1
[bhs]
na rocate vigraho me pāṇḍuputraiḥ kathaṃ cana
yathaiva dhṛtarāṣṭro me tathā pāṇḍur asaṃśayam
[भ्स्]
न रोचते विग्रहो मे पाण्डुपुत्रैः कथं चन
यथैव धृतराष्ट्रो मे तथा पाण्डुर् असंशयम्
2
gāndhāryāś ca yathā putrās tathā kuntīsutā matāḥ
yathā ca mama te rakṣyā dhṛtarāṣṭra tathā tava
गान्धार्याश् च यथा पुत्रास् तथा कुन्तीसुता मताः
यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव
3
yathā ca mama rājñaś ca tathā duryodhanasya te
tathā kurūṇāṃ sarveṣām anyeṣām api bhārata
यथा च मम राज्ञश् च तथा दुर्योधनस्य ते
तथा कुरूणां सर्वेषाम् अन्येषाम् अपि भारत
4
evaṃgate vigrahaṃ tair na rocaye; saṃdhāya vīrair dīyatām adya bhūmiḥ
teṣām apīdaṃ prapitāmahānāṃ; rājyaṃ pituś caiva kurūttamānām
एवंगते विग्रहं तैर् न रोचये; संधाय वीरैर् दीयताम् अद्य भूमिः
तेषाम् अपीदं प्रपितामहानां; राज्यं पितुश् चैव कुरूत्तमानाम्
5
duryodhana yathā rājyaṃ tvam idaṃ tāta paśyasi
mama paitṛkam ity evaṃ te 'pi paśyanti pāṇḍavāḥ
दुर्योधन यथा राज्यं त्वम् इदं तात पश्यसि
मम पैतृकम् इत्य् एवं ते 'पि पश्यन्ति पाण्डवाः
6
yadi rājyaṃ na te prāptāḥ pāṇḍaveyās tapasvinaḥ
kuta eva tavāpīdaṃ bhāratasya ca kasya cit
यदि राज्यं न ते प्राप्ताः पाण्डवेयास् तपस्विनः
कुत एव तवापीदं भारतस्य च कस्य चित्
7
atha dharmeṇa rājyaṃ tvaṃ prāptavān bharatarṣabha
te 'pi rājyam anuprāptāḥ pūrvam eveti me matiḥ
अथ धर्मेण राज्यं त्वं प्राप्तवान् भरतर्षभ
ते 'पि राज्यम् अनुप्राप्ताः पूर्वम् एवेति मे मतिः
8
madhureṇaiva rājyasya teṣām ardhaṃ pradīyatām
etad dhi puruṣavyāghra hitaṃ sarvajanasya ca
मधुरेणैव राज्यस्य तेषाम् अर्धं प्रदीयताम्
एतद् धि पुरुषव्याघ्र हितं सर्वजनस्य च
9
ato 'nyathā cet kriyate na hitaṃ no bhaviṣyati
tavāpy akīrtiḥ sakalā bhaviṣyati na saṃśayaḥ
अतो 'न्यथा चेत् क्रियते न हितं नो भविष्यति
तवाप्य् अकीर्तिः सकला भविष्यति न संशयः
10
kīrtirakṣaṇam ātiṣṭha kīrtir hi paramaṃ balam
naṣṭakīrter manuṣyasya jīvitaṃ hy aphalaṃ smṛtam
कीर्तिरक्षणम् आतिष्ठ कीर्तिर् हि परमं बलम्
नष्टकीर्तेर् मनुष्यस्य जीवितं ह्य् अफलं स्मृतम्
11
yāvat kīrtir manuṣyasya na praṇaśyati kaurava
tāvaj jīvati gāndhāre naṣṭakīrtis tu naśyati
यावत् कीर्तिर् मनुष्यस्य न प्रणश्यति कुरव
तावज् जीवति गान्धारे नष्टकीर्तिस् तु नश्यति
12
tam imaṃ samupātiṣṭha dharmaṃ kuru kulocitam
anurūpaṃ mahābāho pūrveṣām ātmanaḥ kuru
तम् इमं समुपातिष्ठ धर्मं कुरु कुलोचितम्
अनुरूपं महाबाहो पूर्वेषाम् आत्मनः कुरु
13
diṣṭyā dharanti te vīrā diṣṭyā jīvati sā pṛthā
diṣṭyā purocanaḥ pāpo nasakāmo 'tyayaṃ gataḥ
दिष्ट्या धरन्ति ते वीरा दिष्ट्या जीवति सा पृथा
दिष्ट्या पुरोचनः पापो नसकामो 'त्ययं गतः
14
tadā prabhṛti gāndhāre na śaknomy abhivīkṣitum
loke prāṇabhṛtāṃ kaṃ cic chrutvā kuntīṃ tathāgatām
तदा प्रभृति गान्धारे न शक्नोम्य् अभिवीक्षितुम्
लोके प्राणभृतां कं चिच् छ्रुत्वा कुन्तीं तथागताम्
15
na cāpi doṣeṇa tathā loko vaiti purocanam
yathā tvāṃ puruṣavyāghra loko doṣeṇa gacchati
न चापि दोषेण तथा लोको वैति पुरोचनम्
यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति
16
tad idaṃ jīvitaṃ teṣāṃ tava kalmaṣa nāśanam
saṃmantavyaṃ mahārāja pāṇḍavānāṃ ca darśanam
तद् इदं जीवितं तेषां तव कल्मष नाशनम्
संमन्तव्यं महाराज पाण्डवानां च दर्शनम्
17
na cāpi teṣāṃ vīrāṇāṃ jīvatāṃ kurunandana
pitryo 'ṃśaḥ śakya ādātum api vajrabhṛtā svayam
न चापि तेषां वीराणां जीवतां कुरुनन्दन
पित्र्यो 'ंशः शक्य आदातुम् अपि वज्रभृता स्वयम्
18
te hi sarve sthitā dharme sarve caivaika cetasaḥ
adharmeṇa nirastāś ca tulye rājye viśeṣataḥ
ते हि सर्वे स्थिता धर्मे सर्वे चैवैक चेतसः
अधर्मेण निरस्ताश् च तुल्ये राज्ये विशेषतः