1
[vai]
bhrātṛvacas tat prasamīkṣya sarve; jyeṣṭhasya pāṇḍos tanayās tadānīm
tam evārthaṃ dhyāyamānā manobhir; āsāṃ cakrur atha tatrāmitaujāḥ
[वै]
भ्रातृवचस् तत् प्रसमीक्ष्य सर्वे; ज्येष्ठस्य पाण्डोस् तनयास् तदानीम्
तम् एवार्थं ध्यायमाना मनोभिर्; आसां चक्रुर् अथ तत्रामितुजाः
2
vṛṣṇipravīras tu kurupravīrān; āśaṅkamānaḥ saharauhiṇeyaḥ
jagāma tāṃ bhārgava karmaśālāṃ; yatrāsate te puruṣapravīrāḥ
वृष्णिप्रवीरस् तु कुरुप्रवीरान्; आशङ्कमानः सहरुहिणेयः
जगाम तां भार्गव कर्मशालां; यत्रासते ते पुरुषप्रवीराः
3
tatropaviṣṭaṃ pṛthu dīrghabāhuṃ; dadarśa kṛṣṇaḥ saharauhiṇeyaḥ
ajātaśatruṃ parivārya tāṃś ca; upopaviṣṭāñ jvalanaprakāśān
तत्रोपविष्टं पृथु दीर्घबाहुं; ददर्श कृष्णः सहरुहिणेयः
अजातशत्रुं परिवार्य तांश् च; उपोपविष्टाञ् ज्वलनप्रकाशान्
4
tato 'bravīd vāsudevo 'bhigamya; kuntīsutaṃ dharmabhṛtāṃ variṣṭahm
kṛṣṇo 'ham asmīti nipīḍya pādau; yudhiṣṭhirasyājamīḍhasya rājñaḥ
ततो 'ब्रवीद् वासुदेवो 'भिगम्य; कुन्तीसुतं धर्मभृतां वरिष्टह्म्
कृष्णो 'हम् अस्मीति निपीड्य पादु; युधिष्ठिरस्याजमीढस्य राज्ञः
5
tathaiva tasyāpy anu rauhiṇeyas; tau cāpi hṛṣṭāḥ kuravo 'bhyanandan
pitṛṣvasuś cāpi yadupravīrāv; agṛhṇatāṃ bhāratamukhyapādau
तथैव तस्याप्य् अनु रुहिणेयस्; तु चापि हृष्टाः कुरवो 'भ्यनन्दन्
पितृष्वसुश् चापि यदुप्रवीराव्; अगृह्णतां भारतमुख्यपादु
6
ajātaśatruś ca kurupravīraḥ; papraccha kṛṣṇaṃ kuśalaṃ nivedya
kathaṃ vayaṃ vāsudeva tvayeha; gūḍhā vasanto viditāḥ sma sarve
अजातशत्रुश् च कुरुप्रवीरः; पप्रच्छ कृष्णं कुशलं निवेद्य
कथं वयं वासुदेव त्वयेह; गूढा वसन्तो विदिताः स्म सर्वे
7
tam abravīd vāsudevaḥ prahasya; gūḍho 'py agnir jñāyata eva rājan
taṃ vikramaṃ pāṇḍaveyānatītya; ko 'nyaḥ kartā vidyate mānuṣeṣu
तम् अब्रवीद् वासुदेवः प्रहस्य; गूढो 'प्य् अग्निर् ज्ञायत एव राजन्
तं विक्रमं पाण्डवेयानतीत्य; को 'न्यः कर्ता विद्यते मानुषेषु
8
diṣṭyā tasmāt pāvakāt saṃpramuktā; yūyaṃ sarve pāṇḍavāḥ śatrusāhāḥ
diṣṭyā pāpo dhṛtarāṣṭrasya putraḥ; sahāmātyo na sakāmo 'bhaviṣyat
दिष्ट्या तस्मात् पावकात् संप्रमुक्ता; यूयं सर्वे पाण्डवाः शत्रुसाहाः
दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः; सहामात्यो न सकामो 'भविष्यत्