1
[vyāsa]
purā vai naimiṣāraṇye devāḥ satram upāsate
tatra vaivasvato rājañ śāmitram akarot tadā
[व्यास]
पुरा वै नैमिषारण्ये देवाः सत्रम् उपासते
तत्र वैवस्वतो राजञ् शामित्रम् अकरोत् तदा
2
tato yamo dīkṣitas tatra rājan; nāmārayat kiṃ cid api prajābhyaḥ
tataḥ prajās tā bahulā babhūvuḥ; kālātipātān maraṇāt prahīṇāḥ
ततो यमो दीक्षितस् तत्र राजन्; नामारयत् किं चिद् अपि प्रजाभ्यः
ततः प्रजास् ता बहुला बभूवुः; कालातिपातान् मरणात् प्रहीणाः
3
tatas tu śakro varuṇaḥ kuberaḥ; sādhyā rudrā vasavaś cāśvinau ca
praṇetāraṃ bhuvanasya prajāpatiṃ; samājagmus tatra devās tathānye
ततस् तु शक्रो वरुणः कुबेरः; साध्या रुद्रा वसवश् चाश्विनु च
प्रणेतारं भुवनस्य प्रजापतिं; समाजग्मुस् तत्र देवास् तथान्ये
4
tato 'bruvaṁl lokaguruṃ sametā; bhayaṃ nas tīvraṃ mānuṣāṇāṃ vivṛddhyā
tasmād bhayād udvijantaḥ sukhepsavaḥ; prayāma sarve śaraṇaṃ bhavantam
ततो 'ब्रुवṁल् लोकगुरुं समेता; भयं नस् तीव्रं मानुषाणां विवृद्ध्या
तस्माद् भयाद् उद्विजन्तः सुखेप्सवः; प्रयाम सर्वे शरणं भवन्तम्
5
[brahmā]
kiṃ vo bhayaṃ mānuṣebhyo yūyaṃ sarve yadāmarāḥ
mā vo martyasakāśād vai bhayaṃ bhavatu karhi cit
[ब्रह्मा]
किं वो भयं मानुषेभ्यो यूयं सर्वे यदामराः
मा वो मर्त्यसकाशाद् वै भयं भवतु कर्हि चित्
6
[devāh]
martyā hy amartyāḥ saṃvṛttā na viśeṣo 'sti kaś cana
aviśeṣād udvijanto viśeṣārtham ihāgatāḥ
[देवाह्]
मर्त्या ह्य् अमर्त्याः संवृत्ता न विशेषो 'स्ति कश् चन
अविशेषाद् उद्विजन्तो विशेषार्थम् इहागताः
7
[brahmā]
vaivasvato vyāpṛtaḥ satra hetos; tena tv ime na mriyante manuṣyāḥ
tasminn ekāgre kṛtasarvakārye; tata eṣāṃ bhavitaivānta kālaḥ
[ब्रह्मा]
वैवस्वतो व्यापृतः सत्र हेतोस्; तेन त्व् इमे न म्रियन्ते मनुष्याः
तस्मिन्न् एकाग्रे कृतसर्वकार्ये; तत एषां भवितैवान्त कालः
8
vaivasvatasyāpi tanur vibhūtā; vīryeṇa yuṣmākam uta prayuktā
saiṣām anto bhavitā hy antakāle; tanur hi vīryaṃ bhavitā nareṣu
वैवस्वतस्यापि तनुर् विभूता; वीर्येण युष्माकम् उत प्रयुक्ता
सैषाम् अन्तो भविता ह्य् अन्तकाले; तनुर् हि वीर्यं भविता नरेषु
9
[vyāsa]
tatas tu te pūrvaja devavākyaṃ; śrutvā devā yatra devā yajante
samāsīnās te sametā mahābalā; bhāgī rathyāṃ dadṛśuḥ puṇḍarīkam
[व्यास]
ततस् तु ते पूर्वज देववाक्यं; श्रुत्वा देवा यत्र देवा यजन्ते
समासीनास् ते समेता महाबला; भागी रथ्यां ददृशुः पुण्डरीकम्
10
dṛṣṭvā ca tad vismitās te babhūvus; teṣām indras tatra śūro jagāma
so 'paśyad yoṣām atha pāvakaprabhāṃ; yatra gaṅgā satataṃ saṃprasūtā
दृष्ट्वा च तद् विस्मितास् ते बभूवुस्; तेषाम् इन्द्रस् तत्र शूरो जगाम
सो 'पश्यद् योषाम् अथ पावकप्रभां; यत्र गङ्गा सततं संप्रसूता
11
sā tatra yoṣā rudatī jalārthinī; gaṅgāṃ devīṃ vyavagāhyāvatiṣṭhat
tasyāśru binduḥ patito jale vai; tat padmam āsīd atha tatra kāñcanam
सा तत्र योषा रुदती जलार्थिनी; गङ्गां देवीं व्यवगाह्यावतिष्ठत्
तस्याश्रु बिन्दुः पतितो जले वै; तत् पद्मम् आसीद् अथ तत्र काञ्चनम्
12
tad adbhutaṃ prekṣya vajrī tadānīm; apṛcchat tāṃ yoṣitam antikād vai
kā tvaṃ kathaṃ rodiṣi kasya hetor; vākyaṃ tathyaṃ kāmayeha bravīhi
तद् अद्भुतं प्रेक्ष्य वज्री तदानीम्; अपृच्छत् तां योषितम् अन्तिकाद् वै
का त्वं कथं रोदिषि कस्य हेतोर्; वाक्यं तथ्यं कामयेह ब्रवीहि
13
[strī]
tvaṃ vetsyase mām iha yāsmi śakra; yadarthaṃ cāhaṃ rodimi mandabhāgyā
āgaccha rājan purato 'haṃ gamiṣye; draṣṭāsi tad rodimi yatkṛte 'ham
[स्त्री]
त्वं वेत्स्यसे माम् इह यास्मि शक्र; यदर्थं चाहं रोदिमि मन्दभाग्या
आगच्छ राजन् पुरतो 'हं गमिष्ये; द्रष्टासि तद् रोदिमि यत्कृते 'हम्
14
[vyāsa]
tāṃ gacchantīm anvagacchat tadānīṃ; so 'paśyad ārāt taruṇaṃ darśanīyam
siṃhāsanasthaṃ yuvatī sahāyaṃ krīḍantam; akṣair girirājamūrdhni
[व्यास]
तां गच्छन्तीम् अन्वगच्छत् तदानीं; सो 'पश्यद् आरात् तरुणं दर्शनीयम्
सिंहासनस्थं युवती सहायं क्रीडन्तम्; अक्षैर् गिरिराजमूर्ध्नि
15
tam abravīd devarājo mamedaṃ; tvaṃ viddhi viśvaṃ bhuvanaṃ vaśe sthitam
īśo 'ham asmīti samanyur abravīd; dṛṣṭvā tam akṣaiḥ subhṛśaṃ pramattam
तम् अब्रवीद् देवराजो ममेदं; त्वं विद्धि विश्वं भुवनं वशे स्थितम्
ईशो 'हम् अस्मीति समन्युर् अब्रवीद्; दृष्ट्वा तम् अक्षैः सुभृशं प्रमत्तम्
16
kruddhaṃ tu śakraṃ prasamīkṣya devo; jahāsa śakraṃ ca śanair udaikṣata
saṃstambhito 'bhūd atha devarājas; tenokṣitaḥ sthāṇur ivāvatasthe
क्रुद्धं तु शक्रं प्रसमीक्ष्य देवो; जहास शक्रं च शनैर् उदैक्षत
संस्तम्भितो 'भूद् अथ देवराजस्; तेनोक्षितः स्थाणुर् इवावतस्थे
17
yadā tu paryāptam ihāsya krīḍayā; tadā devīṃ rudatīṃ tām uvāca
ānīyatām eṣa yato 'ham ārān; mainaṃ darpaḥ punar apy āviśeta
यदा तु पर्याप्तम् इहास्य क्रीडया; तदा देवीं रुदतीं ताम् उवाच
आनीयताम् एष यतो 'हम् आरान्; मैनं दर्पः पुनर् अप्य् आविशेत
18
tataḥ śakraḥ spṛṣṭamātras tayā tu; srastair aṅgaiḥ patito 'bhūd dharaṇyām
tam abravīd bhagavān ugratejā; maivaṃ punaḥ śakra kṛthāḥ kathaṃ cit
ततः शक्रः स्पृष्टमात्रस् तया तु; स्रस्तैर् अङ्गैः पतितो 'भूद् धरण्याम्
तम् अब्रवीद् भगवान् उग्रतेजा; मैवं पुनः शक्र कृथाः कथं चित्
19
vivartayainaṃ ca mahādrirājaṃ; balaṃ ca vīryaṃ ca tavāprameyam
vivṛtya caivāviśa madhyam asya; yatrāsate tvadvidhāḥ sūryabhāsaḥ
विवर्तयैनं च महाद्रिराजं; बलं च वीर्यं च तवाप्रमेयम्
विवृत्य चैवाविश मध्यम् अस्य; यत्रासते त्वद्विधाः सूर्यभासः
20
sa tad vivṛtya śikharaṃ mahāgires; tulyadyutīṃś caturo 'nyān dadarśa
sa tān abhiprekṣya babhūva duḥkhitaḥ; kac cin nāhaṃ bhavitā vai yatheme
स तद् विवृत्य शिखरं महागिरेस्; तुल्यद्युतींश् चतुरो 'न्यान् ददर्श
स तान् अभिप्रेक्ष्य बभूव दुःखितः; कच् चिन् नाहं भविता वै यथेमे
21
tato devo giriśo vajrapāṇiṃ; vivṛtya netre kupito 'bhyuvāca
darīm etāṃ praviśa tvaṃ śatakrato; yan māṃ bālyād avamaṃsthāḥ purastāt
ततो देवो गिरिशो वज्रपाणिं; विवृत्य नेत्रे कुपितो 'भ्युवाच
दरीम् एतां प्रविश त्वं शतक्रतो; यन् मां बाल्याद् अवमंस्थाः पुरस्तात्
22
uktas tv evaṃ vibhunā devarājaḥ; pravepamāno bhṛśam evābhiṣaṅgāt
srastair aṅgair anileneva nunnam; aśvattha pātraṃ girirājamūrdhni
उक्तस् त्व् एवं विभुना देवराजः; प्रवेपमानो भृशम् एवाभिषङ्गात्
स्रस्तैर् अङ्गैर् अनिलेनेव नुन्नम्; अश्वत्थ पात्रं गिरिराजमूर्ध्नि
23
sa prāñjalir vinatenānanena; pravepamānaḥ sahasaivam uktaḥ
uvāca cedaṃ bahurūpam ugraṃ; draṣṭā śeṣasya bhagavaṃs tvaṃ bhavādya
स प्राञ्जलिर् विनतेनाननेन; प्रवेपमानः सहसैवम् उक्तः
उवाच चेदं बहुरूपम् उग्रं; द्रष्टा शेषस्य भगवंस् त्वं भवाद्य
24
tam abravīd ugradhanvā prahasya; naivaṃ śīlāḥ śeṣam ihāpnuvanti
ete 'py evaṃ bhavitāraḥ purastāt; tasmād etāṃ darim āviśya śedhvam
तम् अब्रवीद् उग्रधन्वा प्रहस्य; नैवं शीलाः शेषम् इहाप्नुवन्ति
एते 'प्य् एवं भवितारः पुरस्तात्; तस्माद् एतां दरिम् आविश्य शेध्वम्
25
śeṣo 'py evaṃ bhavitā no na saṃśayo; yoniṃ sarve mānuṣīm āviśadhvam
tatra yūyaṃ karmakṛtvāviṣahyaṃ; bahūn anyān nidhanaṃ prāpayitvā
शेषो 'प्य् एवं भविता नो न संशयो; योनिं सर्वे मानुषीम् आविशध्वम्
तत्र यूयं कर्मकृत्वाविषह्यं; बहून् अन्यान् निधनं प्रापयित्वा
26
āgantāraḥ punar evendra lokaṃ; svakarmaṇā pūrvajitaṃ mahārham
sarvaṃ mayā bhāṣitam etad evaṃ; kartavyam anyad vividhārthavac ca
आगन्तारः पुनर् एवेन्द्र लोकं; स्वकर्मणा पूर्वजितं महार्हम्
सर्वं मया भाषितम् एतद् एवं; कर्तव्यम् अन्यद् विविधार्थवच् च
27
[pūrvaindrāh]
gamiṣyāmo mānuṣaṃ devalokād; durādharo vihito yatra mokṣaḥ
devās tv asmān ādadhīrañ jananyāṃ; dharmo vāyur maghavān aśvinau ca
[पूर्वैन्द्राह्]
गमिष्यामो मानुषं देवलोकाद्; दुराधरो विहितो यत्र मोक्षः
देवास् त्व् अस्मान् आदधीरञ् जनन्यां; धर्मो वायुर् मघवान् अश्विनु च
28
[vyāsa]
etac chrutvā vajrapāṇir vacas tu; deva śreṣṭhaṃ punar evedam āha
vīryeṇāhaṃ puruṣaṃ kāryahetor; dadyām eṣāṃ pañcamaṃ matprasūtam
[व्यास]
एतच् छ्रुत्वा वज्रपाणिर् वचस् तु; देव श्रेष्ठं पुनर् एवेदम् आह
वीर्येणाहं पुरुषं कार्यहेतोर्; दद्याम् एषां पञ्चमं मत्प्रसूतम्
29
teṣāṃ kāmaṃ bhagavān ugradhanvā; prādād iṣṭaṃ sannisargād yathoktam
tāṃ cāpy eṣāṃ yoṣitaṃ lokakāntāṃ; śriyaṃ bhāryāṃ vyadadhān mānuṣeṣu
तेषां कामं भगवान् उग्रधन्वा; प्रादाद् इष्टं सन्निसर्गाद् यथोक्तम्
तां चाप्य् एषां योषितं लोककान्तां; श्रियं भार्यां व्यदधान् मानुषेषु
30
tair eva sārdhaṃ tu tataḥ sa devo; jagāma nārāyaṇam aprameyam
sa cāpi tad vyadadhāt sarvam eva; tataḥ sarve saṃbabhūvur dharaṇyām
तैर् एव सार्धं तु ततः स देवो; जगाम नारायणम् अप्रमेयम्
स चापि तद् व्यदधात् सर्वम् एव; ततः सर्वे संबभूवुर् धरण्याम्
31
sa cāpi keśau harir udbabarha; śuklam ekam aparaṃ cāpi kṛṣṇam
tau cāpi keśau viśatāṃ yadūnāṃ; kule sthirau rohiṇīṃ devakīṃ ca
tayor eko baladevo babhūva; kṛṣṇo dvitīyaḥ keśavaḥ saṃbabhūva
स चापि केशु हरिर् उद्बबर्ह; शुक्लम् एकम् अपरं चापि कृष्णम्
तु चापि केशु विशतां यदूनां; कुले स्थिरु रोहिणीं देवकीं च
तयोर् एको बलदेवो बभूव; कृष्णो द्वितीयः केशवः संबभूव
32
ye te pūrvaṃ śakra rūpā niruddhās; tasyāṃ daryāṃ parvatasyottarasya
ihaiva te pāṇḍavā vīryavantaḥ; śakrasyāṃśaḥ pāṇḍavaḥ savyasācī
ये ते पूर्वं शक्र रूपा निरुद्धास्; तस्यां दर्यां पर्वतस्योत्तरस्य
इहैव ते पाण्डवा वीर्यवन्तः; शक्रस्यांशः पाण्डवः सव्यसाची
33
evam ete pāṇḍavāḥ saṃbabhūvur; ye te rājan pūrvam indrā babhūvuḥ
lakṣmīś caiṣāṃ pūrvam evopadiṣṭā; bhāryāṃ yaiṣā draupadī divyarūpā
एवम् एते पाण्डवाः संबभूवुर्; ये ते राजन् पूर्वम् इन्द्रा बभूवुः
लक्ष्मीश् चैषां पूर्वम् एवोपदिष्टा; भार्यां यैषा द्रुपदी दिव्यरूपा
34
kathaṃ hi strī karmaṇo 'nte mahītalāt; samutthiṣṭhed anyato daivayogāt
yasyā rūpaṃ somasūryaprakāśaṃ; gandhaś cāgryaḥ krośamātrāt pravāti
कथं हि स्त्री कर्मणो 'न्ते महीतलात्; समुत्थिष्ठेद् अन्यतो दैवयोगात्
यस्या रूपं सोमसूर्यप्रकाशं; गन्धश् चाग्र्यः क्रोशमात्रात् प्रवाति
35
idaṃ cānyat prītipūrvaṃ narendra; dadāmi te varam atyadbhutaṃ ca
divyaṃ cakṣuḥ paśya kuntīsutāṃs tvaṃ; puṇyair divyaiḥ pūrvadehair upetān
इदं चान्यत् प्रीतिपूर्वं नरेन्द्र; ददामि ते वरम् अत्यद्भुतं च
दिव्यं चक्षुः पश्य कुन्तीसुतांस् त्वं; पुण्यैर् दिव्यैः पूर्वदेहैर् उपेतान्
36
[vai]
tato vyāsaḥ paramodārakarmā; śucir vipras tapasā tasya rājñaḥ
cakrur divyaṃ pradadau tān sa sarvān; rājāpaśyat pūrvadehair yathāvat
[वै]
ततो व्यासः परमोदारकर्मा; शुचिर् विप्रस् तपसा तस्य राज्ञः
चक्रुर् दिव्यं प्रददु तान् स सर्वान्; राजापश्यत् पूर्वदेहैर् यथावत्
37
tato divyān hemakirīṭa mālinaḥ; śakra prakhyān pāvakādityavarṇān
baddhāpīḍhāṃś cārurūpāṃś ca yūno; vyūḍhoraskāṃs tālamātrān dadarśa
ततो दिव्यान् हेमकिरीट मालिनः; शक्र प्रख्यान् पावकादित्यवर्णान्
बद्धापीढांश् चारुरूपांश् च यूनो; व्यूढोरस्कांस् तालमात्रान् ददर्श
38
divyair vastrair arajobhiḥ suvarṇair; mālyaiś cāgryaiḥ śobhamānān atīva
sākṣāt tryakṣān vasavo vātha divyān; ādityān vā sarvaguṇopapannān
tān pūrvendrān evam īkṣyābhirūpān; prīto rājā drupado vismitaś ca
दिव्यैर् वस्त्रैर् अरजोभिः सुवर्णैर्; माल्यैश् चाग्र्यैः शोभमानान् अतीव
साक्षात् त्र्यक्षान् वसवो वाथ दिव्यान्; आदित्यान् वा सर्वगुणोपपन्नान्
तान् पूर्वेन्द्रान् एवम् ईक्ष्याभिरूपान्; प्रीतो राजा द्रुपदो विस्मितश् च
39
divyāṃ māyāṃ tām avāpyāprameyāṃ; tāṃ caivāgryāṃ śriyam iva rūpiṇīṃ ca
yogyāṃ teṣāṃ rūpatejo yaśobhiḥ; patnīm ṛddhāṃ dṛṣṭavān pārthivendraḥ
दिव्यां मायां ताम् अवाप्याप्रमेयां; तां चैवाग्र्यां श्रियम् इव रूपिणीं च
योग्यां तेषां रूपतेजो यशोभिः; पत्नीम् ऋद्धां दृष्टवान् पार्थिवेन्द्रः
40
sa tad dṛṣṭvā mahad āścaryarūpaṃ; jagrāha pādau satyavatyāḥ sutasya
naitac citraṃ paramarṣe tvayīti; prasannacetāḥ sa uvāca cainam
स तद् दृष्ट्वा महद् आश्चर्यरूपं; जग्राह पादु सत्यवत्याः सुतस्य
नैतच् चित्रं परमर्षे त्वयीति; प्रसन्नचेताः स उवाच चैनम्
41
[vyāsa]
āsīt tapovane kā cid ṛṣeḥ kanyā mahātmanaḥ
nādhyagacchat patiṃ sā tu kanyā rūpavatī satī
[व्यास]
आसीत् तपोवने का चिद् ऋषेः कन्या महात्मनः
नाध्यगच्छत् पतिं सा तु कन्या रूपवती सती
42
toṣayām āsa tapasā sā kilogreṇa śaṃkaram
tām uvāceśvaraḥ prīto vṛṇu kāmam iti svayam
तोषयाम् आस तपसा सा किलोग्रेण शंकरम्
ताम् उवाचेश्वरः प्रीतो वृणु कामम् इति स्वयम्
43
saivam uktābravīt kanyā devaṃ varadam īśvaram
patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ
सैवम् उक्ताब्रवीत् कन्या देवं वरदम् ईश्वरम्
पतिं सर्वगुणोपेतम् इच्छामीति पुनः पुनः
44
dadau tasmai sa deveśas taṃ varaṃ prītimāṃs tadā
pañca te patayaḥ śreṣṭhā bhaviṣyantīti śaṃkaraḥ
ददु तस्मै स देवेशस् तं वरं प्रीतिमांस् तदा
पञ्च ते पतयः श्रेष्ठा भविष्यन्तीति शंकरः
45
sā prasādayatī devam idaṃ bhūyo 'bhyabhāṣata
ekaṃ patiṃ guṇopetaṃ tvatto 'rhāmīti vai tadā
tāṃ devadevaḥ prītātmā punaḥ prāha śubhaṃ vacaḥ
सा प्रसादयती देवम् इदं भूयो 'भ्यभाषत
एकं पतिं गुणोपेतं त्वत्तो 'र्हामीति वै तदा
तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः
46
pañca kṛtvas tvayā uktaḥ patiṃ dehīty ahaṃ punaḥ
tat tathā bhavitā bhadre tava tad bhadram astu te
deham anyaṃ gatāyās te yathoktaṃ tad bhaviṣyati
पञ्च कृत्वस् त्वया उक्तः पतिं देहीत्य् अहं पुनः
तत् तथा भविता भद्रे तव तद् भद्रम् अस्तु ते
देहम् अन्यं गतायास् ते यथोक्तं तद् भविष्यति
47
drupadaiṣā hi sā jajñe sutā te devarūpiṇī
pañcānāṃ vihitā patnī kṛṣṇā pārṣaty aninditā
द्रुपदैषा हि सा जज्ञे सुता ते देवरूपिणी
पञ्चानां विहिता पत्नी कृष्णा पार्षत्य् अनिन्दिता
48
svargaśrīḥ pāṇḍavārthāya samutpannā mahāmakhe
seha taptvā tapo ghoraṃ duhitṛtvaṃ tavāgatā
स्वर्गश्रीः पाण्डवार्थाय समुत्पन्ना महामखे
सेह तप्त्वा तपो घोरं दुहितृत्वं तवागता