1
[vai]
dhṛṣṭadyumnas tu pāñcālyaḥ pṛṣṭhataḥ kurunandanau
anvagacchat tadā yāntau bhārgavasya niveśanam
[वै]
धृष्टद्युम्नस् तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनु
अन्वगच्छत् तदा यान्तु भार्गवस्य निवेशनम्
2
so 'jñāyamānaḥ puruṣān avadhāya samantataḥ
svayam ārān niviṣṭo 'bhūd bhārgavasya niveśane
सो 'ज्ञायमानः पुरुषान् अवधाय समन्ततः
स्वयम् आरान् निविष्टो 'भूद् भार्गवस्य निवेशने
3
sāye 'tha bhīmas tu ripupramāthī; jiṣṇur yamau cāpi mahānubhāvau
bhaikṣaṃ caritvā tu yudhiṣṭhirāya; nivedayāṃ cakrur adīnasattvāḥ
साये 'थ भीमस् तु रिपुप्रमाथी; जिष्णुर् यमु चापि महानुभावु
भैक्षं चरित्वा तु युधिष्ठिराय; निवेदयां चक्रुर् अदीनसत्त्वाः
4
tatas tu kuntī drupadātmajāṃ; tām uvāca kāle vacanaṃ vadānyā
ato 'gram ādāya kuruṣva bhadre; baliṃ ca viprāya ca dehi bhikṣām
ततस् तु कुन्ती द्रुपदात्मजां; ताम् उवाच काले वचनं वदान्या
अतो 'ग्रम् आदाय कुरुष्व भद्रे; बलिं च विप्राय च देहि भिक्षाम्
5
ye cānnam icchanti dadasva tebhyaḥ; pariśritā ye parito manuṣyāḥ
tataś ca śeṣaṃ pravibhajya śīghram; ardhaṃ caturṇāṃ mama cātmanaś ca
ये चान्नम् इच्छन्ति ददस्व तेभ्यः; परिश्रिता ये परितो मनुष्याः
ततश् च शेषं प्रविभज्य शीघ्रम्; अर्धं चतुर्णां मम चात्मनश् च
6
ardhaṃ ca bhīmāya dadāhi bhadre; ya eṣa mattarṣabha tulyarūpaḥ
śyāmo yuvā saṃhananopapanna; eṣo hi vīro bahubhuk sadaiva
अर्धं च भीमाय ददाहि भद्रे; य एष मत्तर्षभ तुल्यरूपः
श्यामो युवा संहननोपपन्न; एषो हि वीरो बहुभुक् सदैव
7
sā hṛṣṭarūpaiva tu rājaputrī; tasyā vacaḥ sādhv aviśaṅkamānā
yathāvad uktaṃ pracakāra sādhvī; te cāpi sarve 'bhyavajahrur annam
सा हृष्टरूपैव तु राजपुत्री; तस्या वचः साध्व् अविशङ्कमाना
यथावद् उक्तं प्रचकार साध्वी; ते चापि सर्वे 'भ्यवजह्रुर् अन्नम्
8
kuśais tu bhūmau śayanaṃ cakāra; mādrī sutaḥ sahadevas tarasvī
yathātmīyāny ajināni sarve; saṃstīrya vīrāḥ suṣupur dharaṇyām
कुशैस् तु भूमु शयनं चकार; माद्री सुतः सहदेवस् तरस्वी
यथात्मीयान्य् अजिनानि सर्वे; संस्तीर्य वीराः सुषुपुर् धरण्याम्
9
agastyaśāstām abhito diśaṃ tu; śirāṃsi teṣāṃ kurusattamānām
kuntī purastāt tu babhūva teṣāṃ; kṛṣṇā tiraś caiva babhūva pattaḥ
अगस्त्यशास्ताम् अभितो दिशं तु; शिरांसि तेषां कुरुसत्तमानाम्
कुन्ती पुरस्तात् तु बभूव तेषां; कृष्णा तिरश् चैव बभूव पत्तः
10
aśeta bhūmau saha pāṇḍuputraiḥ; pādopadhāneva kṛtā kuśeṣu
na tatra duḥkhaṃ ca babhūva tasyā; na cāvamene kurupuṃgavāṃs tān
अशेत भूमु सह पाण्डुपुत्रैः; पादोपधानेव कृता कुशेषु
न तत्र दुःखं च बभूव तस्या; न चावमेने कुरुपुंगवांस् तान्
11
te tatra śūrāḥ kathayāṃ babhūvuḥ; kathā vicitrāḥ pṛtanādhikārāḥ
astrāṇi divyāni rathāṃś ca nāgān; khaḍgān gadāś cāpi paraśvadhāṃś ca
ते तत्र शूराः कथयां बभूवुः; कथा विचित्राः पृतनाधिकाराः
अस्त्राणि दिव्यानि रथांश् च नागान्; खड्गान् गदाश् चापि परश्वधांश् च
12
teṣāṃ kathās tāḥ parikīrtyamānāḥ; pāñcālarājasya sutas tadānīm
śuśrāva kṛṣṇāṃ ca tathā niṣaṇṇāṃ; te cāpi sarve dadṛśur manuṣyāḥ
तेषां कथास् ताः परिकीर्त्यमानाः; पाञ्चालराजस्य सुतस् तदानीम्
शुश्राव कृष्णां च तथा निषण्णां; ते चापि सर्वे ददृशुर् मनुष्याः
13
dhṛṣṭadyumno rājaputras tu sarvaṃ; vṛttaṃ teṣāṃ kathitaṃ caiva rātrau
sarvaṃ rājñe drupadāyākhilena; nivedayiṣyaṃs tvarito jagāma
धृष्टद्युम्नो राजपुत्रस् तु सर्वं; वृत्तं तेषां कथितं चैव रात्रु
सर्वं राज्ञे द्रुपदायाखिलेन; निवेदयिष्यंस् त्वरितो जगाम
14
pāñcālarājas tu viṣaṇṇarūpas; tān pāṇḍavān aprativindamānaḥ
dhṛṣṭadyumnaṃ paryapṛcchan mahātmā; kva sā gatā kena nītā ca kṛṣṇā
पाञ्चालराजस् तु विषण्णरूपस्; तान् पाण्डवान् अप्रतिविन्दमानः
धृष्टद्युम्नं पर्यपृच्छन् महात्मा; क्व सा गता केन नीता च कृष्णा
15
kac cin na śūdreṇa na hīnajena; vaiśyena vā karadenopapannā
kac cit padaṃ mūrdhni na me nidigdhaṃ; kac cin mālā patitā na śmaśāne
कच् चिन् न शूद्रेण न हीनजेन; वैश्येन वा करदेनोपपन्ना
कच् चित् पदं मूर्ध्नि न मे निदिग्धं; कच् चिन् माला पतिता न श्मशाने
16
kac cit savarṇa pravaro manuṣya; udrikta varko 'py uta veha kac cit
kac cin na vāmo mama mūrdhni pādaḥ; kṛṣṇābhimarśena kṛto 'dya putra
कच् चित् सवर्ण प्रवरो मनुष्य; उद्रिक्त वर्को 'प्य् उत वेह कच् चित्
कच् चिन् न वामो मम मूर्ध्नि पादः; कृष्णाभिमर्शेन कृतो 'द्य पुत्र
17
kac cic ca yakṣye paramapraprītaḥ; saṃyujya pārthena nararṣabheṇa
bravīhi tattvena mahānubhāvaḥ; ko 'sau vijetā duhitur mamādya
कच् चिच् च यक्ष्ये परमप्रप्रीतः; संयुज्य पार्थेन नरर्षभेण
ब्रवीहि तत्त्वेन महानुभावः; को 'सु विजेता दुहितुर् ममाद्य