1
[dūta]
janyārtham annaṃ drupadena rājñā; vivāha hetor upasaṃskṛtaṃ ca
tad āpnuvadhvaṃ kṛtasarvakāryāḥ; kṛṣṇā ca tatraiva ciraṃ na kāryam
[दूत]
जन्यार्थम् अन्नं द्रुपदेन राज्ञा; विवाह हेतोर् उपसंस्कृतं च
तद् आप्नुवध्वं कृतसर्वकार्याः; कृष्णा च तत्रैव चिरं न कार्यम्
2
ime rathāḥ kāñcanapadmacitrāḥ; sadaśvayuktā vasudhādhipārhāḥ
etān samāruhya paraita sarve; pāñcālarājasya niveśanaṃ tat
इमे रथाः काञ्चनपद्मचित्राः; सदश्वयुक्ता वसुधाधिपार्हाः
एतान् समारुह्य परैत सर्वे; पाञ्चालराजस्य निवेशनं तत्
3
[vai]
tataḥ prayātāḥ kurupuṃgavās te; purohitaṃ taṃ prathamaṃ prayāpya
āsthāya yānāni mahānti tāni; kuntī ca kṛṣṇā ca sahaiva yāte
[वै]
ततः प्रयाताः कुरुपुंगवास् ते; पुरोहितं तं प्रथमं प्रयाप्य
आस्थाय यानानि महान्ति तानि; कुन्ती च कृष्णा च सहैव याते
4
śrutvā tu vākyāni purohitasya; yāny uktavān bhārata dharmarājaḥ
jijñāsayaivātha kurūttamānāṃ; dravyāṇy anekāny upasaṃjahāra
श्रुत्वा तु वाक्यानि पुरोहितस्य; यान्य् उक्तवान् भारत धर्मराजः
जिज्ञासयैवाथ कुरूत्तमानां; द्रव्याण्य् अनेकान्य् उपसंजहार
5
phalāni mālyāni susaṃskṛtāni; carmāṇi varmāṇi tathāsanāni
gāś caiva rājann atha caiva rajjūr; dravyāṇi cānyāni kṛṣī nimittam
फलानि माल्यानि सुसंस्कृतानि; चर्माणि वर्माणि तथासनानि
गाश् चैव राजन्न् अथ चैव रज्जूर्; द्रव्याणि चान्यानि कृषी निमित्तम्
6
anyeṣu śilpeṣu ca yāny api syuḥ; sarvāṇi kṛlptāny akhilena tatra
krīḍā nimittāni ca yāni tāni; sarvāṇi tatropajahāra rājā
अन्येषु शिल्पेषु च यान्य् अपि स्युः; सर्वाणि कृल्प्तान्य् अखिलेन तत्र
क्रीडा निमित्तानि च यानि तानि; सर्वाणि तत्रोपजहार राजा
7
rathāśvavarmāṇi ca bhānumanti; khaḍgā mahānto 'śvarathāś ca citrāḥ
dhanūṃṣi cāgryāṇi śarāś ca mukhyāḥ; śaktyṛṣayaḥ kāñcanabhūṣitāś ca
रथाश्ववर्माणि च भानुमन्ति; खड्गा महान्तो 'श्वरथाश् च चित्राः
धनूंषि चाग्र्याणि शराश् च मुख्याः; शक्त्यृषयः काञ्चनभूषिताश् च
8
prāsā bhuśuṇḍyaś ca paraśvadhāś ca; sāṃgrāmikaṃ caiva tathaiva sarvam
śayyāsanāny uttamasaṃskṛtāni; tathaiva cāsan vividhāni tatra
प्रासा भुशुण्ड्यश् च परश्वधाश् च; सांग्रामिकं चैव तथैव सर्वम्
शय्यासनान्य् उत्तमसंस्कृतानि; तथैव चासन् विविधानि तत्र
9
kuntī tu kṛṣṇāṃ parigṛhya sādhvīm; antaḥpuraṃ drupadasyāviveṣa
striyaś ca tāṃ kauravarājapatnīṃ; pratyarcayāṃ cakrur adīnasattvāḥ
कुन्ती तु कृष्णां परिगृह्य साध्वीम्; अन्तःपुरं द्रुपदस्याविवेष
स्त्रियश् च तां कुरवराजपत्नीं; प्रत्यर्चयां चक्रुर् अदीनसत्त्वाः
10
tān siṃhavikrānta gatīn avekṣya; maharṣabhākṣān ajinottarīyān
gūḍhottarāṃsān bhujagendra; bhogapralambabāhūn puruṣapravīrān
तान् सिंहविक्रान्त गतीन् अवेक्ष्य; महर्षभाक्षान् अजिनोत्तरीयान्
गूढोत्तरांसान् भुजगेन्द्र; भोगप्रलम्बबाहून् पुरुषप्रवीरान्
11
rājā ca rājñaḥ sacivāś ca sarve; putrāś ca rājñaḥ suhṛdas tathaiva
preṣyāś ca sarve nikhilena rājan; harṣaṃ samāpetur atīva tatra
राजा च राज्ञः सचिवाश् च सर्वे; पुत्राश् च राज्ञः सुहृदस् तथैव
प्रेष्याश् च सर्वे निखिलेन राजन्; हर्षं समापेतुर् अतीव तत्र
12
te tatra vīrāḥ paramāsaneṣu; sapāda pīṭheṣv aviśaṅkamānāḥ
yathānupūrvyā viviśur narāgryās; tadā mahārheṣu na vismayantaḥ
ते तत्र वीराः परमासनेषु; सपाद पीठेष्व् अविशङ्कमानाः
यथानुपूर्व्या विविशुर् नराग्र्यास्; तदा महार्हेषु न विस्मयन्तः
13
uccāvacaṃ pārthiva bhojanīyaṃ; pātrīṣu jāmbūnadarājatīṣu
dāsāś ca dāsyaś ca sumṛṣṭaveṣā; bhojāpakāś cāpy upajahrur annam
उच्चावचं पार्थिव भोजनीयं; पात्रीषु जाम्बूनदराजतीषु
दासाश् च दास्यश् च सुमृष्टवेषा; भोजापकाश् चाप्य् उपजह्रुर् अन्नम्
14
te tatra bhuktvā puruṣapravīrā; yathānukāmaṃ subhṛśaṃ pratītāḥ
utkramya sarvāṇi vasūni tatra; sāṃgrāmikāny āviviśur nṛvīrāḥ
ते तत्र भुक्त्वा पुरुषप्रवीरा; यथानुकामं सुभृशं प्रतीताः
उत्क्रम्य सर्वाणि वसूनि तत्र; सांग्रामिकान्य् आविविशुर् नृवीराः