1
[vai]
gatvā tu tāṃ bhārgava karmaśālāṃ; pārthau pṛthāṃ prāpya mahānubhāvau
tāṃ yājñasenīṃ paramapratītau; bhikṣety athāvedayatāṃ narāgryau
[वै]
गत्वा तु तां भार्गव कर्मशालां; पार्थु पृथां प्राप्य महानुभावु
तां याज्ञसेनीं परमप्रतीतु; भिक्षेत्य् अथावेदयतां नराग्र्यु
2
kuṭī gatā sā tv anavekṣya putrān; uvāca bhuṅkteti sametya sarve
paścāt tu kuntī prasamīkṣya kanyāṃ; kaṣṭaṃ mayā bhāṣitam ity uvāca
कुटी गता सा त्व् अनवेक्ष्य पुत्रान्; उवाच भुङ्क्तेति समेत्य सर्वे
पश्चात् तु कुन्ती प्रसमीक्ष्य कन्यां; कष्टं मया भाषितम् इत्य् उवाच
3
sādharmabhītā hi vilajjamānā; tāṃ yājñasenīṃ paramapraprītām
pāṇau gṛhītvopajagāma kuntī; yudhiṣṭhiraṃ vākyam uvāca cedam
साधर्मभीता हि विलज्जमाना; तां याज्ञसेनीं परमप्रप्रीताम्
पाणु गृहीत्वोपजगाम कुन्ती; युधिष्ठिरं वाक्यम् उवाच चेदम्
4
iyaṃ hi kanyā drupadasya rājñas; tavānujābhyāṃ mayi saṃnisṛṣṭā
yathocitaṃ putra mayāpi coktaṃ; sametya bhuṅkteti nṛpa pramādāt
इयं हि कन्या द्रुपदस्य राज्ञस्; तवानुजाभ्यां मयि संनिसृष्टा
यथोचितं पुत्र मयापि चोक्तं; समेत्य भुङ्क्तेति नृप प्रमादात्
5
kathaṃ mayā nānṛtam uktam adya; bhavet kurūṇām ṛṣabhabravīhi
pāñcālarājasya sutām adharmo; na copavarteta nabhūta pūrvaḥ
कथं मया नानृतम् उक्तम् अद्य; भवेत् कुरूणाम् ऋषभब्रवीहि
पाञ्चालराजस्य सुताम् अधर्मो; न चोपवर्तेत नभूत पूर्वः
6
muhūrtamātraṃ tv anucintya rājā; yudhiṣṭhiro mātaram uttamaujā
kuntīṃ samāśvāsya kurupravīro; dhanaṃjayaṃ vākyam idaṃ babhāṣe
मुहूर्तमात्रं त्व् अनुचिन्त्य राजा; युधिष्ठिरो मातरम् उत्तमुजा
कुन्तीं समाश्वास्य कुरुप्रवीरो; धनंजयं वाक्यम् इदं बभाषे
7
tvayā jitā pāṇḍava yājñasenī; tvayā ca toṣiṣyati rājaputrī
prajvālyatāṃ hūyatāṃ cāpi vahnir; gṛhāṇa pāṇiṃ vidhivat tvam asyāḥ
त्वया जिता पाण्डव याज्ञसेनी; त्वया च तोषिष्यति राजपुत्री
प्रज्वाल्यतां हूयतां चापि वह्निर्; गृहाण पाणिं विधिवत् त्वम् अस्याः
8
[ārj]
mā māṃ narendra tvam adharmabhājaṃ; kṛthā na dharmo hy ayam īpsito 'nyaiḥ
bhavān niveśyaḥ prathamaṃ tato 'yaṃ; bhīmo mahābāhur acintyakarmā
[ार्ज्]
मा मां नरेन्द्र त्वम् अधर्मभाजं; कृथा न धर्मो ह्य् अयम् ईप्सितो 'न्यैः
भवान् निवेश्यः प्रथमं ततो 'यं; भीमो महाबाहुर् अचिन्त्यकर्मा
9
ahaṃ tato nakulo 'nantaraṃ me; mādrī sutaḥ sahadevo jaghanyaḥ
vṛkodaro 'haṃ ca yamau ca rājann; iyaṃ ca kanyā bhavataḥ sma sarve
अहं ततो नकुलो 'नन्तरं मे; माद्री सुतः सहदेवो जघन्यः
वृकोदरो 'हं च यमु च राजन्न्; इयं च कन्या भवतः स्म सर्वे
10
evaṃgate yat karaṇīyam atra; dharmyaṃ yaśasyaṃ kuru tat pracintya
pāñcālarājasya ca yat priyaṃ syāt; tad brūhi sarve sma vaśe sthitās te
एवंगते यत् करणीयम् अत्र; धर्म्यं यशस्यं कुरु तत् प्रचिन्त्य
पाञ्चालराजस्य च यत् प्रियं स्यात्; तद् ब्रूहि सर्वे स्म वशे स्थितास् ते
11
[vai]
te dṛṣṭvā tatra tiṣṭhantīṃ sarve kṛṣṇāṃ yaśasvinīm
saṃprekṣyānyonyam āsīnā hṛdayais tām adhārayan
[वै]
ते दृष्ट्वा तत्र तिष्ठन्तीं सर्वे कृष्णां यशस्विनीम्
संप्रेक्ष्यान्योन्यम् आसीना हृदयैस् ताम् अधारयन्
12
teṣāṃ hi draupadīṃ dṛṣṭvā sarveṣām amitaujasām
saṃpramathyendriya grāmaṃ prādurāsīn mano bhavaḥ
तेषां हि द्रुपदीं दृष्ट्वा सर्वेषाम् अमितुजसाम्
संप्रमथ्येन्द्रिय ग्रामं प्रादुरासीन् मनो भवः
13
kāmyaṃ rūpaṃ hi pāñcālyā vidhātrā vihitaṃ svayam
babhūvādhikam anyābhiḥ sarvabhūtamanoharam
काम्यं रूपं हि पाञ्चाल्या विधात्रा विहितं स्वयम्
बभूवाधिकम् अन्याभिः सर्वभूतमनोहरम्
14
teṣām ākāra bhāvajñaḥ kuntīputro yudhiṣṭhiraḥ
dvaipāyana vacaḥ kṛtsnaṃ saṃsmaran vai nararṣabha
तेषाम् आकार भावज्ञः कुन्तीपुत्रो युधिष्ठिरः
द्वैपायन वचः कृत्स्नं संस्मरन् वै नरर्षभ