1
[dhṛ]
bhīṣmaḥ śāṃtanavo vidvān droṇaś ca bhagavān ṛṣiḥ
hitaṃ paramakaṃ vākyaṃ tvaṃ ca satyaṃ bravīṣi mām
[धृ]
भीष्मः शांतनवो विद्वान् द्रोणश् च भगवान् ऋषिः
हितं परमकं वाक्यं त्वं च सत्यं ब्रवीषि माम्
2
yathaiva pāṇḍos te vīrāḥ kuntīputrā mahārathāḥ
tathaiva dharmataḥ sarve mama putrā na saṃśayaḥ
यथैव पाण्डोस् ते वीराः कुन्तीपुत्रा महारथाः
तथैव धर्मतः सर्वे मम पुत्रा न संशयः
3
yathaiva mama putrāṇām idaṃ rājyaṃ vidhīyate
tathaiva pāṇḍuputrāṇām idaṃ rājyaṃ na saṃśayaḥ
यथैव मम पुत्राणाम् इदं राज्यं विधीयते
तथैव पाण्डुपुत्राणाम् इदं राज्यं न संशयः
4
kṣattar ānaya gacchaitān saha mātrā susatkṛtān
tayā ca devarūpiṇyā kṛṣṇayā saha bhārata
क्षत्तर् आनय गच्छैतान् सह मात्रा सुसत्कृतान्
तया च देवरूपिण्या कृष्णया सह भारत
5
diṣṭyā jīvanti te pārthā diṣṭyā jīvati sā pṛthā
diṣṭyā drupada kanyāṃ ca labdhavanto mahārathāḥ
दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा
दिष्ट्या द्रुपद कन्यां च लब्धवन्तो महारथाः
6
diṣṭyā vardhāmahe sarve diṣṭyā śāntaḥ purocanaḥ
diṣṭyā mama paraṃ duḥkham apanītaṃ mahādyute
दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः
दिष्ट्या मम परं दुःखम् अपनीतं महाद्युते
7
[vai]
tato jagāma viduro dhṛtarāṣṭrasya śāsanāt
sakāśaṃ yajñasenasya pāṇḍavānāṃ ca bhārata
[वै]
ततो जगाम विदुरो धृतराष्ट्रस्य शासनात्
सकाशं यज्ञसेनस्य पाण्डवानां च भारत
8
tatra gatvā sa dharmajñaḥ sarvaśāstraviśāradaḥ
drupadaṃ nyāyato rājan saṃyuktam upatasthivān
तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः
द्रुपदं न्यायतो राजन् संयुक्तम् उपतस्थिवान्
9
sa cāpi pratijagrāha dharmeṇa viduraṃ tataḥ
cakratuś ca yathānyāyaṃ kuśalapraśna saṃvidam
स चापि प्रतिजग्राह धर्मेण विदुरं ततः
चक्रतुश् च यथान्यायं कुशलप्रश्न संविदम्
10
dadarśa pāṇḍavāṃs tatra vāsudevaṃ ca bhārata
snehāt pariṣvajya sa tān papracchānāmayaṃ tataḥ
ददर्श पाण्डवांस् तत्र वासुदेवं च भारत
स्नेहात् परिष्वज्य स तान् पप्रच्छानामयं ततः
11
taiś cāpy amitabuddhiḥ sa pūjito 'tha yathākramam
vacanād dhṛtarāṣṭrasya snehayuktaṃ punaḥ punaḥ
तैश् चाप्य् अमितबुद्धिः स पूजितो 'थ यथाक्रमम्
वचनाद् धृतराष्ट्रस्य स्नेहयुक्तं पुनः पुनः
12
papracchānāmayaṃ rājaṃs tatas tān pāṇḍunandanān
pradadau cāpi ratnāni vividhāni vasūni ca
पप्रच्छानामयं राजंस् ततस् तान् पाण्डुनन्दनान्
प्रददु चापि रत्नानि विविधानि वसूनि च
13
pāṇḍavānāṃ ca kuntyāś ca draupadyāś ca viśāṃ pate
drupadasya ca putrāṇāṃ yathādattāni kauravaiḥ
पाण्डवानां च कुन्त्याश् च द्रुपद्याश् च विशां पते
द्रुपदस्य च पुत्राणां यथादत्तानि कुरवैः
14
provāca cāmitamatiḥ praśritaṃ vinayānvitaḥ
drupadaṃ pāṇḍuputrāṇāṃ saṃnidhau keśavasya ca
प्रोवाच चामितमतिः प्रश्रितं विनयान्वितः
द्रुपदं पाण्डुपुत्राणां संनिधु केशवस्य च
15
rājañ śṛṇu sahāmātyaḥ saputraś ca vaco mama
dhṛtarāṣṭraḥ saputras tvāṃ sahāmātyaḥ sabāndhavaḥ
राजञ् शृणु सहामात्यः सपुत्रश् च वचो मम
धृतराष्ट्रः सपुत्रस् त्वां सहामात्यः सबान्धवः
16
abravīt kuśalaṃ rājan prīyamāṇaḥ punaḥ punaḥ
prītimāṃs te dṛḍhaṃ cāpi saṃbandhena narādhipa
अब्रवीत् कुशलं राजन् प्रीयमाणः पुनः पुनः
प्रीतिमांस् ते दृढं चापि संबन्धेन नराधिप
17
tathā bhīṣmaḥ śāṃtanavaḥ kauravaiḥ saha sarvaśaḥ
kuśalaṃ tvāṃ mahāprājñaḥ sarvataḥ paripṛcchati
तथा भीष्मः शांतनवः कुरवैः सह सर्वशः
कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति
18
bhāradvājo maheṣvāso droṇaḥ priyasakhas tava
samāśleṣam upetya tvāṃ kuśalaṃ paripṛcchati
भारद्वाजो महेष्वासो द्रोणः प्रियसखस् तव
समाश्लेषम् उपेत्य त्वां कुशलं परिपृच्छति
19
dhṛtarāṣṭraś ca pāñcālya tvayā saṃbandham īyivān
kṛtārthaṃ manyata ātmānaṃ tathā sarve 'pi kauravāḥ
धृतराष्ट्रश् च पाञ्चाल्य त्वया संबन्धम् ईयिवान्
कृतार्थं मन्यत आत्मानं तथा सर्वे 'पि कुरवाः
20
na tathā rājyasaṃprāptis teṣāṃ prītikarī matā
yathā saṃbandhakaṃ prāpya yajñasena tvayā saha
न तथा राज्यसंप्राप्तिस् तेषां प्रीतिकरी मता
यथा संबन्धकं प्राप्य यज्ञसेन त्वया सह
21
etad viditvā tu bhavān prasthāpayatu pāṇḍavān
draṣṭuṃ hi pāṇḍudāyādāṃs tvarante kuravo bhṛśam
एतद् विदित्वा तु भवान् प्रस्थापयतु पाण्डवान्
द्रष्टुं हि पाण्डुदायादांस् त्वरन्ते कुरवो भृशम्
22
viproṣitā dīrghakālam ime cāpi nararṣabhāḥ
utsukā nagaraṃ draṣṭuṃ bhaviṣyanti pṛthā tathā
विप्रोषिता दीर्घकालम् इमे चापि नरर्षभाः
उत्सुका नगरं द्रष्टुं भविष्यन्ति पृथा तथा
23
kṛṣṇām api ca pāñcālīṃ sarvāḥ kuru varastriyaḥ
draṣṭukāmāḥ pratīkṣante puraṃ ca viṣayaṃ ca naḥ
कृष्णाम् अपि च पाञ्चालीं सर्वाः कुरु वरस्त्रियः
द्रष्टुकामाः प्रतीक्षन्ते पुरं च विषयं च नः
24
sa bhavān pāṇḍuputrāṇām ājñāpayatu māciram
gamanaṃ sahadārāṇām etad āgamanaṃ mama
स भवान् पाण्डुपुत्राणाम् आज्ञापयतु माचिरम्
गमनं सहदाराणाम् एतद् आगमनं मम