1
[vai]
pāṇḍavaiḥ saha saṃyogaṃ gatasya drupadasya tu
na babhūva bhayaṃ kiṃ cid devebhyo 'pi kathaṃ cana
[वै]
पाण्डवैः सह संयोगं गतस्य द्रुपदस्य तु
न बभूव भयं किं चिद् देवेभ्यो 'पि कथं चन
2
kuntīm āsādya tā nāryo drupadasya mahātmanaḥ
nāma saṃkīrtayantyas tāḥ pādau jagmuḥ svamūrdhabhiḥ
कुन्तीम् आसाद्य ता नार्यो द्रुपदस्य महात्मनः
नाम संकीर्तयन्त्यस् ताः पादु जग्मुः स्वमूर्धभिः
3
kṛṣṇā ca kṣaumasaṃvītā kṛtakautuka maṅgalā
kṛtābhivādanā śvaśrvās tasthau prahvā kṛtāñjaliḥ
कृष्णा च क्षुमसंवीता कृतकुतुक मङ्गला
कृताभिवादना श्वश्र्वास् तस्थु प्रह्वा कृताञ्जलिः
4
rūpalakṣaṇasaṃpannāṃ śīlācāra samanvitām
draupadīm avadat premṇā pṛthāśīr vacanaṃ snuṣām
रूपलक्षणसंपन्नां शीलाचार समन्विताम्
द्रुपदीम् अवदत् प्रेम्णा पृथाशीर् वचनं स्नुषाम्
5
yathendrāṇī harihaye svāhā caiva vibhāvasau
rohiṇī ca yathā some damayantī yathā nale
यथेन्द्राणी हरिहये स्वाहा चैव विभावसु
रोहिणी च यथा सोमे दमयन्ती यथा नले
6
yathā vaiśravaṇe bhadrā vasiṣṭhe cāpy arundhatī
yathā nārāyaṇe lakṣmīs tathā tvaṃ bhava bhartṛṣu
यथा वैश्रवणे भद्रा वसिष्ठे चाप्य् अरुन्धती
यथा नारायणे लक्ष्मीस् तथा त्वं भव भर्तृषु
7
jīvasūr vīrasūr bhadre bahu saukhya samanvitā
subhagā bhogasaṃpannā yajñapatnī svanuvratā
जीवसूर् वीरसूर् भद्रे बहु सुख्य समन्विता
सुभगा भोगसंपन्ना यज्ञपत्नी स्वनुव्रता
8
atithīn āgatān sādhūn bālān vṛddhān gurūṃs tathā
pūjayantyā yathānyāyaṃ śaśvad gacchantu te samāḥ
अतिथीन् आगतान् साधून् बालान् वृद्धान् गुरूंस् तथा
पूजयन्त्या यथान्यायं शश्वद् गच्छन्तु ते समाः
9
kurujāṅgala mukhyeṣu rāṣṭreṣu nagareṣu ca
anu tvam abhiṣicyasva nṛpatiṃ dharmavatsalam
कुरुजाङ्गल मुख्येषु राष्ट्रेषु नगरेषु च
अनु त्वम् अभिषिच्यस्व नृपतिं धर्मवत्सलम्
10
patibhir nirjitām urvīṃ vikrameṇa mahābalaiḥ
kuru brāhmaṇasāt sarvām aśvamedhe mahākratau
पतिभिर् निर्जिताम् उर्वीं विक्रमेण महाबलैः
कुरु ब्राह्मणसात् सर्वाम् अश्वमेधे महाक्रतु
11
pṛthivyāṃ yāni ratnāni guṇavanti gunānvite
tāny āpnuhi tvaṃ kalyāṇi sukhinī śaradāṃ śatam
पृथिव्यां यानि रत्नानि गुणवन्ति गुनान्विते
तान्य् आप्नुहि त्वं कल्याणि सुखिनी शरदां शतम्
12
yathā ca tvābhinandāmi vadhv adya kṣaumasaṃvṛtām
tathā bhūyo 'bhinandiṣye sūtaputrāṃ guṇānvitām
यथा च त्वाभिनन्दामि वध्व् अद्य क्षुमसंवृताम्
तथा भूयो 'भिनन्दिष्ये सूतपुत्रां गुणान्विताम्
13
tatas tu kṛtadārebhyaḥ pāṇḍubhyaḥ prāhiṇod dhariḥ
muktā vaiḍūrya citrāṇi haimāny ābharaṇāni ca
ततस् तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद् धरिः
मुक्ता वैडूर्य चित्राणि हैमान्य् आभरणानि च
14
vāsāṃsi ca mahārhāṇi nānādeśyāni mādhavaḥ
kambalājina ratnāni sparśavanti śubhāni ca
वासांसि च महार्हाणि नानादेश्यानि माधवः
कम्बलाजिन रत्नानि स्पर्शवन्ति शुभानि च
15
śayanāsanayānāni vividhāni mahānti ca
vaiḍūrya vajracitrāṇi śataśo bhājanāni ca
शयनासनयानानि विविधानि महान्ति च
वैडूर्य वज्रचित्राणि शतशो भाजनानि च
16
rūpayauvana dākṣiṇyair upetāś ca svalaṃkṛtāḥ
preṣyāḥ saṃpradadau kṛṣṇo nānādeśyāḥ sahasraśaḥ
रूपयुवन दाक्षिण्यैर् उपेताश् च स्वलंकृताः
प्रेष्याः संप्रददु कृष्णो नानादेश्याः सहस्रशः
17
gajān vinītān bhadrāṃś ca sadaśvāṃś ca svalaṃkṛtān
rathāṃś ca dāntān sauvarṇaiḥ śubhaiḥ paṭṭair alaṃkṛtān
गजान् विनीतान् भद्रांश् च सदश्वांश् च स्वलंकृतान्
रथांश् च दान्तान् सुवर्णैः शुभैः पट्टैर् अलंकृतान्
18
koṭiśaś ca suvarṇaṃ sa teṣām akṛtakaṃ tathā
vītī kṛtam ameyātmā prāhiṇon madhusūdanaḥ
कोटिशश् च सुवर्णं स तेषाम् अकृतकं तथा
वीती कृतम् अमेयात्मा प्राहिणोन् मधुसूदनः