1
[vai]
tatas tathoktaḥ parihṛṣṭarūpaḥ; pitre śaśaṃsātha sa rājaputraḥ
dhṛṣṭadyumnaḥ somakānāṃ prabarho; vṛttaṃ yathā yena hṛtā ca kṛṣṇā
[वै]
ततस् तथोक्तः परिहृष्टरूपः; पित्रे शशंसाथ स राजपुत्रः
धृष्टद्युम्नः सोमकानां प्रबर्हो; वृत्तं यथा येन हृता च कृष्णा
2
yo 'sau yuvasvāyata lohitākṣaḥ; kṛṣṇājinī devasamānarūpaḥ
yaḥ kārmukāgryaṃ kṛtavān adhijyaṃ; lakṣyaṃ ca tat patitavān pṛthivyām
यो 'सु युवस्वायत लोहिताक्षः; कृष्णाजिनी देवसमानरूपः
यः कार्मुकाग्र्यं कृतवान् अधिज्यं; लक्ष्यं च तत् पतितवान् पृथिव्याम्
3
asajjamānaś ca gatas tarasvī; vṛto dvijāgryair abhipūjyamānaḥ
cakrāma vajrīva diteḥ suteṣu; sarvaiś ca devair ṛṣibhiś ca juṣṭaḥ
असज्जमानश् च गतस् तरस्वी; वृतो द्विजाग्र्यैर् अभिपूज्यमानः
चक्राम वज्रीव दितेः सुतेषु; सर्वैश् च देवैर् ऋषिभिश् च जुष्टः
4
kṛṣṇā ca gṛhyājinam anvayāt taṃ; nāgaṃ yathā nāgavadhūḥ prahṛṣṭā
amṛṣyamāṇeṣu narādhipeṣu; kruddheṣu taṃ tatra samāpatatsu
कृष्णा च गृह्याजिनम् अन्वयात् तं; नागं यथा नागवधूः प्रहृष्टा
अमृष्यमाणेषु नराधिपेषु; क्रुद्धेषु तं तत्र समापतत्सु
5
tato 'paraḥ pārthiva rājamadhye; pravṛddham ārujya mahī praroham
prakālayann eva sa pārthivaughān; kruddho 'ntakaḥ prāṇabhṛto yathaiva
ततो 'परः पार्थिव राजमध्ये; प्रवृद्धम् आरुज्य मही प्ररोहम्
प्रकालयन्न् एव स पार्थिवुघान्; क्रुद्धो 'न्तकः प्राणभृतो यथैव
6
tau pārthivānāṃ miṣatāṃ narendra; kṛṣṇām upādāya gatau narāgryau
vibhrājamānāv iva candrasūryau; bāhyāṃ purād bhārgava karmaśālām
तु पार्थिवानां मिषतां नरेन्द्र; कृष्णाम् उपादाय गतु नराग्र्यु
विभ्राजमानाव् इव चन्द्रसूर्यु; बाह्यां पुराद् भार्गव कर्मशालाम्
7
tatropaviṣṭārcir ivānalasya; teṣāṃ janitrīti mama pratarkaḥ
tathāvidhair eva narapravīrair; upopaviṣṭais tribhir agnikalpaiḥ
तत्रोपविष्टार्चिर् इवानलस्य; तेषां जनित्रीति मम प्रतर्कः
तथाविधैर् एव नरप्रवीरैर्; उपोपविष्टैस् त्रिभिर् अग्निकल्पैः
8
tasyās tatas tāv abhivādya pādāv; uktvā ca kṛṣṇām abhivādayeti
sthitau ca tatraiva nivedya kṛṣṇāṃ; bhaikṣa pracārāya gatā narāgryāḥ
तस्यास् ततस् ताव् अभिवाद्य पादाव्; उक्त्वा च कृष्णाम् अभिवादयेति
स्थितु च तत्रैव निवेद्य कृष्णां; भैक्ष प्रचाराय गता नराग्र्याः
9
teṣāṃ tu bhaikṣaṃ pratigṛhya kṛṣṇā; kṛtvā baliṃ brahmaṇasāc ca kṛtvā
tāṃ caiva vṛddhāṃ pariviṣya tāṃś ca; narapravīrān svayam apy abhuṅkta
तेषां तु भैक्षं प्रतिगृह्य कृष्णा; कृत्वा बलिं ब्रह्मणसाच् च कृत्वा
तां चैव वृद्धां परिविष्य तांश् च; नरप्रवीरान् स्वयम् अप्य् अभुङ्क्त
10
suptās tu te pārthiva sarva eva; kṛṣṇā tu teṣāṃ caraṇopadhānam
āsīt pṛthivyāṃ śayanaṃ ca teṣāṃ; darbhājināgryāstaraṇopapannam
सुप्तास् तु ते पार्थिव सर्व एव; कृष्णा तु तेषां चरणोपधानम्
आसीत् पृथिव्यां शयनं च तेषां; दर्भाजिनाग्र्यास्तरणोपपन्नम्
11
te nardamānā iva kālameghāḥ; kathā vicitrāḥ kathayāṃ babhūvuḥ
na vaiśyaśūdraupayikīḥ kathās tā; na ca dvijāteḥ kathayanti vīrāḥ
ते नर्दमाना इव कालमेघाः; कथा विचित्राः कथयां बभूवुः
न वैश्यशूद्रुपयिकीः कथास् ता; न च द्विजातेः कथयन्ति वीराः
12
niḥsaṃśayaṃ kṣatriya puṃgavās te; yathā hi yuddhaṃ kathayanti rājan
āśā hi no vyaktam iyaṃ samṛddhā; muktān hi pārthāñ śṛṇumo 'gnidāhāt
निःसंशयं क्षत्रिय पुंगवास् ते; यथा हि युद्धं कथयन्ति राजन्
आशा हि नो व्यक्तम् इयं समृद्धा; मुक्तान् हि पार्थाञ् शृणुमो 'ग्निदाहात्
13
yathā hi lakṣyaṃ nihataṃ dhanuś ca; sajyaṃ kṛtaṃ tena tathā prasahya
yathā ca bhāṣanti parasparaṃ te; channā dhruvaṃ te pracaranti pārthāḥ
यथा हि लक्ष्यं निहतं धनुश् च; सज्यं कृतं तेन तथा प्रसह्य
यथा च भाषन्ति परस्परं ते; छन्ना ध्रुवं ते प्रचरन्ति पार्थाः
14
tataḥ sa rājā drupadaḥ prahṛṣṭaḥ; purohitaṃ preṣayāṃ tatra cakre
vidyāma yuṣmān iti bhāṣamāṇo; mahātmanaḥ pāṇḍusutāḥ stha kac cit
ततः स राजा द्रुपदः प्रहृष्टः; पुरोहितं प्रेषयां तत्र चक्रे
विद्याम युष्मान् इति भाषमाणो; महात्मनः पाण्डुसुताः स्थ कच् चित्
15
gṛhītavākyo nṛpateḥ purodhā; gatvā praśaṃsām abhidhāya teṣām
vākyaṃ yathāvan nṛpateḥ samagrām; uvāca tān sa kramavit krameṇa
गृहीतवाक्यो नृपतेः पुरोधा; गत्वा प्रशंसाम् अभिधाय तेषाम्
वाक्यं यथावन् नृपतेः समग्राम्; उवाच तान् स क्रमवित् क्रमेण
16
vijñātum icchaty avanīśvaro vaḥ; pāñcālarājo drupado varārhāḥ
lakṣyasya veddhāram imaṃ hi dṛṣṭvā; harṣasya nāntaṃ paripaśyate saḥ
विज्ञातुम् इच्छत्य् अवनीश्वरो वः; पाञ्चालराजो द्रुपदो वरार्हाः
लक्ष्यस्य वेद्धारम् इमं हि दृष्ट्वा; हर्षस्य नान्तं परिपश्यते सः
17
tad ācaḍḍhvaṃ jñātikulānupūrvīṃ; padaṃ śiraḥsu dviṣatāṃ kurudhvam
prahlādayadhvaṃ hṛdaye mamedaṃ; pāñcālarājasya sahānugasya
तद् आचड्ढ्वं ज्ञातिकुलानुपूर्वीं; पदं शिरःसु द्विषतां कुरुध्वम्
प्रह्लादयध्वं हृदये ममेदं; पाञ्चालराजस्य सहानुगस्य
18
pāṇḍur hi rājā drupadasya rājñaḥ; priyaḥ sakhā cātmasamo babhūva
tasyaiṣa kāmo duhitā mameyaṃ; snuṣā yadi syād iti kauravasya
पाण्डुर् हि राजा द्रुपदस्य राज्ञः; प्रियः सखा चात्मसमो बभूव
तस्यैष कामो दुहिता ममेयं; स्नुषा यदि स्याद् इति कुरवस्य
19
ayaṃ ca kāmo drupadasya rājño; hṛdi sthito nityam aninditāṅgāḥ
yad arjuno vai pṛthu dīrghabāhur; dharmeṇa vindeta sutāṃ mameti
अयं च कामो द्रुपदस्य राज्ञो; हृदि स्थितो नित्यम् अनिन्दिताङ्गाः
यद् अर्जुनो वै पृथु दीर्घबाहुर्; धर्मेण विन्देत सुतां ममेति
20
tathokta vākyaṃ tu purohitaṃ taṃ; sthitaṃ vinītaṃ samudīkṣya rājā
samīpasthaṃ bhīmam idaṃ śaśāsa; pradīyatāṃ pādyam arghyaṃ tathāsmai
तथोक्त वाक्यं तु पुरोहितं तं; स्थितं विनीतं समुदीक्ष्य राजा
समीपस्थं भीमम् इदं शशास; प्रदीयतां पाद्यम् अर्घ्यं तथास्मै
21
mānyaḥ purodhā drupadasya rājñas; tasmai prayojyābhyadhikaiva pūjā
bhīmas tathā tat kṛtavān narendra; tāṃ caiva pūjāṃ pratisaṃgṛhītvā
मान्यः पुरोधा द्रुपदस्य राज्ञस्; तस्मै प्रयोज्याभ्यधिकैव पूजा
भीमस् तथा तत् कृतवान् नरेन्द्र; तां चैव पूजां प्रतिसंगृहीत्वा
22
sukhopaviṣṭaṃ tu purohitaṃ taṃ; yudhiṣṭhiro brāhmaṇam ity uvāca
pāñcālarājena sutā nisṛṣṭā; svadharmadṛṣṭena yathānukāmam
सुखोपविष्टं तु पुरोहितं तं; युधिष्ठिरो ब्राह्मणम् इत्य् उवाच
पाञ्चालराजेन सुता निसृष्टा; स्वधर्मदृष्टेन यथानुकामम्
23
pradiṣṭa śulkā drupadena rājñā; sānena vīreṇa tathānuvṛttā
na tatra varṇeṣu kṛtā vivakṣā; na jīva śilpe na kule na gotre
प्रदिष्ट शुल्का द्रुपदेन राज्ञा; सानेन वीरेण तथानुवृत्ता
न तत्र वर्णेषु कृता विवक्षा; न जीव शिल्पे न कुले न गोत्रे
24
kṛtena sajyena hi kārmukeṇa; viddhena lakṣyeṇa ca saṃnisṛṣṭā
seyaṃ tathānena mahātmaneha; kṛṣṇā jitā pārthiva saṃghamadhye
कृतेन सज्येन हि कार्मुकेण; विद्धेन लक्ष्येण च संनिसृष्टा
सेयं तथानेन महात्मनेह; कृष्णा जिता पार्थिव संघमध्ये
25
naivaṃ gate saumakir adya rājā; saṃtāpam arhaty asukhāya kartum
kāmaś ca yo 'sau drupasadya rājñaḥ; sa cāpi saṃpatsyati pārthivasya
नैवं गते सुमकिर् अद्य राजा; संतापम् अर्हत्य् असुखाय कर्तुम्
कामश् च यो 'सु द्रुपसद्य राज्ञः; स चापि संपत्स्यति पार्थिवस्य
26
aprāpya rūpāṃ hi narendra kanyām; imām ahaṃ brāhmaṇa sādhu manye
na tad dhanur mandabalena śakyaṃ; maurvyā samāyojayituṃ tathā hi
na cākṛtāstreṇa na hīnajena; lakṣyaṃ tathā pātayituṃ hi śakyam
अप्राप्य रूपां हि नरेन्द्र कन्याम्; इमाम् अहं ब्राह्मण साधु मन्ये
न तद् धनुर् मन्दबलेन शक्यं; मुर्व्या समायोजयितुं तथा हि
न चाकृतास्त्रेण न हीनजेन; लक्ष्यं तथा पातयितुं हि शक्यम्
27
tasmān na tāpaṃ duhitur nimittaṃ; pāñcālarājo 'rhati kartum adya
na cāpi tat pātanam anyatheha; kartuṃ viṣahyaṃ bhuvi mānavena
तस्मान् न तापं दुहितुर् निमित्तं; पाञ्चालराजो 'र्हति कर्तुम् अद्य
न चापि तत् पातनम् अन्यथेह; कर्तुं विषह्यं भुवि मानवेन