1
[drupada]
evam etan mahāprājña yathāttha vidurādya mām
mamāpi paramo harṣaḥ saṃbandhe 'smin kṛte vibho
[द्रुपद]
एवम् एतन् महाप्राज्ञ यथात्थ विदुराद्य माम्
ममापि परमो हर्षः संबन्धे 'स्मिन् कृते विभो
2
gamanaṃ cāpi yuktaṃ syād gṛham eṣāṃ mahātmanām
na tu tāvan mayā yuktam etad vaktuṃ svayaṃ girā
गमनं चापि युक्तं स्याद् गृहम् एषां महात्मनाम्
न तु तावन् मया युक्तम् एतद् वक्तुं स्वयं गिरा
3
yadā tu manyate vīraḥ kuntīputro yudhiṣṭhiraḥ
bhīmasenārjunau caiva yamau ca puruṣarṣabhau
यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः
भीमसेनार्जुनु चैव यमु च पुरुषर्षभु
4
rāma kṛṣṇau ca dharmajñau tadā gacchantu pāṇḍavāḥ
etau hi puruṣavyāghāv eṣāṃ priyahite ratau
राम कृष्णु च धर्मज्ञु तदा गच्छन्तु पाण्डवाः
एतु हि पुरुषव्याघाव् एषां प्रियहिते रतु
5
[y]
paravanto vayaṃ rājaṃs tvayi sarve sahānugāḥ
yathā vakṣyasi naḥ prītyā kariṣyāmas tathā vayam
[य्]
परवन्तो वयं राजंस् त्वयि सर्वे सहानुगाः
यथा वक्ष्यसि नः प्रीत्या करिष्यामस् तथा वयम्
6
[vai]
tato 'bravīd vāsudevo gamanaṃ mama rocate
yathā vā manyate rājā drupadaḥ sarvadharmavit
[वै]
ततो 'ब्रवीद् वासुदेवो गमनं मम रोचते
यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित्
7
[drupada]
yathaiva manyate vīro dāśārhaḥ puruṣottamaḥ
prāptakālaṃ mahābāhuḥ sā buddhir niścitā mama
[द्रुपद]
यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः
प्राप्तकालं महाबाहुः सा बुद्धिर् निश्चिता मम
8
yathaiva hi mahābhāgāḥ kaunteyā mama sāṃpratam
tathaiva vāsudevasya pāṇḍuputrā na saṃśayaḥ
यथैव हि महाभागाः कुन्तेया मम सांप्रतम्
तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः
9
na tad dhyāyati kaunteyo dharmaputro yudhiṣṭhiraḥ
yad eṣāṃ puruṣavyāghraḥ śreyo dhyāyati keśavaḥ
न तद् ध्यायति कुन्तेयो धर्मपुत्रो युधिष्ठिरः
यद् एषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः
10
[vai]
tatas te samanujñātā drupadena mahātmanā
pāṇḍavāś caiva kṛṣṇaś ca viduraś ca mahāmatiḥ
[वै]
ततस् ते समनुज्ञाता द्रुपदेन महात्मना
पाण्डवाश् चैव कृष्णश् च विदुरश् च महामतिः
11
ādāya draupadīṃ kṛṣṇāṃ kuntīṃ caiva yaśasvinīm
savihāraṃ sukhaṃ jagmur nagaraṃ nāgasāhvayam
आदाय द्रुपदीं कृष्णां कुन्तीं चैव यशस्विनीम्
सविहारं सुखं जग्मुर् नगरं नागसाह्वयम्
12
śrutvā copasthitān vīrān dhṛtarāṣṭro 'pi kauravaḥ
pratigrahāya pāṇḍūnāṃ preṣayām āsa kauravān
श्रुत्वा चोपस्थितान् वीरान् धृतराष्ट्रो 'पि कुरवः
प्रतिग्रहाय पाण्डूनां प्रेषयाम् आस कुरवान्
13
vikarṇaṃ ca maheṣvāsaṃ citrasenaṃ ca bhārata
droṇaṃ ca parameṣvāsaṃ gautamaṃ kṛpam eva ca
विकर्णं च महेष्वासं चित्रसेनं च भारत
द्रोणं च परमेष्वासं गुतमं कृपम् एव च
14
tais te parivṛtā vīrāḥ śobhamānā mahārathāḥ
nagaraṃ hāstinapuraṃ śanaiḥ praviviśus tadā
तैस् ते परिवृता वीराः शोभमाना महारथाः
नगरं हास्तिनपुरं शनैः प्रविविशुस् तदा
15
kautūhalena nagaraṃ dīryamāṇam ivābhavat
yatra te puruṣavyāghrāḥ śokaduḥkhavināśanāḥ
कुतूहलेन नगरं दीर्यमाणम् इवाभवत्
यत्र ते पुरुषव्याघ्राः शोकदुःखविनाशनाः
16
tata uccāvacā vācaḥ priyāḥ priyacikīrṣubhiḥ
udīritā aśṛṇvaṃs te pāṇḍavā hṛdayaṃgamāḥ
तत उच्चावचा वाचः प्रियाः प्रियचिकीर्षुभिः
उदीरिता अशृण्वंस् ते पाण्डवा हृदयंगमाः
17
ayaṃ sa puruṣavyāghraḥ punar āyāti dharmavit
yo naḥ svān iva dāyādān dharmeṇa parirakṣati
अयं स पुरुषव्याघ्रः पुनर् आयाति धर्मवित्
यो नः स्वान् इव दायादान् धर्मेण परिरक्षति
18
adya pāṇḍur mahārājo vanād iva vanapriyaḥ
āgataḥ priyam asmākaṃ cikīrṣur nātra saṃśayaḥ
अद्य पाण्डुर् महाराजो वनाद् इव वनप्रियः
आगतः प्रियम् अस्माकं चिकीर्षुर् नात्र संशयः
19
kiṃ nu nādya kṛtaṃ tāvat sarveṣāṃ naḥ paraṃ priyam
yan naḥ kuntīsutā vīrā bhartāraḥ punarāgatāḥ
किं नु नाद्य कृतं तावत् सर्वेषां नः परं प्रियम्
यन् नः कुन्तीसुता वीरा भर्तारः पुनरागताः
20
yadi dattaṃ yadi hutaṃ vidyate yadi nas tapaḥ
tena tiṣṭhantu nagare pāṇḍavāḥ śaradāṃ śatam
यदि दत्तं यदि हुतं विद्यते यदि नस् तपः
तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम्
21
tatas te dhṛtarāṣṭrasya bhīṣmasya ca mahātmanaḥ
anyeṣāṃ ca tad arhāṇāṃ cakruḥ pādābhivandanam
ततस् ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः
अन्येषां च तद् अर्हाणां चक्रुः पादाभिवन्दनम्
22
kṛtvā tu kuśalapraśnaṃ sarveṇa nagareṇa te
samāviśanta veśmāni dhṛtarāṣṭrasya śāsanāt
कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण ते
समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात्
23
viśrāntās te mahātmānaḥ kaṃ cit kālaṃ mahābalāḥ
āhūtā dhṛtarāṣṭreṇa rājñā śāṃtanavena ca
विश्रान्तास् ते महात्मानः कं चित् कालं महाबलाः
आहूता धृतराष्ट्रेण राज्ञा शांतनवेन च
24
[dhṛ]
bhrātṛbhiḥ saha kaunteya nibodhedaṃ vaco mama
punar vo vigraho mā bhūt khāṇḍava prastham āviśa
[धृ]
भ्रातृभिः सह कुन्तेय निबोधेदं वचो मम
पुनर् वो विग्रहो मा भूत् खाण्डव प्रस्थम् आविश
25
na ca vo vasatas tatra kaś cic chaktaḥ prabādhitum
saṃrakṣyamāṇān pārthena tridaśān iva vajriṇā
ardhaṃ rājyasya saṃprāpya khāṇḍava prastham āviśa
न च वो वसतस् तत्र कश् चिच् छक्तः प्रबाधितुम्
संरक्ष्यमाणान् पार्थेन त्रिदशान् इव वज्रिणा
अर्धं राज्यस्य संप्राप्य खाण्डव प्रस्थम् आविश
26
[vai]
pratigṛhya tu tad vākyaṃ nṛpaṃ sarve praṇamya ca
pratasthire tato ghoraṃ vanaṃ tan manujarṣabhāḥ
ardhaṃ rājyasya saṃprāpya khāṇḍava prastham āviśan
[वै]
प्रतिगृह्य तु तद् वाक्यं नृपं सर्वे प्रणम्य च
प्रतस्थिरे ततो घोरं वनं तन् मनुजर्षभाः
अर्धं राज्यस्य संप्राप्य खाण्डव प्रस्थम् आविशन्
27
tatas te pāṇḍavās tatra gatvā kṛṣṇa purogamāḥ
maṇḍayāṃ cakrire tad vai puraṃ svargavad acyutāḥ
ततस् ते पाण्डवास् तत्र गत्वा कृष्ण पुरोगमाः
मण्डयां चक्रिरे तद् वै पुरं स्वर्गवद् अच्युताः
28
tataḥ puṇye śive deśe śāntiṃ kṛtvā mahārathāḥ
nagaraṃ māpayām āsur dvaipāyana purogamāḥ
ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः
नगरं मापयाम् आसुर् द्वैपायन पुरोगमाः
29
sāgarapratirūpābhiḥ parikhābhir alaṃkṛtam
prākareṇa ca saṃpannaṃ divam āvṛtya tiṣṭhatā
सागरप्रतिरूपाभिः परिखाभिर् अलंकृतम्
प्राकरेण च संपन्नं दिवम् आवृत्य तिष्ठता
30
pāṇḍurābhraprakāśena himarāśi nibhena ca
śuśubhe tat puraśreṣṭhaṃ nāgair bhogavatī yathā
पाण्डुराभ्रप्रकाशेन हिमराशि निभेन च
शुशुभे तत् पुरश्रेष्ठं नागैर् भोगवती यथा
31
dvipakṣagaruḍa prakhyair dvārair ghorapradarśanaiḥ
guptam abhracaya prakhyair gopurair mandaropamaiḥ
द्विपक्षगरुड प्रख्यैर् द्वारैर् घोरप्रदर्शनैः
गुप्तम् अभ्रचय प्रख्यैर् गोपुरैर् मन्दरोपमैः
32
vividhair atinirviddhaiḥ śastropetaiḥ susaṃvṛtaiḥ
śaktibhiś cāvṛtaṃ tad dhi dvijihvair iva pannagaiḥ
talpaiś cābhyāsikair yuktaṃ śuśubhe yodharakṣitam
विविधैर् अतिनिर्विद्धैः शस्त्रोपेतैः सुसंवृतैः
शक्तिभिश् चावृतं तद् धि द्विजिह्वैर् इव पन्नगैः
तल्पैश् चाभ्यासिकैर् युक्तं शुशुभे योधरक्षितम्
33
tīkṣṇāṅkuśa śataghnībhir yantrajālaiś ca śobhitam
āyasaiś ca mahācakraiḥ śuśubhe tat purottamam
तीक्ष्णाङ्कुश शतघ्नीभिर् यन्त्रजालैश् च शोभितम्
आयसैश् च महाचक्रैः शुशुभे तत् पुरोत्तमम्
34
suvibhaktamahārathyaṃ devatā bādha varjitam
virocamānaṃ vividhaiḥ pāṇḍurair bhavanottamaiḥ
सुविभक्तमहारथ्यं देवता बाध वर्जितम्
विरोचमानं विविधैः पाण्डुरैर् भवनोत्तमैः
35
tantriviṣṭapa saṃkāśam indraprasthaṃ vyarocata
meghavindam ivākāśe vṛddhaṃ vidyut samāvṛtam
तन्त्रिविष्टप संकाशम् इन्द्रप्रस्थं व्यरोचत
मेघविन्दम् इवाकाशे वृद्धं विद्युत् समावृतम्
36
tatra ramye śubhe deśe kauravasya niveśanam
śuśubhe dhanasaṃpūrṇaṃ dhanādhyakṣakṣayopamam
तत्र रम्ये शुभे देशे कुरवस्य निवेशनम्
शुशुभे धनसंपूर्णं धनाध्यक्षक्षयोपमम्
37
tatrāgacchan dvijā rājan sarvavedavidāṃ varāḥ
nivāsaṃ rocayanti sma sarvabhāṣāvidas tathā
तत्रागच्छन् द्विजा राजन् सर्ववेदविदां वराः
निवासं रोचयन्ति स्म सर्वभाषाविदस् तथा
38
vaṇijaś cābhyayus tatra deśe digbhyo dhanārthinaḥ
sarvaśilpavidaś caiva vāsāyābhyāgamaṃs tadā
वणिजश् चाभ्ययुस् तत्र देशे दिग्भ्यो धनार्थिनः
सर्वशिल्पविदश् चैव वासायाभ्यागमंस् तदा
39
udyānāni ca ramyāṇi nagarasya samantataḥ
āmrair āmrātakair nīpair aśokaiś campakais tathā
उद्यानानि च रम्याणि नगरस्य समन्ततः
आम्रैर् आम्रातकैर् नीपैर् अशोकैश् चम्पकैस् तथा
40
puṃnāgair nāgapuṣpaiś ca lakucaiḥ panasais tathā
śālatālakadambaiś ca bakulaiś ca saketakaiḥ
पुंनागैर् नागपुष्पैश् च लकुचैः पनसैस् तथा
शालतालकदम्बैश् च बकुलैश् च सकेतकैः
41
manoharaiḥ puṣpitaiś ca phalabhārāvanāmitaiḥ
prācīnāmalakair lodhrair aṅkolaiś ca supuṣpitaiḥ
मनोहरैः पुष्पितैश् च फलभारावनामितैः
प्राचीनामलकैर् लोध्रैर् अङ्कोलैश् च सुपुष्पितैः
42
jambūbhiḥ pāṭalābhiś ca kubjakair atimuktakaiḥ
karavīraiḥ pārijātair anyaiś ca vividhair drumaiḥ
जम्बूभिः पाटलाभिश् च कुब्जकैर् अतिमुक्तकैः
करवीरैः पारिजातैर् अन्यैश् च विविधैर् द्रुमैः
43
nityapuṣpaphalopetair nānādvija gaṇāyutam
mattabarhiṇa saṃghuṣṭaṃ kokilaiś ca sadā madaiḥ
नित्यपुष्पफलोपेतैर् नानाद्विज गणायुतम्
मत्तबर्हिण संघुष्टं कोकिलैश् च सदा मदैः
44
gṛhair ādarśavimalair vividhaiś ca latāgṛhaiḥ
manoharaiś citragṛhais tathā jagati parvataiḥ
vāpībhir vividhābhiś ca pūrṇābhiḥ paramāmbhasā
गृहैर् आदर्शविमलैर् विविधैश् च लतागृहैः
मनोहरैश् चित्रगृहैस् तथा जगति पर्वतैः
वापीभिर् विविधाभिश् च पूर्णाभिः परमाम्भसा
45
sarobhir atiramyaiś ca padmotpalasugandhibhiḥ
haṃsakāraṇḍava yutaiś cakravākopaśobhitaiḥ
सरोभिर् अतिरम्यैश् च पद्मोत्पलसुगन्धिभिः
हंसकारण्डव युतैश् चक्रवाकोपशोभितैः
46
ramyāś ca vividhās tatra puṣkariṇyo vanāvṛtāḥ
taḍāgāni ca ramyāṇi bṛhanti ca mahānti ca
रम्याश् च विविधास् तत्र पुष्करिण्यो वनावृताः
तडागानि च रम्याणि बृहन्ति च महान्ति च
47
teṣāṃ puṇyajanopetaṃ rāṣṭram āvasatāṃ mahat
pāṇḍavānāṃ mahārāja śaśvat prītir avardhata
तेषां पुण्यजनोपेतं राष्ट्रम् आवसतां महत्
पाण्डवानां महाराज शश्वत् प्रीतिर् अवर्धत
48
tatra bhīṣmeṇa rājñā ca dharmapraṇayane kṛte
pāṇḍavāḥ samapadyanta khāṇḍava prasthavāsinaḥ
तत्र भीष्मेण राज्ञा च धर्मप्रणयने कृते
पाण्डवाः समपद्यन्त खाण्डव प्रस्थवासिनः
49
pañcabhis tair maheṣvāsair indrakalpaiḥ samanvitam
śuśubhe tat puraśreṣṭhaṃ nāgair bhogavatī yathā
पञ्चभिस् तैर् महेष्वासैर् इन्द्रकल्पैः समन्वितम्
शुशुभे तत् पुरश्रेष्ठं नागैर् भोगवती यथा