1
[vai]
tatas te pāṇḍavāḥ sarve pāñcālyaś ca mahāyaśāḥ
pratyutthāya mahātmānaṃ kṛṣṇaṃ dṛṣṭvābhyapūjayan
[वै]
ततस् ते पाण्डवाः सर्वे पाञ्चाल्यश् च महायशाः
प्रत्युत्थाय महात्मानं कृष्णं दृष्ट्वाभ्यपूजयन्
2
pratinandya sa tān sarvan pṛṣṭvā kuśalam antataḥ
āsane kāñcane śubhre niṣasāda mahāmanāḥ
प्रतिनन्द्य स तान् सर्वन् पृष्ट्वा कुशलम् अन्ततः
आसने काञ्चने शुभ्रे निषसाद महामनाः
3
anujñātās tu te sarve kṛṣṇenāmita tejasā
āsaneṣu mahārheṣu niṣedur dvipadāṃ varāḥ
अनुज्ञातास् तु ते सर्वे कृष्णेनामित तेजसा
आसनेषु महार्हेषु निषेदुर् द्विपदां वराः
4
tato muhūrtān madhurāṃ vāṇīm uccārya pārṣataḥ
papraccha taṃ mahātmānaṃ draupady arthe viśāṃ patiḥ
ततो मुहूर्तान् मधुरां वाणीम् उच्चार्य पार्षतः
पप्रच्छ तं महात्मानं द्रुपद्य् अर्थे विशां पतिः
5
katham ekā bahūnāṃ syān na ca syād dharmasaṃkaraḥ
etan no bhagavān sarvaṃ prabravītu yathātatham
कथम् एका बहूनां स्यान् न च स्याद् धर्मसंकरः
एतन् नो भगवान् सर्वं प्रब्रवीतु यथातथम्
6
[vyāsa]
asmin dharme vipralambhe lokaveda virodhake
yasya yasya mataṃ yad yac chrotum icchāmi tasya tat
[व्यास]
अस्मिन् धर्मे विप्रलम्भे लोकवेद विरोधके
यस्य यस्य मतं यद् यच् छ्रोतुम् इच्छामि तस्य तत्
7
[drupada]
adharmo 'yaṃ mama mato viruddho lokavedayoḥ
na hy ekā vidyate patnī bahūnāṃ dvijasattama
[द्रुपद]
अधर्मो 'यं मम मतो विरुद्धो लोकवेदयोः
न ह्य् एका विद्यते पत्नी बहूनां द्विजसत्तम
8
na cāpy ācaritaḥ pūrvair ayaṃ dharmo mahātmabhiḥ
na ca dharmo 'py anekasthaś caritavyaḥ sanātanaḥ
न चाप्य् आचरितः पूर्वैर् अयं धर्मो महात्मभिः
न च धर्मो 'प्य् अनेकस्थश् चरितव्यः सनातनः
9
ato nāhaṃ karomy evaṃ vyavasāyaṃ kriyāṃ prati
dharmasaṃdeha saṃdigdhaṃ pratibhāti hi mām idam
अतो नाहं करोम्य् एवं व्यवसायं क्रियां प्रति
धर्मसंदेह संदिग्धं प्रतिभाति हि माम् इदम्
10
[dhṛ]
yavīyasaḥ kathaṃ bhāryāṃ jyeṣṭho bhrātā dvijarṣabha
brahman samabhivarteta sadvṛttaḥ saṃs tapodhana
[धृ]
यवीयसः कथं भार्यां ज्येष्ठो भ्राता द्विजर्षभ
ब्रह्मन् समभिवर्तेत सद्वृत्तः संस् तपोधन
11
na tu dharmasya sūkṣmatvād gatiṃ vidmaḥ kathaṃ cana
adharmo dharma iti vā vyavasāyo na śakyate
न तु धर्मस्य सूक्ष्मत्वाद् गतिं विद्मः कथं चन
अधर्मो धर्म इति वा व्यवसायो न शक्यते
12
kartum asmadvidhair brahmaṃs tato na vyavasāmy aham
pañcānāṃ mahiṣī kṛṣṇā bhavatv iti kathaṃ cana
कर्तुम् अस्मद्विधैर् ब्रह्मंस् ततो न व्यवसाम्य् अहम्
पञ्चानां महिषी कृष्णा भवत्व् इति कथं चन
13
[y]
na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ
vartate hi mano me 'tra naiṣo 'dharmaḥ kathaṃ cana
[य्]
न मे वाग् अनृतं प्राह नाधर्मे धीयते मतिः
वर्तते हि मनो मे 'त्र नैषो 'धर्मः कथं चन
14
śrūyate hi purāṇe 'pi jaṭilā nāma gautamī
ṛṣīn adhyāsitavatī sapta dharmabhṛtāṃ vara
श्रूयते हि पुराणे 'पि जटिला नाम गुतमी
ऋषीन् अध्यासितवती सप्त धर्मभृतां वर
15
guroś ca vacanaṃ prāhur dharmaṃ dharmajña sattama
gurūṇāṃ caiva sarveṣāṃ janitrī paramo guruḥ
गुरोश् च वचनं प्राहुर् धर्मं धर्मज्ञ सत्तम
गुरूणां चैव सर्वेषां जनित्री परमो गुरुः
16
sā cāpy uktavatī vācaṃ bhaikṣavad bhujyatām iti
tasmād etad ahaṃ manye dharmaṃ dvija varottama
सा चाप्य् उक्तवती वाचं भैक्षवद् भुज्यताम् इति
तस्माद् एतद् अहं मन्ये धर्मं द्विज वरोत्तम
17
[kuntī]
evam etad yathāhāyaṃ dharmacārī yudhiṣṭhiraḥ
anṛtān me bhayaṃ tīvraṃ mucyeyam anṛtāt katham
[कुन्ती]
एवम् एतद् यथाहायं धर्मचारी युधिष्ठिरः
अनृतान् मे भयं तीव्रं मुच्येयम् अनृतात् कथम्
18
[vyāsa]
anṛtān mokṣyase bhadre dharmaś caiva sanātanaḥ
na tu vakṣyāmi sarveṣāṃ pāñcāla śṛṇu me svayam
[व्यास]
अनृतान् मोक्ष्यसे भद्रे धर्मश् चैव सनातनः
न तु वक्ष्यामि सर्वेषां पाञ्चाल शृणु मे स्वयम्
19
yathāyaṃ vihito dharmo yataś cāyaṃ sanātanaḥ
yathā ca prāha kaunteyas tathā dharmo na saṃśayaḥ
यथायं विहितो धर्मो यतश् चायं सनातनः
यथा च प्राह कुन्तेयस् तथा धर्मो न संशयः
20
[vai]
tata utthāya bhagavān vyāso dvaipāyanaḥ prabhuḥ
kare gṛhītvā rājānaṃ rājaveśma samāviśat
[वै]
तत उत्थाय भगवान् व्यासो द्वैपायनः प्रभुः
करे गृहीत्वा राजानं राजवेश्म समाविशत्
21
pāṇḍavāś cāpi kuntī ca dhṛṣṭadyumnaś ca pārṣataḥ
vicetasas te tatraiva pratīkṣante sma tāv ubhau
पाण्डवाश् चापि कुन्ती च धृष्टद्युम्नश् च पार्षतः
विचेतसस् ते तत्रैव प्रतीक्षन्ते स्म ताव् उभु