1
[drupada]
aśrutvaivaṃ vacanaṃ te maharṣe; mayā pūrvaṃ yātitaṃ kāryam etat
na vai śakyaṃ vihitasyāpayātuṃ; tad evedam upapannaṃ vidhānam
[द्रुपद]
अश्रुत्वैवं वचनं ते महर्षे; मया पूर्वं यातितं कार्यम् एतत्
न वै शक्यं विहितस्यापयातुं; तद् एवेदम् उपपन्नं विधानम्
2
diṣṭasya granthir anivartanīyaḥ; svakarmaṇā vihitaṃ neha kiṃ cit
kṛtaṃ nimittaṃ hi varaika hetos; tad evedam upapannaṃ bahūnām
दिष्टस्य ग्रन्थिर् अनिवर्तनीयः; स्वकर्मणा विहितं नेह किं चित्
कृतं निमित्तं हि वरैक हेतोस्; तद् एवेदम् उपपन्नं बहूनाम्
3
yathaiva kṛṣṇoktavatī purastān; naikān patīn me bhagavān dadātu
sa cāpy evaṃ varam ity abravīt tāṃ; devo hi veda paramaṃ yad atra
यथैव कृष्णोक्तवती पुरस्तान्; नैकान् पतीन् मे भगवान् ददातु
स चाप्य् एवं वरम् इत्य् अब्रवीत् तां; देवो हि वेद परमं यद् अत्र
4
yadi vāyaṃ vihitaḥ śaṃkareṇa; dharmo 'dharmo vā nātra mamāparādhaḥ
gṛhṇantv ime vidhivat pāṇim asyā; yathopajoṣaṃ vihitaiṣāṃ hi kṛṣṇā
यदि वायं विहितः शंकरेण; धर्मो 'धर्मो वा नात्र ममापराधः
गृह्णन्त्व् इमे विधिवत् पाणिम् अस्या; यथोपजोषं विहितैषां हि कृष्णा
5
[vai]
tato 'bravīd bhagavān dharmarājam; adya puṇyāham uta pāṇḍaveya
adya pauṣyaṃ yogam upaiti candramāḥ; pāṇiṃ kṛṣṇāyās tvaṃ gṛhāṇādya pūrvam
[वै]
ततो 'ब्रवीद् भगवान् धर्मराजम्; अद्य पुण्याहम् उत पाण्डवेय
अद्य पुष्यं योगम् उपैति चन्द्रमाः; पाणिं कृष्णायास् त्वं गृहाणाद्य पूर्वम्
6
tato rājo yajñasenaḥ saputro; janyārtha yuktaṃ bahu tat tadagryam
samānayām āsa sutāṃ ca kṛṣṇām; āplāvya ratnair bahubhir vibhūṣya
ततो राजो यज्ञसेनः सपुत्रो; जन्यार्थ युक्तं बहु तत् तदग्र्यम्
समानयाम् आस सुतां च कृष्णाम्; आप्लाव्य रत्नैर् बहुभिर् विभूष्य
7
tataḥ sarve suhṛdas tatra tasya; samājagmuḥ sacivā mantriṇaś ca
draṣṭuṃ vivāhaṃ paramapratītā; dvijāś ca paurāś ca yathā pradhānāḥ
ततः सर्वे सुहृदस् तत्र तस्य; समाजग्मुः सचिवा मन्त्रिणश् च
द्रष्टुं विवाहं परमप्रतीता; द्विजाश् च पुराश् च यथा प्रधानाः
8
tat tasya veśmārthi janopaśobhitaṃ; vikīrṇapadmotpalabhūṣitājiram
mahārharatnaughavicitram ābabhau; divaṃ yathā nirmalatārakācitam
तत् तस्य वेश्मार्थि जनोपशोभितं; विकीर्णपद्मोत्पलभूषिताजिरम्
महार्हरत्नुघविचित्रम् आबभु; दिवं यथा निर्मलतारकाचितम्
9
tatas tu te kauravarājaputrā; vibhūṣitāḥ kuṇḍalino yuvānaḥ
mahārhavastrā varacandanokṣitāḥ; kṛtābhiṣekāḥ kṛtamaṅgala kriyāḥ
ततस् तु ते कुरवराजपुत्रा; विभूषिताः कुण्डलिनो युवानः
महार्हवस्त्रा वरचन्दनोक्षिताः; कृताभिषेकाः कृतमङ्गल क्रियाः
10
purohitenāgnisamānavarcasā; sahaiva dhaumyena yathāvidhi prabho
krameṇa sarve viviśuś ca tat sado; maharṣabhā goṣṭham ivābhinandinaḥ
पुरोहितेनाग्निसमानवर्चसा; सहैव धुम्येन यथाविधि प्रभो
क्रमेण सर्वे विविशुश् च तत् सदो; महर्षभा गोष्ठम् इवाभिनन्दिनः
11
tataḥ samādhāya sa vedapārago; juhāva mantrair jvalitaṃ hutāśanam
yudhiṣṭhiraṃ cāpy upanīya mantravin; niyojayām āsa sahaiva kṛṣṇayā
ततः समाधाय स वेदपारगो; जुहाव मन्त्रैर् ज्वलितं हुताशनम्
युधिष्ठिरं चाप्य् उपनीय मन्त्रविन्; नियोजयाम् आस सहैव कृष्णया
12
pradakṣiṇaṃ tau pragṛhītapāṇī; samānayām āsa sa vedapāragaḥ
tato 'bhyanujñāya tam ājiśobhinaṃ; purohito rājagṛhād viniryayau
प्रदक्षिणं तु प्रगृहीतपाणी; समानयाम् आस स वेदपारगः
ततो 'भ्यनुज्ञाय तम् आजिशोभिनं; पुरोहितो राजगृहाद् विनिर्ययु
13
krameṇa cānena narādhipātmajā; varastriyās te jagṛhus tadā karam
ahany ahany uttamarūpadhāriṇo; mahārathāḥ kauravavaṃśavardhanāḥ
क्रमेण चानेन नराधिपात्मजा; वरस्त्रियास् ते जगृहुस् तदा करम्
अहन्य् अहन्य् उत्तमरूपधारिणो; महारथाः कुरववंशवर्धनाः
14
idaṃ ca tatrādbhuta rūpam uttamaṃ; jagāda viprarṣir atītamānuṣam
mahānubhāvā kila sā sumadhyamā; babhūva kanyaiva gate gate 'hani
इदं च तत्राद्भुत रूपम् उत्तमं; जगाद विप्रर्षिर् अतीतमानुषम्
महानुभावा किल सा सुमध्यमा; बभूव कन्यैव गते गते 'हनि
15
kṛte vivāhe drupado dhanaṃ dadau; mahārathebhyo bahurūpam uttamam
śataṃ rathānāṃ varahemabhūṣiṇāṃ; caturyujāṃ hemakhalīna mālinām
कृते विवाहे द्रुपदो धनं ददु; महारथेभ्यो बहुरूपम् उत्तमम्
शतं रथानां वरहेमभूषिणां; चतुर्युजां हेमखलीन मालिनाम्
16
śataṃ gajānām abhipadminīṃ tathā; śataṃ girīṇām iva hemaśṛṅgiṇām
tathaiva dāsī śatam agryayauvanaṃ; mahārhaveṣābharaṇāmbara srajam
शतं गजानाम् अभिपद्मिनीं तथा; शतं गिरीणाम् इव हेमशृङ्गिणाम्
तथैव दासी शतम् अग्र्ययुवनं; महार्हवेषाभरणाम्बर स्रजम्
17
pṛthak pṛthak caiva daśāyutānvitaṃ; dhanaṃ dadau saumakir agnisākṣikam
tathaiva vastrāṇi ca bhūṣaṇāni; prabhāvayuktāni mahādhanāni
पृथक् पृथक् चैव दशायुतान्वितं; धनं ददु सुमकिर् अग्निसाक्षिकम्
तथैव वस्त्राणि च भूषणानि; प्रभावयुक्तानि महाधनानि