1
[dhṛ]
aham apy evam evaitac cintayāmi yathā yuvām
vivektuṃ nāham icchāmi tv ākaraṃ viduraṃ prati
[धृ]
अहम् अप्य् एवम् एवैतच् चिन्तयामि यथा युवाम्
विवेक्तुं नाहम् इच्छामि त्व् आकरं विदुरं प्रति
2
atas teṣāṃ guṇān eva kīrtayāmi viśeṣataḥ
nāvabudhyeta viduro mamābhiprāyam iṅgitaiḥ
अतस् तेषां गुणान् एव कीर्तयामि विशेषतः
नावबुध्येत विदुरो ममाभिप्रायम् इङ्गितैः
3
yac ca tvaṃ manyase prāptaṃ tad brūhi tvaṃ suyodhana
rādheya manyase tvaṃ ca yat prāptaṃ tad bravīhi me
यच् च त्वं मन्यसे प्राप्तं तद् ब्रूहि त्वं सुयोधन
राधेय मन्यसे त्वं च यत् प्राप्तं तद् ब्रवीहि मे
4
[dur]
adya tān kuśalair vipraiḥ sukṛtair āptakāribhiḥ
kuntīputrān bhedayāmo mādrīputrau ca pāṇḍavau
[दुर्]
अद्य तान् कुशलैर् विप्रैः सुकृतैर् आप्तकारिभिः
कुन्तीपुत्रान् भेदयामो माद्रीपुत्रु च पाण्डवु
5
atha vā drupado rājā mahadbhir vittasaṃcayaiḥ
putrāś cāsya pralobhyantām amātyāś caiva sarvaśaḥ
अथ वा द्रुपदो राजा महद्भिर् वित्तसंचयैः
पुत्राश् चास्य प्रलोभ्यन्ताम् अमात्याश् चैव सर्वशः
6
parityajadhvaṃ rājānaṃ kuntīputraṃ yudhiṣṭhiram
atha tatraiva vā teṣāṃ nivāsaṃ rocayantu te
परित्यजध्वं राजानं कुन्तीपुत्रं युधिष्ठिरम्
अथ तत्रैव वा तेषां निवासं रोचयन्तु ते
7
ihaiṣāṃ doṣavad vāsaṃ varṇayantu pṛthak pṛthak
te bhidyamānās tatraiva manaḥ kurvantu pāṇḍavāḥ
इहैषां दोषवद् वासं वर्णयन्तु पृथक् पृथक्
ते भिद्यमानास् तत्रैव मनः कुर्वन्तु पाण्डवाः
8
atha vā kuśalāḥ ke cid upāyanipuṇā narāḥ
itaretarataḥ pārthān bhedayantv anurāgataḥ
अथ वा कुशलाः के चिद् उपायनिपुणा नराः
इतरेतरतः पार्थान् भेदयन्त्व् अनुरागतः
9
vyutthāpayantu vā kṛṣṇāṃ bahutvāt sukaraṃ hi tat
atha vā pāṇḍavāṃs tasyāṃ bhedayantu tataś ca tām
व्युत्थापयन्तु वा कृष्णां बहुत्वात् सुकरं हि तत्
अथ वा पाण्डवांस् तस्यां भेदयन्तु ततश् च ताम्
10
bhīmasenasya vā rājann upāyakuśalair naraiḥ
mṛtyur vidhīyatāṃ channaiḥ sa hi teṣāṃ balādhikaḥ
भीमसेनस्य वा राजन्न् उपायकुशलैर् नरैः
मृत्युर् विधीयतां छन्नैः स हि तेषां बलाधिकः
11
tasmiṃs tu nihate rājan hatotsāhā hataujasaḥ
yatiṣyante na rājyāya sa hi teṣāṃ vyapāśrayaḥ
तस्मिंस् तु निहते राजन् हतोत्साहा हतुजसः
यतिष्यन्ते न राज्याय स हि तेषां व्यपाश्रयः
12
ajeyo hy arjunaḥ saṃkhye pṛṣṭhagope vṛkodare
tam ṛte phalguno yuddhe rādheyasya na pādabhāk
अजेयो ह्य् अर्जुनः संख्ये पृष्ठगोपे वृकोदरे
तम् ऋते फल्गुनो युद्धे राधेयस्य न पादभाक्
13
te jānamānā daurbalyaṃ bhīmasenam ṛte mahat
asmān balavato jñātvā naśiṣyanty abalīyasaḥ
ते जानमाना दुर्बल्यं भीमसेनम् ऋते महत्
अस्मान् बलवतो ज्ञात्वा नशिष्यन्त्य् अबलीयसः
14
ihāgateṣu pārtheṣu nideśavaśavartiṣu
pravartiṣyāmahe rājan yathāśraddhaṃ nibarhaṇe
इहागतेषु पार्थेषु निदेशवशवर्तिषु
प्रवर्तिष्यामहे राजन् यथाश्रद्धं निबर्हणे
15
atha vā darśanīyābhiḥ pramadābhir vilobhyatām
ekaikas tatra kaunteyas tataḥ kṛṣṇā virajyatām
अथ वा दर्शनीयाभिः प्रमदाभिर् विलोभ्यताम्
एकैकस् तत्र कुन्तेयस् ततः कृष्णा विरज्यताम्
16
preṣyatāṃ vāpi rādheyas teṣām āgamanāya vai
te loptra hāraiḥ saṃdhāya vadhyantām āptakāribhiḥ
प्रेष्यतां वापि राधेयस् तेषाम् आगमनाय वै
ते लोप्त्र हारैः संधाय वध्यन्ताम् आप्तकारिभिः
17
eteṣām abhyupāyānāṃ yas te nirdoṣavān mataḥ
tasya prayogam ātiṣṭha purā kālo 'tivartate
एतेषाम् अभ्युपायानां यस् ते निर्दोषवान् मतः
तस्य प्रयोगम् आतिष्ठ पुरा कालो 'तिवर्तते
18
yāvac cākṛta viśvāsā drupade pārthivarṣabhe
tāvad evādya te śakyā na śakyās tu tataḥ param
यावच् चाकृत विश्वासा द्रुपदे पार्थिवर्षभे
तावद् एवाद्य ते शक्या न शक्यास् तु ततः परम्