1
[vidura]
rājan niḥsaṃśayaṃ śreyo vācyas tvam asi bāndhavaiḥ
na tv aśuśrūṣamāṇeṣu vākyaṃ saṃpratitiṣṭhati
[विदुर]
राजन् निःसंशयं श्रेयो वाच्यस् त्वम् असि बान्धवैः
न त्व् अशुश्रूषमाणेषु वाक्यं संप्रतितिष्ठति
2
hitaṃ hi tava tad vākyam uktavān kurusattamaḥ
bhīṣmaḥ śāṃtanavo rājan pratigṛhṇāsi tan na ca
हितं हि तव तद् वाक्यम् उक्तवान् कुरुसत्तमः
भीष्मः शांतनवो राजन् प्रतिगृह्णासि तन् न च
3
tathā droṇena bahudhā bhāṣitaṃ hitam uttamam
tac ca rādhā sutaḥ karṇo manyate na hitaṃ tava
तथा द्रोणेन बहुधा भाषितं हितम् उत्तमम्
तच् च राधा सुतः कर्णो मन्यते न हितं तव
4
cintayaṃś ca na paśyāmi rājaṃs tava suhṛttamam
ābhyāṃ puruṣasiṃhābhyāṃ yo vā syāt prajñayādhikaḥ
चिन्तयंश् च न पश्यामि राजंस् तव सुहृत्तमम्
आभ्यां पुरुषसिंहाभ्यां यो वा स्यात् प्रज्ञयाधिकः
5
imau hi vṛddhau vayasā prajñayā ca śrutena ca
samau ca tvayi rājendra teṣu pāṇḍusuteṣu ca
इमु हि वृद्धु वयसा प्रज्ञया च श्रुतेन च
समु च त्वयि राजेन्द्र तेषु पाण्डुसुतेषु च
6
dharme cānavamau rājan satyatāyāṃ ca bhārata
rāmād dāśaratheś caiva gayāc caiva na saṃśayaḥ
धर्मे चानवमु राजन् सत्यतायां च भारत
रामाद् दाशरथेश् चैव गयाच् चैव न संशयः
7
na coktavantāv aśreyaḥ purastād api kiṃ cana
na cāpy apakṛtaṃ kiṃ cid anayor lakṣyate tvayi
न चोक्तवन्ताव् अश्रेयः पुरस्ताद् अपि किं चन
न चाप्य् अपकृतं किं चिद् अनयोर् लक्ष्यते त्वयि
8
tāv imau puruṣavyāghrāv anāgasi nṛpa tvayi
na mantrayetāṃ tvac chreyaḥ kathaṃ satyaparākramau
ताव् इमु पुरुषव्याघ्राव् अनागसि नृप त्वयि
न मन्त्रयेतां त्वच् छ्रेयः कथं सत्यपराक्रमु
9
prajñāvantau naraśreṣṭhāv asmiṁl loke narādhipa
tvannimittam ato nemau kiṃ cij jihmaṃ vadiṣyataḥ
iti me naiṣṭhikī buddhir vartate kurunandana
प्रज्ञावन्तु नरश्रेष्ठाव् अस्मिṁल् लोके नराधिप
त्वन्निमित्तम् अतो नेमु किं चिज् जिह्मं वदिष्यतः
इति मे नैष्ठिकी बुद्धिर् वर्तते कुरुनन्दन
10
na cārthahetor dharmajñau vakṣyataḥ pakṣasaṃśritam
etad dhi paramaṃ śreyo menāte tava bhārata
न चार्थहेतोर् धर्मज्ञु वक्ष्यतः पक्षसंश्रितम्
एतद् धि परमं श्रेयो मेनाते तव भारत
11
duryodhanaprabhṛtayaḥ putrā rājan yathā tava
tathaiva pāṇḍaveyās te putrā rājan na saṃśayaḥ
दुर्योधनप्रभृतयः पुत्रा राजन् यथा तव
तथैव पाण्डवेयास् ते पुत्रा राजन् न संशयः
12
teṣu ced ahitaṃ kiṃ cin mantrayeyur abuddhitaḥ
mantriṇas te na te śreyaḥ prapaśyanti viśeṣataḥ
तेषु चेद् अहितं किं चिन् मन्त्रयेयुर् अबुद्धितः
मन्त्रिणस् ते न ते श्रेयः प्रपश्यन्ति विशेषतः
13
atha te hṛdayaṃ rājan viśeṣas teṣu vartate
antarasthaṃ vivṛṇvānāḥ śreyaḥ kuryur na te dhruvam
अथ ते हृदयं राजन् विशेषस् तेषु वर्तते
अन्तरस्थं विवृण्वानाः श्रेयः कुर्युर् न ते ध्रुवम्
14
etadartham imau rājan mahātmānau mahādyutī
nocatur vivṛtaṃ kiṃ cin na hy eṣa tava niścayaḥ
एतदर्थम् इमु राजन् महात्मानु महाद्युती
नोचतुर् विवृतं किं चिन् न ह्य् एष तव निश्चयः
15
yac cāpy aśakyatāṃ teṣām āhatuḥ puruṣarṣabhau
tat tathā puruṣavyāghra tava tad bhadram astu te
यच् चाप्य् अशक्यतां तेषाम् आहतुः पुरुषर्षभु
तत् तथा पुरुषव्याघ्र तव तद् भद्रम् अस्तु ते
16
kathaṃ hi pāṇḍavaḥ śrīmān savyasācī paraṃtapaḥ
śakyo vijetuṃ saṃgrāme rājan maghavatā api
कथं हि पाण्डवः श्रीमान् सव्यसाची परंतपः
शक्यो विजेतुं संग्रामे राजन् मघवता अपि
17
bhīmaseno mahābāhur nāgāyuta balo mahān
kathaṃ hi yudhi śakyeta vijetum amarair api
भीमसेनो महाबाहुर् नागायुत बलो महान्
कथं हि युधि शक्येत विजेतुम् अमरैर् अपि
18
tathaiva kṛtinau yuddhe yamau yama sutāv iva
kathaṃ viṣahituṃ śakyau raṇe jīvitum icchatā
तथैव कृतिनु युद्धे यमु यम सुताव् इव
कथं विषहितुं शक्यु रणे जीवितुम् इच्छता
19
yasmin dhṛtir anukrośaḥ kṣamā satyaṃ parākramaḥ
nityāni pāṇḍavaśreṣṭhe sa jīyeta kathaṃ raṇe
यस्मिन् धृतिर् अनुक्रोशः क्षमा सत्यं पराक्रमः
नित्यानि पाण्डवश्रेष्ठे स जीयेत कथं रणे
20
yeṣāṃ pakṣadharo rāmo yeṣāṃ mantrī janārdanaḥ
kiṃ nu tair ajitaṃ saṃkhye yeṣāṃ pakṣe ca sātyakiḥ
येषां पक्षधरो रामो येषां मन्त्री जनार्दनः
किं नु तैर् अजितं संख्ये येषां पक्षे च सात्यकिः
21
drupadaḥ śvaśuro yeṣāṃ yeṣāṃ śyālāś ca pārṣatāḥ
dhṛṣṭadyumnamukhā vīrā bhrātaro drupadātmajāḥ
द्रुपदः श्वशुरो येषां येषां श्यालाश् च पार्षताः
धृष्टद्युम्नमुखा वीरा भ्रातरो द्रुपदात्मजाः
22
so 'śakyatāṃ ca vijñāya teṣām agreṇa bhārata
dāyādyatāṃ ca dharmeṇa samyak teṣu samācara
सो 'शक्यतां च विज्ञाय तेषाम् अग्रेण भारत
दायाद्यतां च धर्मेण सम्यक् तेषु समाचर
23
idaṃ nirdagdham ayaśaḥ purocana kṛtaṃ mahat
teṣām anugraheṇādya rājan prakṣālayātmanaḥ
इदं निर्दग्धम् अयशः पुरोचन कृतं महत्
तेषाम् अनुग्रहेणाद्य राजन् प्रक्षालयात्मनः
24
drupado 'pi mahān rājā kṛtavairaś ca naḥ purā
tasya saṃgrahaṇaṃ rājan svapakṣasya vivardhanam
द्रुपदो 'पि महान् राजा कृतवैरश् च नः पुरा
तस्य संग्रहणं राजन् स्वपक्षस्य विवर्धनम्
25
balavantaś ca dāśārhā bahavaś ca viśāṃ pate
yataḥ kṛṣṇas tatas te syur yataḥ kṛṣṇas tato jayaḥ
बलवन्तश् च दाशार्हा बहवश् च विशां पते
यतः कृष्णस् ततस् ते स्युर् यतः कृष्णस् ततो जयः
26
yac ca sāmnaiva śakyeta kāryaṃ sādhayituṃ nṛpa
ko daivaśaptas tat kārtuṃ vigraheṇa samācaret
यच् च साम्नैव शक्येत कार्यं साधयितुं नृप
को दैवशप्तस् तत् कार्तुं विग्रहेण समाचरेत्
27
śrutvā ca jīvataḥ pārthān paurajānapado janaḥ
balavad darśane gṛdhnus teṣāṃ rājan kuru priyam
श्रुत्वा च जीवतः पार्थान् पुरजानपदो जनः
बलवद् दर्शने गृध्नुस् तेषां राजन् कुरु प्रियम्
28
duryodhanaś ca karṇaś ca śakuniś cāpi saubalaḥ
adharmayuktā duṣprajñā bālā maiṣāṃ vacaḥ kṛthāḥ
दुर्योधनश् च कर्णश् च शकुनिश् चापि सुबलः
अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः