1
[vai]
tato rājñāṃ carair āptaiś cāraḥ samupanīyata
pāṇḍavair upasaṃpannā draupadī patibhiḥ śubhā
[वै]
ततो राज्ञां चरैर् आप्तैश् चारः समुपनीयत
पाण्डवैर् उपसंपन्ना द्रुपदी पतिभिः शुभा
2
yena tad dhanur āyamya lakṣyaṃ viddhaṃ mahātmanā
so 'rjuno jayatāṃ śreṣṭho mahābāṇadhanurdharaḥ
येन तद् धनुर् आयम्य लक्ष्यं विद्धं महात्मना
सो 'र्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः
3
yaḥ śalyaṃ madrarājānam utkṣipyābhrāmayad balī
trāsayaṃś cāpi saṃkruddho vṛkṣeṇa puruṣān raṇe
यः शल्यं मद्रराजानम् उत्क्षिप्याभ्रामयद् बली
त्रासयंश् चापि संक्रुद्धो वृक्षेण पुरुषान् रणे
4
na cāpi saṃbhramaḥ kaś cid āsīt tatra mahātmanaḥ
sa bhīmo bhīma saṃsparśaḥ śatrusenāṅgapātanaḥ
न चापि संभ्रमः कश् चिद् आसीत् तत्र महात्मनः
स भीमो भीम संस्पर्शः शत्रुसेनाङ्गपातनः
5
brahmarūpadharāñ śrutvā pāṇḍurāja sutāṃs tadā
kaunteyān manujendrāṇāṃ vismayaḥ samajāyata
ब्रह्मरूपधराञ् श्रुत्वा पाण्डुराज सुतांस् तदा
कुन्तेयान् मनुजेन्द्राणां विस्मयः समजायत
6
saputrā hi purā kuntī dagdhā jatu gṛhe śrutā
punarjātān iti smaitān manyante sarvapārthivāḥ
सपुत्रा हि पुरा कुन्ती दग्धा जतु गृहे श्रुता
पुनर्जातान् इति स्मैतान् मन्यन्ते सर्वपार्थिवाः
7
dhik kurvantas tadā bhīṣmaṃ dhṛtarāṣṭraṃ ca kauravam
karmaṇā sunṛśaṃsena purocana kṛtena vai
धिक् कुर्वन्तस् तदा भीष्मं धृतराष्ट्रं च कुरवम्
कर्मणा सुनृशंसेन पुरोचन कृतेन वै
8
vṛtte svayaṃvare caiva rājānaḥ sarva eva te
yathāgataṃ viprajagmur viditvā pāṇḍavān vṛtān
वृत्ते स्वयंवरे चैव राजानः सर्व एव ते
यथागतं विप्रजग्मुर् विदित्वा पाण्डवान् वृतान्
9
atha duryodhano rājā vimanā bhrātṛbhiḥ saha
aśvatthāmnā mātulena karṇena ca kṛpeṇa ca
अथ दुर्योधनो राजा विमना भ्रातृभिः सह
अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च
10
vinivṛtto vṛtaṃ dṛṣṭvā draupadyā śvetavāhanam
taṃ tu duḥśāsano vrīḍan mandaṃ mandam ivābravīt
विनिवृत्तो वृतं दृष्ट्वा द्रुपद्या श्वेतवाहनम्
तं तु दुःशासनो व्रीडन् मन्दं मन्दम् इवाब्रवीत्
11
yady asau brāhmaṇo na syād vindeta draupadīṃ na saḥ
na hi taṃ tattvato rājan veda kaś cid dhanaṃjayam
यद्य् असु ब्राह्मणो न स्याद् विन्देत द्रुपदीं न सः
न हि तं तत्त्वतो राजन् वेद कश् चिद् धनंजयम्
12
daivaṃ tu paramaṃ manye pauruṣaṃ tu nirarthakam
dhig asmat pauruṣaṃ tāta yad dharantīha pāṇḍavāḥ
दैवं तु परमं मन्ये पुरुषं तु निरर्थकम्
धिग् अस्मत् पुरुषं तात यद् धरन्तीह पाण्डवाः
13
evaṃ saṃbhāṣamāṇās te nindantaś ca purocanam
viviśur hāstinapuraṃ dīnā vigatacetasaḥ
एवं संभाषमाणास् ते निन्दन्तश् च पुरोचनम्
विविशुर् हास्तिनपुरं दीना विगतचेतसः
14
trastā vigatasaṃkalpā dṛṣṭvā pārthān mahaujasaḥ
muktān havyavahāc cainān saṃyuktān drupadena ca
त्रस्ता विगतसंकल्पा दृष्ट्वा पार्थान् महुजसः
मुक्तान् हव्यवहाच् चैनान् संयुक्तान् द्रुपदेन च
15
dhṛṣṭadyumnaṃ ca saṃcintya tathaiva ca śikhaṇḍinam
drupadasyātmajāṃś cānyān sarvayuddhaviśāradān
धृष्टद्युम्नं च संचिन्त्य तथैव च शिखण्डिनम्
द्रुपदस्यात्मजांश् चान्यान् सर्वयुद्धविशारदान्
16
viduras tv atha tāñ śrutvā draupadyā pāṇḍavān vṛtān
vrīḍitān dhārtarāṣṭrāṃś ca bhagnadarpān upāgatān
विदुरस् त्व् अथ ताञ् श्रुत्वा द्रुपद्या पाण्डवान् वृतान्
व्रीडितान् धार्तराष्ट्रांश् च भग्नदर्पान् उपागतान्
17
tataḥ prītamanāḥ kṣattā dhṛtarāṣṭraṃ viśāṃ pate
uvāca diṣṭyā kuravo vardhanta iti vismitaḥ
ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशां पते
उवाच दिष्ट्या कुरवो वर्धन्त इति विस्मितः
18
vaicitra vīryas tu nṛpo niśamya vidurasya tat
abravīt paramaprīto diṣṭyā diṣṭyeti bhārata
वैचित्र वीर्यस् तु नृपो निशम्य विदुरस्य तत्
अब्रवीत् परमप्रीतो दिष्ट्या दिष्ट्येति भारत
19
manyate hi vṛtaṃ putraṃ jyeṣṭhaṃ drupada kanyayā
duryodhanam avijñānāt prajñā cakṣur nareśvaraḥ
मन्यते हि वृतं पुत्रं ज्येष्ठं द्रुपद कन्यया
दुर्योधनम् अविज्ञानात् प्रज्ञा चक्षुर् नरेश्वरः
20
atha tv ājñāpayām āsa draupadyā bhūṣaṇaṃ bahu
ānīyatāṃ vai kṛṣṇeti putraṃ duryodhanaṃ tadā
अथ त्व् आज्ञापयाम् आस द्रुपद्या भूषणं बहु
आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा
21
athāsya paścād vidura ācakhyau pāṇḍavān vṛtān
sarvān kuśalino vīrān pūjitān drupadena ca
teṣāṃ saṃbandhinaś cānyān bahūn balasamanvitān
अथास्य पश्चाद् विदुर आचख्यु पाण्डवान् वृतान्
सर्वान् कुशलिनो वीरान् पूजितान् द्रुपदेन च
तेषां संबन्धिनश् चान्यान् बहून् बलसमन्वितान्
22
[dhṛ]
yathaiva pāṇḍoḥ putrās te tathaivābhyadhikā mama
seyam abhyadhikā prītir vṛddhir vidura me matā
yat te kuśalino vīrā mitravantaś ca pāṇḍavāḥ
[धृ]
यथैव पाण्डोः पुत्रास् ते तथैवाभ्यधिका मम
सेयम् अभ्यधिका प्रीतिर् वृद्धिर् विदुर मे मता
यत् ते कुशलिनो वीरा मित्रवन्तश् च पाण्डवाः
23
ko hi drupadam āsādya mitraṃ kṣattaḥ sabāndhavam
na bubhūṣed bhavenārthī gataśrīr api pārthivaḥ
को हि द्रुपदम् आसाद्य मित्रं क्षत्तः सबान्धवम्
न बुभूषेद् भवेनार्थी गतश्रीर् अपि पार्थिवः
24
[vai]
taṃ tathā bhāṣamāṇaṃ tu viduraḥ pratyabhāṣata
nityaṃ bhavatu te buddhir eṣā rājañ śataṃ samāḥ
[वै]
तं तथा भाषमाणं तु विदुरः प्रत्यभाषत
नित्यं भवतु ते बुद्धिर् एषा राजञ् शतं समाः
25
tato duryodhanaś caiva rādheyaś ca viśāṃ pate
dhṛtarāṣṭram upāgamya vaco 'brūtām idaṃ tadā
ततो दुर्योधनश् चैव राधेयश् च विशां पते
धृतराष्ट्रम् उपागम्य वचो 'ब्रूताम् इदं तदा
26
saṃnidhau vidurasya tvāṃ vaktuṃ nṛpa na śaknuvaḥ
viviktam iti vakṣyāvaḥ kiṃ tavedaṃ cikīrṣitam
संनिधु विदुरस्य त्वां वक्तुं नृप न शक्नुवः
विविक्तम् इति वक्ष्यावः किं तवेदं चिकीर्षितम्
27
sapatnavṛddhiṃ yat tāta manyase vṛddhim ātmanaḥ
abhiṣṭauṣi ca yat kṣattuḥ samīpe dvipadāṃ vara
सपत्नवृद्धिं यत् तात मन्यसे वृद्धिम् आत्मनः
अभिष्टुषि च यत् क्षत्तुः समीपे द्विपदां वर
28
anyasmin nṛpa kartavye tvam anyat kuruṣe 'nagha
teṣāṃ balavighāto hi kartavyas tāta nityaśaḥ
अन्यस्मिन् नृप कर्तव्ये त्वम् अन्यत् कुरुषे 'नघ
तेषां बलविघातो हि कर्तव्यस् तात नित्यशः