1
[droṇa]
mantrāya samupānītair dhṛtarāṣṭra hitair nṛpa
dharmyaṃ pathyaṃ yaśasyaṃ ca vācyam ity anuśuśrumaḥ
[द्रोण]
मन्त्राय समुपानीतैर् धृतराष्ट्र हितैर् नृप
धर्म्यं पथ्यं यशस्यं च वाच्यम् इत्य् अनुशुश्रुमः
2
mamāpy eṣā matis tāta yā bhīṣmasya mahātmanaḥ
saṃvibhajyās tu kaunteyā dharma eṣa sanātanaḥ
ममाप्य् एषा मतिस् तात या भीष्मस्य महात्मनः
संविभज्यास् तु कुन्तेया धर्म एष सनातनः
3
preṣyatāṃ drupadāyāśu naraḥ kaś cit priyaṃvadaḥ
bahulaṃ ratnam ādāya teṣām arthāya bhārata
प्रेष्यतां द्रुपदायाशु नरः कश् चित् प्रियंवदः
बहुलं रत्नम् आदाय तेषाम् अर्थाय भारत
4
mithaḥ kṛtyaṃ ca tasmai sa ādāya bahu gacchatu
vṛddhiṃ ca paramāṃ brūyāt tat saṃyogodbhavāṃ tathā
मिथः कृत्यं च तस्मै स आदाय बहु गच्छतु
वृद्धिं च परमां ब्रूयात् तत् संयोगोद्भवां तथा
5
saṃprīyamāṇaṃ tvāṃ brūyād rājan dūryodhanaṃ tathā
asakṛd drupade caiva dhṛṣṭadyumne ca bhārata
संप्रीयमाणं त्वां ब्रूयाद् राजन् दूर्योधनं तथा
असकृद् द्रुपदे चैव धृष्टद्युम्ने च भारत
6
ucitatvaṃ priyatvaṃ ca yogasyāpi ca varṇayet
punaḥ punaś ca kaunteyān mādrīputrau ca sāntvayan
उचितत्वं प्रियत्वं च योगस्यापि च वर्णयेत्
पुनः पुनश् च कुन्तेयान् माद्रीपुत्रु च सान्त्वयन्
7
hiraṇmayāni śubhrāṇi bahūny ābharaṇāni ca
vacanāt tava rājendra draupadyāḥ saṃprayacchatu
हिरण्मयानि शुभ्राणि बहून्य् आभरणानि च
वचनात् तव राजेन्द्र द्रुपद्याः संप्रयच्छतु
8
tathā drupadaputrāṇāṃ sarveṣāṃ bharatarṣabha
pāṇḍavānāṃ ca sarveṣāṃ kuntyā yuktāni yāni ca
तथा द्रुपदपुत्राणां सर्वेषां भरतर्षभ
पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च
9
evaṃ sāntvasamāyuktaṃ drupadaṃ pāṇḍavaiḥ saha
uktvāthānantaraṃ brūyāt teṣām āgamanaṃ prati
एवं सान्त्वसमायुक्तं द्रुपदं पाण्डवैः सह
उक्त्वाथानन्तरं ब्रूयात् तेषाम् आगमनं प्रति
10
anujñāteṣu vīreṣu balaṃ gacchatu śobhanam
duḥśāsano vikarṇaś ca pāṇḍavān ānayantv iha
अनुज्ञातेषु वीरेषु बलं गच्छतु शोभनम्
दुःशासनो विकर्णश् च पाण्डवान् आनयन्त्व् इह
11
tatas te pārthivaśreṣṭha pūjyamānāḥ sadā tvayā
prakṛtīnām anumate pade sthāsyanti paitṛke
ततस् ते पार्थिवश्रेष्ठ पूज्यमानाः सदा त्वया
प्रकृतीनाम् अनुमते पदे स्थास्यन्ति पैतृके
12
evaṃ tava mahārāja teṣu putreṣu caiva ha
vṛttam aupayikaṃ manye bhīṣmeṇa saha bhārata
एवं तव महाराज तेषु पुत्रेषु चैव ह
वृत्तम् अुपयिकं मन्ये भीष्मेण सह भारत
13
[karṇa]
yojitāv arthamānābhyāṃ sarvakāryeṣv anantarau
na mantrayetāṃ tvac chreyaḥ kim adbhutataraṃ tataḥ
[कर्ण]
योजिताव् अर्थमानाभ्यां सर्वकार्येष्व् अनन्तरु
न मन्त्रयेतां त्वच् छ्रेयः किम् अद्भुततरं ततः
14
duṣṭena manasā yo vai pracchannenāntar ātmanā
brūyān niḥśreyasaṃ nāma kathaṃ kuryāt satāṃ matam
दुष्टेन मनसा यो वै प्रच्छन्नेनान्तर् आत्मना
ब्रूयान् निःश्रेयसं नाम कथं कुर्यात् सतां मतम्
15
na mitrāṇy arthakṛcchreṣu śreyase vetarāya vā
vidhipūrvaṃ hi sarvasya duḥkhaṃ vā yadi vā sukham
न मित्राण्य् अर्थकृच्छ्रेषु श्रेयसे वेतराय वा
विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम्
16
kṛtaprajño 'kṛtaprajño bālo vṛddhaś ca mānavaḥ
sasahāyo 'sahāyaś ca sarvaṃ sarvatra vindati
कृतप्रज्ञो 'कृतप्रज्ञो बालो वृद्धश् च मानवः
ससहायो 'सहायश् च सर्वं सर्वत्र विन्दति
17
śrūyate hi purā kaś cid ambuvīca iti śrutaḥ
āsīd rājagṛhe rājā māgadhānāṃ mahīkṣitām
श्रूयते हि पुरा कश् चिद् अम्बुवीच इति श्रुतः
आसीद् राजगृहे राजा मागधानां महीक्षिताम्
18
sa hīnaḥ karaṇaiḥ sarvair ucchvāsaparamo nṛpaḥ
amātyasaṃsthaḥ kāryeṣu sarveṣv evābhavat tadā
स हीनः करणैः सर्वैर् उच्छ्वासपरमो नृपः
अमात्यसंस्थः कार्येषु सर्वेष्व् एवाभवत् तदा
19
tasyāmātyo mahākarṇir babhūvaikeśvaraḥ purā
sa labdhabalam ātmānaṃ manyamāno 'vamanyate
तस्यामात्यो महाकर्णिर् बभूवैकेश्वरः पुरा
स लब्धबलम् आत्मानं मन्यमानो 'वमन्यते
20
sa rājña upabhogyāni striyo ratnadhanāni ca
ādade sarvaśo mūḍha aiśvaryaṃ ca svayaṃ tadā
स राज्ञ उपभोग्यानि स्त्रियो रत्नधनानि च
आददे सर्वशो मूढ अैश्वर्यं च स्वयं तदा
21
tad ādāya ca lubdhasya lābhāl lobho vyavardhata
tathā hi sarvam ādāya rājyam asya jihīrṣati
तद् आदाय च लुब्धस्य लाभाल् लोभो व्यवर्धत
तथा हि सर्वम् आदाय राज्यम् अस्य जिहीर्षति
22
hīnasya karaṇaiḥ sarvair ucchvāsaparamasya ca
yatamāno 'pi tad rājyaṃ na śaśāketi naḥ śrutam
हीनस्य करणैः सर्वैर् उच्छ्वासपरमस्य च
यतमानो 'पि तद् राज्यं न शशाकेति नः श्रुतम्
23
kim anyad vihitān nūnaṃ tasya sā puruṣendratā
yadi te vihitaṃ rājyaṃ bhaviṣyati viśāṃ pate
किम् अन्यद् विहितान् नूनं तस्य सा पुरुषेन्द्रता
यदि ते विहितं राज्यं भविष्यति विशां पते
24
miṣataḥ sarvalokasya sthāsyate tvayi tad dhruvam
ato 'nyathā ced vihitaṃ yatamāno na lapsyase
मिषतः सर्वलोकस्य स्थास्यते त्वयि तद् ध्रुवम्
अतो 'न्यथा चेद् विहितं यतमानो न लप्स्यसे
25
evaṃ vidvann upādatsva mantriṇāṃ sādhv asādhutām
duṣṭānāṃ caiva boddhavyam aduṣṭānāṃ ca bhāṣitam
एवं विद्वन्न् उपादत्स्व मन्त्रिणां साध्व् असाधुताम्
दुष्टानां चैव बोद्धव्यम् अदुष्टानां च भाषितम्
26
[droṇa]
vidma te bhāvadoṣeṇa yadartham idam ucyate
duṣṭaḥ pāṇḍava hetos tvaṃ doṣaṃ khyāpayase hi naḥ
[द्रोण]
विद्म ते भावदोषेण यदर्थम् इदम् उच्यते
दुष्टः पाण्डव हेतोस् त्वं दोषं ख्यापयसे हि नः
27
hitaṃ tu paramaṃ karṇa bravīmi kuruvardhanam
atha tvaṃ manyase duṣṭaṃ brūhi yat paramaṃ hitam
हितं तु परमं कर्ण ब्रवीमि कुरुवर्धनम्
अथ त्वं मन्यसे दुष्टं ब्रूहि यत् परमं हितम्