1
[sū]
tato rajanyāṃ vyuṣṭāyāṃ prabhāta udite ravau
kadrūś ca vinatā caiva bhaginyau te tapodhana
[सू]
ततो रजन्यां व्युष्टायां प्रभात उदिते रवु
कद्रूश् च विनता चैव भगिन्यु ते तपोधन
2
amarṣite susaṃrabdhe dāsye kṛtapaṇe tadā
jagmatus turagaṃ draṣṭum ucchaiḥ śravasam antikāt
अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा
जग्मतुस् तुरगं द्रष्टुम् उच्छैः श्रवसम् अन्तिकात्
3
dadṛśāte tadā tatra samudraṃ nidhim ambhasām
timiṃgilajhaṣākīrṇaṃ makarair āvṛtaṃ tathā
ददृशाते तदा तत्र समुद्रं निधिम् अम्भसाम्
तिमिंगिलझषाकीर्णं मकरैर् आवृतं तथा
4
sattvaiś ca bahusāhasrair nānārūpaiḥ samāvṛtam
ugrair nityam anādhṛṣyaṃ kūrmagrāhasamākulam
सत्त्वैश् च बहुसाहस्रैर् नानारूपैः समावृतम्
उग्रैर् नित्यम् अनाधृष्यं कूर्मग्राहसमाकुलम्
5
ākaraṃ sarvaratnānām ālayaṃ varuṇasya ca
nāgānām ālayaṃ ramyam uttamaṃ saritāṃ patim
आकरं सर्वरत्नानाम् आलयं वरुणस्य च
नागानाम् आलयं रम्यम् उत्तमं सरितां पतिम्
6
pātālajvalanāvāsam asurāṇāṃ ca bandhanam
bhayaṃkaraṃ ca sattvānāṃ payasāṃ nidhim arṇavam
पातालज्वलनावासम् असुराणां च बन्धनम्
भयंकरं च सत्त्वानां पयसां निधिम् अर्णवम्
7
śubhaṃ divyam amartyānām amṛtasyākaraṃ param
aprameyam acintyaṃ ca supuṇya jalam adbhutam
शुभं दिव्यम् अमर्त्यानाम् अमृतस्याकरं परम्
अप्रमेयम् अचिन्त्यं च सुपुण्य जलम् अद्भुतम्
8
ghoraṃ jalacarārāva raudraṃ bhairavanisvanam
gambhīrāvarta kalilaṃ sarvabhūtabhayaṃkaram
घोरं जलचराराव रुद्रं भैरवनिस्वनम्
गम्भीरावर्त कलिलं सर्वभूतभयंकरम्
9
velādolānila calaṃ kṣobhodvega samutthitam
vīcīhastaiḥ pracalitair nṛtyantam iva sarvaśaḥ
वेलादोलानिल चलं क्षोभोद्वेग समुत्थितम्
वीचीहस्तैः प्रचलितैर् नृत्यन्तम् इव सर्वशः
10
candra vṛddhikṣayavaśād udvṛttormi durāsadam
pāñcajanyasya jananaṃ ratnākaram anuttamam
चन्द्र वृद्धिक्षयवशाद् उद्वृत्तोर्मि दुरासदम्
पाञ्चजन्यस्य जननं रत्नाकरम् अनुत्तमम्
11
gāṃ vindatā bhagavatā govindenāmitaujasā
varāharūpiṇā cāntar vikṣobhita jalāvilam
गां विन्दता भगवता गोविन्देनामितुजसा
वराहरूपिणा चान्तर् विक्षोभित जलाविलम्
12
brahmarṣiṇā ca tapatā varṣāṇāṃ śatam atriṇā
anāsādita gādhaṃ ca pātālatalam avyayam
ब्रह्मर्षिणा च तपता वर्षाणां शतम् अत्रिणा
अनासादित गाधं च पातालतलम् अव्ययम्
13
adhyātmayoganidrāṃ ca padmanābhasya sevataḥ
yugādi kālaśayanaṃ viṣṇor amitatejasaḥ
अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः
युगादि कालशयनं विष्णोर् अमिततेजसः
14
vaḍavāmukhadīptāgnes toyahavyapradaṃ śubham
agādha pāraṃ vistīrṇam aprameyaṃ saritpatim
वडवामुखदीप्ताग्नेस् तोयहव्यप्रदं शुभम्
अगाध पारं विस्तीर्णम् अप्रमेयं सरित्पतिम्
15
mahānadībhir bahvībhiḥ spardhayeva sahasraśaḥ
abhisāryamāṇam aniśaṃ dadṛśāte mahārṇavam
महानदीभिर् बह्वीभिः स्पर्धयेव सहस्रशः
अभिसार्यमाणम् अनिशं ददृशाते महार्णवम्
16
gambhīraṃ timimakarogra saṃkulaṃ taṃ; garjantaṃ jalacara rāva raudranādaiḥ
vistīrṇaṃ dadṛśatur ambaraprakāśaṃ; te 'gādhaṃ nidhim urum ambhasām anantam
गम्भीरं तिमिमकरोग्र संकुलं तं; गर्जन्तं जलचर राव रुद्रनादैः
विस्तीर्णं ददृशतुर् अम्बरप्रकाशं; ते 'गाधं निधिम् उरुम् अम्भसाम् अनन्तम्