1
[vai]
tata āhūya pāñcālyo rājaputraṃ yudhiṣṭhiram
parigraheṇa brāhmeṇa parigṛhya mahādyutiḥ
[वै]
तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम्
परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः
2
paryapṛcchad adīnātmā kuntīputraṃ suvarcasam
kathaṃ jānīma bhavataḥ kṣatriyān brāhmaṇān uta
पर्यपृच्छद् अदीनात्मा कुन्तीपुत्रं सुवर्चसम्
कथं जानीम भवतः क्षत्रियान् ब्राह्मणान् उत
3
vaiśyān vā guṇasaṃpannān uta vā śūdrayonijān
māyām āsthāya vā siddhāṃś carataḥ sarvatodiśam
वैश्यान् वा गुणसंपन्नान् उत वा शूद्रयोनिजान्
मायाम् आस्थाय वा सिद्धांश् चरतः सर्वतोदिशम्
4
kṛṣṇā hetor anuprāptān divaḥ saṃdarśanārthinaḥ
bravītu no bhavān satyaṃ saṃdeho hy atra no mahān
कृष्णा हेतोर् अनुप्राप्तान् दिवः संदर्शनार्थिनः
ब्रवीतु नो भवान् सत्यं संदेहो ह्य् अत्र नो महान्
5
api naḥ saṃśayasyānte manastuṣṭir ihāviśet
api no bhāgadheyāni śubhāni syuḥ paraṃtapa
अपि नः संशयस्यान्ते मनस्तुष्टिर् इहाविशेत्
अपि नो भागधेयानि शुभानि स्युः परंतप
6
kāmayā brūhi satyaṃ tvaṃ satyaṃ rājasu śobhate
iṣṭāpūrtena ca tathā vaktavyam anṛtaṃ na tu
कामया ब्रूहि सत्यं त्वं सत्यं राजसु शोभते
इष्टापूर्तेन च तथा वक्तव्यम् अनृतं न तु
7
śrutvā hy amarasaṃkāśa tava vākyam ariṃdama
dhruvaṃ vivāha karaṇam āsthāsyāmi vidhānataḥ
श्रुत्वा ह्य् अमरसंकाश तव वाक्यम् अरिंदम
ध्रुवं विवाह करणम् आस्थास्यामि विधानतः
8
[y]
mā rājan vimanā bhūs tvaṃ pāñcālya prītir astu te
īpsitas te dhruvaḥ kāmaḥ saṃvṛtto 'yam asaṃśayam
[य्]
मा राजन् विमना भूस् त्वं पाञ्चाल्य प्रीतिर् अस्तु ते
ईप्सितस् ते ध्रुवः कामः संवृत्तो 'यम् असंशयम्
9
vayaṃ hi kṣatriyā rājan pāṇḍoḥ putrā mahātmanaḥ
jyeṣṭhaṃ māṃ viddhi kaunteyaṃ bhīmasenārjunāv imau
yābhyāṃ tava sutā rājan nirjitā rājasaṃsadi
वयं हि क्षत्रिया राजन् पाण्डोः पुत्रा महात्मनः
ज्येष्ठं मां विद्धि कुन्तेयं भीमसेनार्जुनाव् इमु
याभ्यां तव सुता राजन् निर्जिता राजसंसदि
10
yamau tu tatra rājendra yatra kṛṣṇā pratiṣṭhitā
vyetu te mānasaṃ duḥkhaṃ kṣatriyāḥ smo nararṣabha
padminīva suteyaṃ te hradād anyaṃ hradaṃ gatā
यमु तु तत्र राजेन्द्र यत्र कृष्णा प्रतिष्ठिता
व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ
पद्मिनीव सुतेयं ते ह्रदाद् अन्यं ह्रदं गता
11
iti tathyaṃ mahārāja sarvam etad bravīmi te
bhavān hi gurur asmākaṃ paramaṃ ca parāyaṇam
इति तथ्यं महाराज सर्वम् एतद् ब्रवीमि ते
भवान् हि गुरुर् अस्माकं परमं च परायणम्
12
[vai]
tataḥ sa drupado rājā harṣavyākula locanaḥ
prativaktuṃ tadā yuktaṃ nāśakat taṃ yudhiṣṭhiram
[वै]
ततः स द्रुपदो राजा हर्षव्याकुल लोचनः
प्रतिवक्तुं तदा युक्तं नाशकत् तं युधिष्ठिरम्
13
yatnena tu sa taṃ harṣaṃ saṃnigṛhya paraṃtapaḥ
anurūpaṃ tato rājā pratyuvāca yudhiṣṭhiram
यत्नेन तु स तं हर्षं संनिगृह्य परंतपः
अनुरूपं ततो राजा प्रत्युवाच युधिष्ठिरम्
14
papraccha cainaṃ dharmātmā yathā te pradrutāḥ purā
sa tasmai sarvam ācakhyāv ānupūrvyeṇa pāṇḍavaḥ
पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरा
स तस्मै सर्वम् आचख्याव् आनुपूर्व्येण पाण्डवः
15
tac chrutvā drupado rājā kuntīputrasya bhāṣitam
vigarhayām āsa tadā dhṛtarāṣṭraṃ janeśvaram
तच् छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम्
विगर्हयाम् आस तदा धृतराष्ट्रं जनेश्वरम्
16
āśvāsayām āsa tadā dhṛtarāṣṭraṃ yudhiṣṭhiram
pratijajñe ca rājyāya drupado vadatāṃ varaḥ
आश्वासयाम् आस तदा धृतराष्ट्रं युधिष्ठिरम्
प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः
17
tataḥ kuntī ca kṛṣṇā ca bhīmasenārjunāv api
yamau ca rājñā saṃdiṣṭau viviśur bhavanaṃ mahat
ततः कुन्ती च कृष्णा च भीमसेनार्जुनाव् अपि
यमु च राज्ञा संदिष्टु विविशुर् भवनं महत्
18
tatra te nyavasan rājan yajñasenena pūjitāḥ
pratyāśvastāṃs tato rājā saha putrair uvāca tān
तत्र ते न्यवसन् राजन् यज्ञसेनेन पूजिताः
प्रत्याश्वस्तांस् ततो राजा सह पुत्रैर् उवाच तान्
19
gṛhṇātu vidhivat pāṇim adyaiva kurunandanaḥ
puṇye 'hani mahābāhur arjunaḥ kurutāṃ kṣaṇam
गृह्णातु विधिवत् पाणिम् अद्यैव कुरुनन्दनः
पुण्ये 'हनि महाबाहुर् अर्जुनः कुरुतां क्षणम्
20
tatas tam abravīd rājā dharmaputro yudhiṣṭhiraḥ
mamāpi dārasaṃbandhaḥ kāryas tāvad viśāṃ pate
ततस् तम् अब्रवीद् राजा धर्मपुत्रो युधिष्ठिरः
ममापि दारसंबन्धः कार्यस् तावद् विशां पते
21
[drupada]
bhavān vā vidhivat pāṇiṃ gṛhṇātu duhitur mama
yasya vā manyase vīra tasya kṛṣṇām upādiśa
[द्रुपद]
भवान् वा विधिवत् पाणिं गृह्णातु दुहितुर् मम
यस्य वा मन्यसे वीर तस्य कृष्णाम् उपादिश
22
[y]
sarveṣāṃ draupadī rājan mahiṣī no bhaviṣyati
evaṃ hi vyāhṛtaṃ pūrvaṃ mama mātrā viśāṃ pate
[य्]
सर्वेषां द्रुपदी राजन् महिषी नो भविष्यति
एवं हि व्याहृतं पूर्वं मम मात्रा विशां पते
23
ahaṃ cāpy aniviṣṭo vai bhīmasenaś ca pāṇḍavaḥ
pārthena vijitā caiṣā ratnabhūtā ca te sutā
अहं चाप्य् अनिविष्टो वै भीमसेनश् च पाण्डवः
पार्थेन विजिता चैषा रत्नभूता च ते सुता
24
eṣa naḥ samayo rājan ratnasya sahabhojanam
na ca taṃ hātum icchāmaḥ samayaṃ rājasattama
एष नः समयो राजन् रत्नस्य सहभोजनम्
न च तं हातुम् इच्छामः समयं राजसत्तम
25
sarveṣāṃ dharmataḥ kṛṣṇā mahiṣī no bhaviṣyati
ānupūrvyeṇa sarveṣāṃ gṛhṇātu jvalane karam
सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति
आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करम्
26
[drupada]
ekasya bahvyo vihitā mahiṣyaḥ kurunandana
naikasyā bahavaḥ puṃso vidhīyante kadā cana
[द्रुपद]
एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन
नैकस्या बहवः पुंसो विधीयन्ते कदा चन
27
lokaveda viruddhaṃ tvaṃ nādharmaṃ dhārmikaḥ śuciḥ
kartum arhasi kaunteya kasmāt te buddhir īdṛśī
लोकवेद विरुद्धं त्वं नाधर्मं धार्मिकः शुचिः
कर्तुम् अर्हसि कुन्तेय कस्मात् ते बुद्धिर् ईदृशी
28
[y]
sūkṣmo dharmo mahārāja nāsya vidmo vayaṃ gatim
pūrveṣām ānupūrvyeṇa yātuṃ vartmānuyāmahe
[य्]
सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम्
पूर्वेषाम् आनुपूर्व्येण यातुं वर्त्मानुयामहे
29
na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ
evaṃ caiva vadaty ambā mama caiva manogatam
न मे वाग् अनृतं प्राह नाधर्मे धीयते मतिः
एवं चैव वदत्य् अम्बा मम चैव मनोगतम्
30
eṣa dharmo dhruvo rājaṃś carainam avicārayan
mā ca te 'tra viśaṅkā bhūt kathaṃ cid api pārthiva
एष धर्मो ध्रुवो राजंश् चरैनम् अविचारयन्
मा च ते 'त्र विशङ्का भूत् कथं चिद् अपि पार्थिव
31
[drupada]
tvaṃ ca kuntī ca kaunteya dhṛṣṭadyumnaś ca me sutaḥ
kathayantv itikartavyaṃ śvaḥkāle karavāmahe
[द्रुपद]
त्वं च कुन्ती च कुन्तेय धृष्टद्युम्नश् च मे सुतः
कथयन्त्व् इतिकर्तव्यं श्वःकाले करवामहे