1
[karṇa]
duryodhana tava prajñā na samyag iti me matiḥ
na hy upāyena te śakyāḥ pāṇḍavāḥ kurunandana
[कर्ण]
दुर्योधन तव प्रज्ञा न सम्यग् इति मे मतिः
न ह्य् उपायेन ते शक्याः पाण्डवाः कुरुनन्दन
2
pūrvam eva hite sūkṣmair upāyair yatitās tvayā
nigrahītuṃ yadā vīra śakitā na tadā tvayā
पूर्वम् एव हिते सूक्ष्मैर् उपायैर् यतितास् त्वया
निग्रहीतुं यदा वीर शकिता न तदा त्वया
3
ihaiva vartamānās te samīpe tava pārthiva
ajātapakṣāḥ śiśavaḥ śakitā naiva bādhitum
इहैव वर्तमानास् ते समीपे तव पार्थिव
अजातपक्षाः शिशवः शकिता नैव बाधितुम्
4
jātapakṣā videśasthā vivṛddhāḥ sarvaśo 'dya te
nopāya sādhyāḥ kaunteyā mamaiṣā matir acyuta
जातपक्षा विदेशस्था विवृद्धाः सर्वशो 'द्य ते
नोपाय साध्याः कुन्तेया ममैषा मतिर् अच्युत
5
na ca te vyasanair yoktuṃ śakyā diṣṭa kṛtā hi te
śaṅkitāś cepsavaś caiva pitṛpaitāmahaṃ padam
न च ते व्यसनैर् योक्तुं शक्या दिष्ट कृता हि ते
शङ्किताश् चेप्सवश् चैव पितृपैतामहं पदम्
6
paraspareṇa bhedaś ca nādhātuṃ teṣu śakyate
ekasyāṃ ye ratāḥ patnyāṃ na bhidyante parasparam
परस्परेण भेदश् च नाधातुं तेषु शक्यते
एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम्
7
na cāpi kṛṣṇā śakyeta tebhyo bhedayituṃ paraiḥ
paridyūnān vṛtavatī kim utādya mṛjāvataḥ
न चापि कृष्णा शक्येत तेभ्यो भेदयितुं परैः
परिद्यूनान् वृतवती किम् उताद्य मृजावतः
8
īpsitaś ca guṇaḥ strīṇām ekasyā bahu bhartṛtā
taṃ ca prāptavatī kṛṣṇā na sā bhedayituṃ sukham
ईप्सितश् च गुणः स्त्रीणाम् एकस्या बहु भर्तृता
तं च प्राप्तवती कृष्णा न सा भेदयितुं सुखम्
9
ārya vṛttaś ca pāñcālyo na sa rājā dhanapriyaḥ
na saṃtyakṣyati kaunteyān rājyadānair api dhruvam
आर्य वृत्तश् च पाञ्चाल्यो न स राजा धनप्रियः
न संत्यक्ष्यति कुन्तेयान् राज्यदानैर् अपि ध्रुवम्
10
tathāsya putro guṇavān anuraktaś ca pāṇḍavān
tasmān nopāya sādhyāṃs tān ahaṃ manye kathaṃ cana
तथास्य पुत्रो गुणवान् अनुरक्तश् च पाण्डवान्
तस्मान् नोपाय साध्यांस् तान् अहं मन्ये कथं चन
11
idaṃ tv adya kṣamaṃ kartum asmākaṃ puruṣarṣabha
yāvan na kṛtamūlās te pāṇḍaveyā viśāṃ pate
tavat praharaṇīyās te rocatāṃ tava vikramaḥ
इदं त्व् अद्य क्षमं कर्तुम् अस्माकं पुरुषर्षभ
यावन् न कृतमूलास् ते पाण्डवेया विशां पते
तवत् प्रहरणीयास् ते रोचतां तव विक्रमः
12
asmat pakṣo mahān yāvad yāvat pāñcālako laghuḥ
tāvat praharaṇaṃ teṣāṃ kriyatāṃ mā vicāraya
अस्मत् पक्षो महान् यावद् यावत् पाञ्चालको लघुः
तावत् प्रहरणं तेषां क्रियतां मा विचारय
13
vāhanāni prabhūtāni mitrāṇi bahulāni ca
yācan na teṣāṃ gāndhāre tāvad evāśu vikrama
वाहनानि प्रभूतानि मित्राणि बहुलानि च
याचन् न तेषां गान्धारे तावद् एवाशु विक्रम
14
yāvac ca rājā pāñcālyo nodyame kurute manaḥ
saha putrair mahāvīryais tāvad evāśu vikrama
यावच् च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः
सह पुत्रैर् महावीर्यैस् तावद् एवाशु विक्रम
15
yāvann āyāti vārṣṇeyaḥ karṣan yāvad avāhinīm
rājyārthe pāṇḍaveyānāṃ tāvad evāśu vikrama
यावन्न् आयाति वार्ष्णेयः कर्षन् यावद् अवाहिनीम्
राज्यार्थे पाण्डवेयानां तावद् एवाशु विक्रम
16
vasūni vividhān bhogān rājyam eva ca kevalam
nātyājyam asti kṛṣṇasya pāṇḍavārthe mahīpate
वसूनि विविधान् भोगान् राज्यम् एव च केवलम्
नात्याज्यम् अस्ति कृष्णस्य पाण्डवार्थे महीपते
17
vikrameṇa mahī prāptā bharatena mahātmanā
vikrameṇa ca lokāṃs trīñ jitavān pākaśāsanaḥ
विक्रमेण मही प्राप्ता भरतेन महात्मना
विक्रमेण च लोकांस् त्रीञ् जितवान् पाकशासनः
18
vikramaṃ ca praśaṃsanti kṣatriyasya viśāṃ pate
svako hi dharmaḥ śūrāṇāṃ vikramaḥ pārthivarṣabha
विक्रमं च प्रशंसन्ति क्षत्रियस्य विशां पते
स्वको हि धर्मः शूराणां विक्रमः पार्थिवर्षभ
19
te balena vayaṃ rājan mahatā caturaṅgiṇā
pramathya drupadaṃ śīghram ānayāmeha pāṇḍavān
ते बलेन वयं राजन् महता चतुरङ्गिणा
प्रमथ्य द्रुपदं शीघ्रम् आनयामेह पाण्डवान्
20
na hi sāmnā na dānena na bhedena ca pāṇḍavāḥ
śakyāḥ sādhayituṃ tasmād vikrameṇaiva tāñ jahi
न हि साम्ना न दानेन न भेदेन च पाण्डवाः
शक्याः साधयितुं तस्माद् विक्रमेणैव ताञ् जहि
21
tān vikrameṇa jitvemām akhilāṃ bhuṅkṣva medinīm
nānyam atra prapaśyāmi kāryopāyaṃ janādhipa
तान् विक्रमेण जित्वेमाम् अखिलां भुङ्क्ष्व मेदिनीम्
नान्यम् अत्र प्रपश्यामि कार्योपायं जनाधिप
22
[vai]
śrutvā tu rādheya vaco dhṛtarāṣṭraḥ pratāpavān
abhipūjya tataḥ paścād idaṃ vacanam abravīt
[वै]
श्रुत्वा तु राधेय वचो धृतराष्ट्रः प्रतापवान्
अभिपूज्य ततः पश्चाद् इदं वचनम् अब्रवीत्
23
upapannaṃ mahāprājñe kṛtāstre sūtanandane
tvayi vikramasaṃpannam idaṃ vacanam īdṛśam
उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने
त्वयि विक्रमसंपन्नम् इदं वचनम् ईदृशम्
24
bhūya eva tu bhīṣmaś ca droṇo vidura eva ca
yuvāṃ ca kurutāṃ buddhiṃ bhaved yā naḥ sukhodayā
भूय एव तु भीष्मश् च द्रोणो विदुर एव च
युवां च कुरुतां बुद्धिं भवेद् या नः सुखोदया