānike
द्रुणिद्वैपायनादीनां शापाश् चान्योन्य कारिताः
तोयकर्मणि सर्वेषां राज्ञाम् उदकदानिके
188
gūḍhotpannasya cākhyānaṃ karṇasya pṛthayātmanaḥ
sutasyaitad iha proktaṃ daśamaṃ parva sauptikam
गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः
सुतस्यैतद् इह प्रोक्तं दशमं पर्व सुप्तिकम्
189
aṣṭādaśāsminn adhyāyāḥ parvaṇy uktā mahātmanā
ślokāgram atra kathitaṃ śatāny aṣṭau tathaiva ca
अष्टादशास्मिन्न् अध्यायाः पर्वण्य् उक्ता महात्मना
श्लोकाग्रम् अत्र कथितं शतान्य् अष्टु तथैव च
190
ślokāś ca saptatiḥ proktā yathāvad abhisaṃkhyayā
sauptikaiṣīka saṃbandhe parvaṇy amitabuddhinā
श्लोकाश् च सप्ततिः प्रोक्ता यथावद् अभिसंख्यया
सुप्तिकैषीक संबन्धे पर्वण्य् अमितबुद्धिना
191
ata ūrdhvam idaṃ prāhuḥ strī parva karuṇodayam
vilāpo vīra patnīnāṃ yatrātikaruṇaḥ smṛtaḥ
krodhāveśaḥ prasādaś ca gāndhārī dhṛtarāṣṭrayoḥ
अत ऊर्ध्वम् इदं प्राहुः स्त्री पर्व करुणोदयम्
विलापो वीर पत्नीनां यत्रातिकरुणः स्मृतः
क्रोधावेशः प्रसादश् च गान्धारी धृतराष्ट्रयोः
192
yatra tān kṣatriyāñ śūrān diṣṭāntān anivartinaḥ
putrān bhrātṝn pitṝṃś caiva dadṛśur nihatān raṇe
यत्र तान् क्षत्रियाञ् शूरान् दिष्टान्तान् अनिवर्तिनः
पुत्रान् भ्रातঘन् पितঘंश् चैव ददृशुर् निहतान् रणे
193
yatra rājā mahāprājñaḥ sarvadharmabhṛtāṃ varaḥ
rājñāṃ tāni śarīrāṇi dāhayām āsa śāstrataḥ
यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः
राज्ञां तानि शरीराणि दाहयाम् आस शास्त्रतः
194
etad ekādaśaṃ proktaṃ parvātikaruṇaṃ mahat
sapta viṃśatir adhyāyāḥ parvaṇy asminn udāhṛtāḥ
एतद् एकादशं प्रोक्तं पर्वातिकरुणं महत्
सप्त विंशतिर् अध्यायाः पर्वण्य् अस्मिन्न् उदाहृताः
195
ślokāḥ saptaśataṃ cātra pañca saptatir ucyate
saṃkhayā bhāratākhyānaṃ kartrā hy atra mahātmanā
praṇītaṃ sajjana mano vaiklavyāśru pravartakam
श्लोकाः सप्तशतं चात्र पञ्च सप्ततिर् उच्यते
संखया भारताख्यानं कर्त्रा ह्य् अत्र महात्मना
प्रणीतं सज्जन मनो वैक्लव्याश्रु प्रवर्तकम्
196
ataḥ paraṃ śānti parva dvādaśaṃ buddhivardhanam
yatra nirvedam āpanno dharmarājo yudhiṣṭhiraḥ
ghātayitvā pitṝn bhrātṝn putrān saṃbandhibāndhavān
अतः परं शान्ति पर्व द्वादशं बुद्धिवर्धनम्
यत्र निर्वेदम् आपन्नो धर्मराजो युधिष्ठिरः
घातयित्वा पितঘन् भ्रातঘन् पुत्रान् संबन्धिबान्धवान्
197
śānti parvaṇi dharmāś ca vyākhyātāḥ śaratalpikāḥ
rājabhir veditavyā ye samyaṅ nayabubhutsubhiḥ
शान्ति पर्वणि धर्माश् च व्याख्याताः शरतल्पिकाः
राजभिर् वेदितव्या ये सम्यङ् नयबुभुत्सुभिः
198
āpad dharmāś ca tatraiva kālahetu pradarśakāḥ
yān buddhvā puruṣaḥ samyak sarvajñatvam avāpnuyāt
mokṣadharmāś ca kathitā vicitrā bahuvistarāḥ
आपद् धर्माश् च तत्रैव कालहेतु प्रदर्शकाः
यान् बुद्ध्वा पुरुषः सम्यक् सर्वज्ञत्वम् अवाप्नुयात्
मोक्षधर्माश् च कथिता विचित्रा बहुविस्तराः
199
dvādaśaṃ parva nirdiṣṭam etat prājñajanapriyam
parvaṇy atra parijñeyam adhyāyānāṃ śatatrayam
triṃśac caiva tathādhyāyā nava caiva tapodhanāḥ
द्वादशं पर्व निर्दिष्टम् एतत् प्राज्ञजनप्रियम्
पर्वण्य् अत्र परिज्ञेयम् अध्यायानां शतत्रयम्
त्रिंशच् चैव तथाध्याया नव चैव तपोधनाः
200
ślokānāṃ tu sahasrāṇi kīrtitāni caturdaśa
pañca caiva śatāny āhuḥ pañcaviṃśatisaṃkhyayā
श्लोकानां तु सहस्राणि कीर्तितानि चतुर्दश
पञ्च चैव शतान्य् आहुः पञ्चविंशतिसंख्यया
201
ata ūrdhvaṃ tu vijñeyam ānuśāsanam uttamam
yatra prakṛtim āpannaḥ śrutvā dharmaviniścayam
bhīṣmād bhāgīrathī putrāt kururājo yudhiṣṭhiraḥ
अत ऊर्ध्वं तु विज्ञेयम् आनुशासनम् उत्तमम्
यत्र प्रकृतिम् आपन्नः श्रुत्वा धर्मविनिश्चयम्
भीष्माद् भागीरथी पुत्रात् कुरुराजो युधिष्ठिरः
202
vyavahāro 'tra kārtsnyena dharmārthīyo nidarśitaḥ
vividhānāṃ ca dānānāṃ phalayogāḥ pṛthagvidhāḥ
व्यवहारो 'त्र कार्त्स्न्येन धर्मार्थीयो निदर्शितः
विविधानां च दानानां फलयोगाः पृथग्विधाः
203
tathā pātraviśeṣāś ca dānānāṃ ca paro vidhiḥ
ācāra vidhiyogaś ca satyasya ca parā gatiḥ
तथा पात्रविशेषाश् च दानानां च परो विधिः
आचार विधियोगश् च सत्यस्य च परा गतिः
204
etat subahu vṛttāntam uttamaṃ cānuśāsanam
bhīṣmasyātraiva saṃprāptiḥ svargasya parikīrtitā
एतत् सुबहु वृत्तान्तम् उत्तमं चानुशासनम्
भीष्मस्यात्रैव संप्राप्तिः स्वर्गस्य परिकीर्तिता
205
etat trayodaśaṃ parva dharmaniścaya kārakam
adhyāyānāṃ śataṃ cātra ṣaṭ catvāriṃśad eva ca
ślokānāṃ tu sahasrāṇi ṣaṭ saptaiva śatāni ca
एतत् त्रयोदशं पर्व धर्मनिश्चय कारकम्
अध्यायानां शतं चात्र षट् चत्वारिंशद् एव च
श्लोकानां तु सहस्राणि षट् सप्तैव शतानि च
206
tata āśvamedhikaṃ nāma parva proktaṃ caturdaśam
tat saṃvartamaruttīyaṃ yatrākhyānam anuttamam
तत आश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम्
तत् संवर्तमरुत्तीयं यत्राख्यानम् अनुत्तमम्
207
suvarṇakośasaṃprāptir janma coktaṃ parikṣitaḥ
dagdhasyāstrāgninā pūrvaṃ kṛṣṇāt saṃjīvanaṃ punaḥ
सुवर्णकोशसंप्राप्तिर् जन्म चोक्तं परिक्षितः
दग्धस्यास्त्राग्निना पूर्वं कृष्णात् संजीवनं पुनः
208
caryāyāṃ hayam utsṛṣṭaṃ pāṇḍavasyānugacchataḥ
tatra tatra ca yuddhāni rājaputrair amarṣaṇaiḥ
चर्यायां हयम् उत्सृष्टं पाण्डवस्यानुगच्छतः
तत्र तत्र च युद्धानि राजपुत्रैर् अमर्षणैः
209
citrāṅgadāyāḥ putreṇa putrikāyā dhanaṃjayaḥ
saṃgrāme babhru vāhena saṃśayaṃ cātra darśitaḥ
aśvamedhe mahāyajñe nakulākhyānam eva ca
चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनंजयः
संग्रामे बभ्रु वाहेन संशयं चात्र दर्शितः
अश्वमेधे महायज्ञे नकुलाख्यानम् एव च
210
ity āśvamedhikaṃ parva proktam etan mahādbhutam
atrādhyāya śataṃ triṃśat trayo 'dhyāyāś ca śabditāḥ
इत्य् आश्वमेधिकं पर्व प्रोक्तम् एतन् महाद्भुतम्
अत्राध्याय शतं त्रिंशत् त्रयो 'ध्यायाश् च शब्दिताः
211
trīṇi ślokasahasrāṇi tāvanty eva śatāni ca
viṃśatiś ca tathā ślokāḥ saṃkhyātās tattvadarśinā
त्रीणि श्लोकसहस्राणि तावन्त्य् एव शतानि च
विंशतिश् च तथा श्लोकाः संख्यातास् तत्त्वदर्शिना
212
tata āśramavāsākyaṃ parva pañcadaśaṃ smṛtam
yatra rājyaṃ parityajya gāndhārī sahito nṛpaḥ
dhṛtarāṣṭrāśramapadaṃ viduraś ca jagāma ha
तत आश्रमवासाक्यं पर्व पञ्चदशं स्मृतम्
यत्र राज्यं परित्यज्य गान्धारी सहितो नृपः
धृतराष्ट्राश्रमपदं विदुरश् च जगाम ह
213
yaṃ dṛṣṭvā prasthitaṃ sādhvī pṛthāpy anuyayau tadā
putrarājyaṃ parityajya guruśuśrūṣaṇe ratā
यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्य् अनुययु तदा
पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता
214
yatra rājā hatān putrān pautrān anyāṃś ca pārthivān
lokāntara gatān vīrān apaśyat punarāgatān
यत्र राजा हतान् पुत्रान् पुत्रान् अन्यांश् च पार्थिवान्
लोकान्तर गतान् वीरान् अपश्यत् पुनरागतान्
215
ṛṣeḥ prasādāt kṛṣṇasya dṛṣṭvāścaryam anuttamam
tyaktvā śokaṃ sadāraś ca siddhiṃ paramikāṃ gataḥ
ऋषेः प्रसादात् कृष्णस्य दृष्ट्वाश्चर्यम् अनुत्तमम्
त्यक्त्वा शोकं सदारश् च सिद्धिं परमिकां गतः
216
yatra dharmaṃ samāśritya viduraḥ sugatiṃ gataḥ
saṃjayaś ca mahāmātro vidvān gāvalgaṇir vaśī
यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः
संजयश् च महामात्रो विद्वान् गावल्गणिर् वशी
217
dadarśa nāradaṃ yatra dharmarājo yudhiṣṭhiraḥ
nāradāc caiva śuśrāva vṛṣṇīnāṃ kadanaṃ mahat
ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः
नारदाच् चैव शुश्राव वृष्णीनां कदनं महत्
218
etad āśramavāsākhyaṃ pūrvoktaṃ sumahādbhutam
dvicatvāriṃśad adhyāyāḥ parvaitad abhisaṃkhyayā
एतद् आश्रमवासाख्यं पूर्वोक्तं सुमहाद्भुतम्
द्विचत्वारिंशद् अध्यायाः पर्वैतद् अभिसंख्यया
219
sahasram ekaṃ ślokānāṃ pañca ślokaśatāni ca
ṣaḍ eva ca tathā ślokāḥ saṃkhyātās tattvadarśinā
सहस्रम् एकं श्लोकानां पञ्च श्लोकशतानि च
षड् एव च तथा श्लोकाः संख्यातास् तत्त्वदर्शिना
220
ataḥ paraṃ nibodhedaṃ mausalaṃ parva dāruṇam
yatra te puruṣavyāghrāḥ śastrasparśa sahā yudhi
brahmadaṇḍaviniṣpiṣṭāḥ samīpe lavaṇāmbhasaḥ
अतः परं निबोधेदं मुसलं पर्व दारुणम्
यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्श सहा युधि
ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः
221
āpāne pānagalitā daivenābhipracoditāḥ
erakā rūpibhir vajrair nijaghnur itaretaram
आपाने पानगलिता दैवेनाभिप्रचोदिताः
एरका रूपिभिर् वज्रैर् निजघ्नुर् इतरेतरम्
222
yatra sarvakṣayaṃ kṛtvā tāv ubhau rāma keśavau
nāticakramatuḥ kālaṃ prāptaṃ sarvaharaṃ samam
यत्र सर्वक्षयं कृत्वा ताव् उभु राम केशवु
नातिचक्रमतुः कालं प्राप्तं सर्वहरं समम्
223
yatrārjuno dvāravatīm etya vṛṣṇivinākṛtām
dṛṣṭvā viṣādam agamat parāṃ cārtiṃ nararṣabhaḥ
यत्रार्जुनो द्वारवतीम् एत्य वृष्णिविनाकृताम्
दृष्ट्वा विषादम् अगमत् परां चार्तिं नरर्षभः
224
sa satkṛtya yaduśreṣṭhaṃ mātulaṃ śaurim ātmanaḥ
dadarśa yaduvīrāṇām āpane vaiśasaṃ mahat
स सत्कृत्य यदुश्रेष्ठं मातुलं शुरिम् आत्मनः
ददर्श यदुवीराणाम् आपने वैशसं महत्
225
śarīraṃ vāsudevasya rāmasya ca mahātmanaḥ
saṃskāraṃ lambhayām āsa vṛṣṇīnāṃ ca pradhānataḥ
शरीरं वासुदेवस्य रामस्य च महात्मनः
संस्कारं लम्भयाम् आस वृष्णीनां च प्रधानतः
226
sa vṛddhabālam ādāya dvāravatyās tato janam
dadarśāpadi kaṣṭāyāṃ gāṇḍīvasya parābhavam
स वृद्धबालम् आदाय द्वारवत्यास् ततो जनम्
ददर्शापदि कष्टायां गाण्डीवस्य पराभवम्
227
sarveṣāṃ caiva divyānām astrāṇām aprasannatām
nāśaṃ vṛṣṇikalatrāṇāṃ prabhāvānām anityatām
सर्वेषां चैव दिव्यानाम् अस्त्राणाम् अप्रसन्नताम्
नाशं वृष्णिकलत्राणां प्रभावानाम् अनित्यताम्
228
dṛṣṭvā nivedam āpanno vyāsa vākyapracoditaḥ
dharmarājaṃ samāsādya saṃnyāsaṃ samarocayat
दृष्ट्वा निवेदम् आपन्नो व्यास वाक्यप्रचोदितः
धर्मराजं समासाद्य संन्यासं समरोचयत्
229
ity etan mausalaṃ parva ṣoḍaśaṃ parikīrtitam
adhyāyāṣṭau samākhyātāḥ ślokānāṃ ca śatatrayam
इत्य् एतन् मुसलं पर्व षोडशं परिकीर्तितम्
अध्यायाष्टु समाख्याताः श्लोकानां च शतत्रयम्
230
mahāprasthānikaṃ tasmād ūrdhvaṃ sapta daśaṃ smṛtam
yatra rājyaṃ parityajya pāṇḍavāḥ puruṣarṣabhāḥ
draupadyā sahitā devyā siddhiṃ paramikāṃ gatāḥ
महाप्रस्थानिकं तस्माद् ऊर्ध्वं सप्त दशं स्मृतम्
यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः
द्रुपद्या सहिता देव्या सिद्धिं परमिकां गताः
231
atrādhyāyās trayaḥ proktāḥ ślokānāṃ ca śataṃ tathā
viṃśatiś ca tathā ślokāḥ saṃkhyātās tattvadarśinā
अत्राध्यायास् त्रयः प्रोक्ताः श्लोकानां च शतं तथा
विंशतिश् च तथा श्लोकाः संख्यातास् तत्त्वदर्शिना
232
svargaparva tato jñeyaṃ divyaṃ yat tad amānuṣam
adhyāyāḥ pañca saṃkhyātā parvaitad abhisaṃkhyayā
ślokānāṃ dve śate caiva prasaṃkhyāte tapodhanāḥ
स्वर्गपर्व ततो ज्ञेयं दिव्यं यत् तद् अमानुषम्
अध्यायाः पञ्च संख्याता पर्वैतद् अभिसंख्यया
श्लोकानां द्वे शते चैव प्रसंख्याते तपोधनाः
233
aṣṭādaśaivam etāni parvāṇy uktāny aśeṣataḥ
khileṣu harivaṃśaś ca bhaviṣyac ca prakīrtitam
अष्टादशैवम् एतानि पर्वाण्य् उक्तान्य् अशेषतः
खिलेषु हरिवंशश् च भविष्यच् च प्रकीर्तितम्
234
etad akhilam ākhyātaṃ bhārataṃ parva saṃgrahāt
aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā
tan mahad dāruṇaṃ yuddham ahāny aṣṭādaśābhavat
एतद् अखिलम् आख्यातं भारतं पर्व संग्रहात्
अष्टादश समाजग्मुर् अक्षुहिण्यो युयुत्सया
तन् महद् दारुणं युद्धम् अहान्य् अष्टादशाभवत्
235
yo vidyāc caturo vedān sāṅgopaniṣadān dvijaḥ
na cākhyānam idaṃ vidyān naiva sa syād vicakṣaṇaḥ
यो विद्याच् चतुरो वेदान् साङ्गोपनिषदान् द्विजः
न चाख्यानम् इदं विद्यान् नैव स स्याद् विचक्षणः
236
śrutvā tv idam upākhyānaṃ śrāvyam anyan na rocate
puṃḥ kokilarutaṃ śrutvā rūkṣā dhvāṅkṣasya vāg iva
श्रुत्वा त्व् इदम् उपाख्यानं श्राव्यम् अन्यन् न रोचते
पुंः कोकिलरुतं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वाग् इव
237
itihāsottamād asmāj jāyante kavi buddhayaḥ
pañcabhya iva bhūtebhyo lokasaṃvidhayas trayaḥ
इतिहासोत्तमाद् अस्माज् जायन्ते कवि बुद्धयः
पञ्चभ्य इव भूतेभ्यो लोकसंविधयस् त्रयः
238
asyākhyānasya viṣaye purāṇaṃ vartate dvijāḥ
antarikṣasya viṣaye prajā iva caturvidhāḥ
अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः
अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः
239
kriyā guṇānāṃ sarveṣām idam ākhyānam āśrayaḥ
indriyāṇāṃ samastānāṃ citrā iva manaḥ kriyāḥ
क्रिया गुणानां सर्वेषाम् इदम् आख्यानम् आश्रयः
इन्द्रियाणां समस्तानां चित्रा इव मनः क्रियाः
240
anāśrityaitad ākhyānaṃ kathā bhuvi na vidyate
āhāram anapāśritya śarīrasyeva dhāraṇam
अनाश्रित्यैतद् आख्यानं कथा भुवि न विद्यते
आहारम् अनपाश्रित्य शरीरस्येव धारणम्
241
idaṃ sarvaiḥ kavi varair ākhyānam upajīvyate
udayaprepsubhir bhṛtyair abhijāta iveśvaraḥ
इदं सर्वैः कवि वरैर् आख्यानम् उपजीव्यते
उदयप्रेप्सुभिर् भृत्यैर् अभिजात इवेश्वरः
242
dvaipāyanauṣṭha puṭaniḥsṛtam aprameyaṃ; puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca
yo bhārataṃ samadhigacchati vācyamānaṃ; kiṃ tasya puṣkara jalair abhiṣecanena
द्वैपायनुष्ठ पुटनिःसृतम् अप्रमेयं; पुण्यं पवित्रम् अथ पापहरं शिवं च
यो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्कर जलैर् अभिषेचनेन