1
[vai]
ajināni vidhunvantaḥ karakāṃś ca dvijarṣabhāḥ
ūcus taṃ bhīr na kartavyā vayaṃ yotsyāmahe parān
[वै]
अजिनानि विधुन्वन्तः करकांश् च द्विजर्षभाः
ऊचुस् तं भीर् न कर्तव्या वयं योत्स्यामहे परान्
2
tān evaṃ vadato viprān arjunaḥ prahasann iva
uvāca prekṣakā bhūtvā yūyaṃ tiṣṭhata pārśvataḥ
तान् एवं वदतो विप्रान् अर्जुनः प्रहसन्न् इव
उवाच प्रेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः
3
aham enān ajihmāgraiḥ śataśo vikirañ śaraiḥ
vārayiṣyāmi saṃkruddhān mantrair āśīviṣān iva
अहम् एनान् अजिह्माग्रैः शतशो विकिरञ् शरैः
वारयिष्यामि संक्रुद्धान् मन्त्रैर् आशीविषान् इव
4
iti tad dhanur ādāya śulkāvāptaṃ mahārathaḥ
bhrātrā bhīmena sahitas tasthau girir ivācalaḥ
इति तद् धनुर् आदाय शुल्कावाप्तं महारथः
भ्रात्रा भीमेन सहितस् तस्थु गिरिर् इवाचलः
5
tataḥ karṇa mukhān kruddhān kṣatriyāṃs tān ruṣotthitān
saṃpetatur abhītau tau gajau pratigajān iva
ततः कर्ण मुखान् क्रुद्धान् क्षत्रियांस् तान् रुषोत्थितान्
संपेततुर् अभीतु तु गजु प्रतिगजान् इव
6
ūcuś ca vācaḥ paruṣās te rājāno jighāṃsavaḥ
āhave hi dvijasyāpi vadho hṛṣṭo yuyutsataḥ
ऊचुश् च वाचः परुषास् ते राजानो जिघांसवः
आहवे हि द्विजस्यापि वधो हृष्टो युयुत्सतः
7
tato vaikartanaḥ karṇo jagāmārjunam ojasā
yuddhārthī vāśitā hetor gajaḥ pratigajaṃ yathā
ततो वैकर्तनः कर्णो जगामार्जुनम् ओजसा
युद्धार्थी वाशिता हेतोर् गजः प्रतिगजं यथा
8
bhīmasenaṃ yayau śalyo madrāṇām īśvaro balī
duryodhanādayas tv anye brāhmaṇaiḥ saha saṃgatāḥ
mṛdupūrvam ayatnena pratayudhyaṃs tadāhave
भीमसेनं ययु शल्यो मद्राणाम् ईश्वरो बली
दुर्योधनादयस् त्व् अन्ये ब्राह्मणैः सह संगताः
मृदुपूर्वम् अयत्नेन प्रतयुध्यंस् तदाहवे
9
tato 'rjunaḥ pratyavidhyad āpatantaṃ tribhiḥ śaraiḥ
karṇaṃ vaikartanaṃ dhīmān vikṛṣya balavad dhanuḥ
ततो 'र्जुनः प्रत्यविध्यद् आपतन्तं त्रिभिः शरैः
कर्णं वैकर्तनं धीमान् विकृष्य बलवद् धनुः
10
teṣāṃ śarāṇāṃ vegena śitānāṃ tigmatejasām
vimuhyamāno rādheyo yatnāt tam anudhāvati
तेषां शराणां वेगेन शितानां तिग्मतेजसाम्
विमुह्यमानो राधेयो यत्नात् तम् अनुधावति
11
tāv ubhāv apy anirdeśyau lāghavāj jayatāṃ varau
ayudhyetāṃ susaṃrabdhāv anyonyavijayaiṣiṇau
ताव् उभाव् अप्य् अनिर्देश्यु लाघवाज् जयतां वरु
अयुध्येतां सुसंरब्धाव् अन्योन्यविजयैषिणु
12
kṛte pratikṛtaṃ paśya paśya bāhubalaṃ ca me
iti śūrārtha vacanair ābhāṣetāṃ parasparam
कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे
इति शूरार्थ वचनैर् आभाषेतां परस्परम्
13
tato 'rjunasya bhujayor vīryam apratimaṃ bhuvi
jñātvā vaikartanaḥ karṇaḥ saṃrabdhaḥ samayodhayat
ततो 'र्जुनस्य भुजयोर् वीर्यम् अप्रतिमं भुवि
ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत्
14
arjunena prayuktāṃs tān bāṇān vegavatas tadā
pratihatya nanādoccaiḥ sainyās tam abhipūjayan
अर्जुनेन प्रयुक्तांस् तान् बाणान् वेगवतस् तदा
प्रतिहत्य ननादोच्चैः सैन्यास् तम् अभिपूजयन्
15
[karṇa]
tuṣyāmi te vipramukhyabhujavīryasya saṃyuge
aviṣādasya caivāsya śastrāstravinayasya ca
[कर्ण]
तुष्यामि ते विप्रमुख्यभुजवीर्यस्य संयुगे
अविषादस्य चैवास्य शस्त्रास्त्रविनयस्य च
16
kiṃ tvaṃ sākṣād dhanurvedo rāmo vā vipra sattama
atha sākṣād dhari hayaḥ sākṣād vā viṣṇur acyutaḥ
किं त्वं साक्षाद् धनुर्वेदो रामो वा विप्र सत्तम
अथ साक्षाद् धरि हयः साक्षाद् वा विष्णुर् अच्युतः
17
ātmapracchādanārthaṃ vai bāhuvīryam upāśritaḥ
vipra rūpaṃ vidhāyedaṃ tato māṃ pratiyudhyase
आत्मप्रच्छादनार्थं वै बाहुवीर्यम् उपाश्रितः
विप्र रूपं विधायेदं ततो मां प्रतियुध्यसे
18
na hi mām āhave kruddham anyaḥ sākṣāc chacī pateḥ
pumān yodhayituṃ śaktaḥ pāṇḍavād vā kirīṭinaḥ
न हि माम् आहवे क्रुद्धम् अन्यः साक्षाच् छची पतेः
पुमान् योधयितुं शक्तः पाण्डवाद् वा किरीटिनः
19
[vai]
tam evaṃ vādinaṃ tatra phalgunaḥ pratyabhāṣata
nāsmi karṇa dhanurvedo nāsmi rāmaḥ pratāpavān
brāhmaṇo 'smi yudhāṃ śreṣṭhaḥ sarvaśastrabhṛtāṃ varaḥ
[वै]
तम् एवं वादिनं तत्र फल्गुनः प्रत्यभाषत
नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान्
ब्राह्मणो 'स्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः
20
brāhme pauraṃdare cāstre niṣṭhito guru śāsanāt
sthito 'smy adya raṇe jetuṃ tvāṃ vīrāvicalo bhava
ब्राह्मे पुरंदरे चास्त्रे निष्ठितो गुरु शासनात्
स्थितो 'स्म्य् अद्य रणे जेतुं त्वां वीराविचलो भव
21
evam uktas tu rādheyo yuddhāt karṇo nyavartata
brahmaṃ tejas tadājayyaṃ manyamāno mahārathaḥ
एवम् उक्तस् तु राधेयो युद्धात् कर्णो न्यवर्तत
ब्रह्मं तेजस् तदाजय्यं मन्यमानो महारथः
22
yuddhaṃ tūpeyatus tatra rājañ śalya vṛkodarau
balinau yugapan mattau spardhayā ca balena ca
युद्धं तूपेयतुस् तत्र राजञ् शल्य वृकोदरु
बलिनु युगपन् मत्तु स्पर्धया च बलेन च
23
anyonyam āhvayantau tau mattāv iva mahāgajau
muṣṭibhir jānubhiś caiva nighnantāv itaretaram
muhūrtaṃ tau tathānyonyaṃ samare paryakarṣatām
अन्योन्यम् आह्वयन्तु तु मत्ताव् इव महागजु
मुष्टिभिर् जानुभिश् चैव निघ्नन्ताव् इतरेतरम्
मुहूर्तं तु तथान्योन्यं समरे पर्यकर्षताम्
24
tato bhīmaḥ samutkṣipya bāhubhyāṃ śalyam āhave
nyavadhīd balināṃ śreṣṭho jahasur brāhmaṇās tataḥ
ततो भीमः समुत्क्षिप्य बाहुभ्यां शल्यम् आहवे
न्यवधीद् बलिनां श्रेष्ठो जहसुर् ब्राह्मणास् ततः
25
tatrāścaryaṃ bhīmasenaś cakāra puruṣarṣabhaḥ
yac chalyaṃ patitaṃ bhūmau nāhanad balinaṃ balī
तत्राश्चर्यं भीमसेनश् चकार पुरुषर्षभः
यच् छल्यं पतितं भूमु नाहनद् बलिनं बली
26
pātite bhīmasenena śalye karṇe ca śaṅkite
śaṅkitāḥ sarvarājānaḥ parivavrur vṛkodaram
पातिते भीमसेनेन शल्ये कर्णे च शङ्किते
शङ्किताः सर्वराजानः परिवव्रुर् वृकोदरम्
27
ūcuś ca sahitās tatra sādhv ime brāhmaṇarṣabhāḥ
vijñāyantāṃ kva janmānaḥ kva nivāsās tathaiva ca
ऊचुश् च सहितास् तत्र साध्व् इमे ब्राह्मणर्षभाः
विज्ञायन्तां क्व जन्मानः क्व निवासास् तथैव च
28
ko hi rādhā sutaṃ karmaṃ śakto yodhayituṃ raṇe
anyatra rāmād droṇād vā kṛpād vāpi śaradvataḥ
को हि राधा सुतं कर्मं शक्तो योधयितुं रणे
अन्यत्र रामाद् द्रोणाद् वा कृपाद् वापि शरद्वतः
29
kṛṣṇād vā devakīputrāt phalgunād vā paraṃtapāt
ko vā duryodhanaṃ śaktaḥ pratiyodhayituṃ raṇe
कृष्णाद् वा देवकीपुत्रात् फल्गुनाद् वा परंतपात्
को वा दुर्योधनं शक्तः प्रतियोधयितुं रणे
30
tathaiva madrarājānaṃ śalyaṃ balavatāṃ varam
baladevād ṛte vīrāt pāṇḍavād vā vṛkodarāt
तथैव मद्रराजानं शल्यं बलवतां वरम्
बलदेवाद् ऋते वीरात् पाण्डवाद् वा वृकोदरात्
31
kriyatām avahāro 'smād yuddhād brāhmaṇa saṃyutāt
athainān upalabhyeha punar yotsyāmahe vayam
क्रियताम् अवहारो 'स्माद् युद्धाद् ब्राह्मण संयुतात्
अथैनान् उपलभ्येह पुनर् योत्स्यामहे वयम्
32
tat karma bhīmasya samīkṣya kṛṣṇaḥ; kuntīsutau tau pariśaṅkamānaḥ
nivārayām āsa mahīpatīṃs tān; dharmeṇa labdhety anunīya sarvān
तत् कर्म भीमस्य समीक्ष्य कृष्णः; कुन्तीसुतु तु परिशङ्कमानः
निवारयाम् आस महीपतींस् तान्; धर्मेण लब्धेत्य् अनुनीय सर्वान्
33
ta evaṃ saṃnivṛttās tu yuddhād yuddhaviśāradāḥ
yathāvāsaṃ yayuḥ sarve vismitā rājasattamāḥ
त एवं संनिवृत्तास् तु युद्धाद् युद्धविशारदाः
यथावासं ययुः सर्वे विस्मिता राजसत्तमाः
34
vṛtto brahmottaro raṅgaḥ pāñcālī brāhmaṇair vṛtā
iti bruvantaḥ prayayur ye tatrāsan samāgatāḥ
वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर् वृता
इति ब्रुवन्तः प्रययुर् ये तत्रासन् समागताः
35
brāhmaṇais tu praticchannau rauravājinavāsibhiḥ
kṛcchreṇa jagmatus tatra bhīmasenadhanaṃjayau
ब्राह्मणैस् तु प्रतिच्छन्नु रुरवाजिनवासिभिः
कृच्छ्रेण जग्मतुस् तत्र भीमसेनधनंजयु
36
vimuktau janasaṃbādhāc chatrubhiḥ parivikṣitau
kṛṣṇayānugatau tatra nṛvīrau tau virejatuḥ
विमुक्तु जनसंबाधाच् छत्रुभिः परिविक्षितु
कृष्णयानुगतु तत्र नृवीरु तु विरेजतुः
37
teṣāṃ mātā bahuvidhaṃ vināśaṃ paryacintayat
anāgacchatsu putreṣu bhaikṣa kāle 'tigacchati
तेषां माता बहुविधं विनाशं पर्यचिन्तयत्
अनागच्छत्सु पुत्रेषु भैक्ष काले 'तिगच्छति
38
dhārtarāṣṭrair hatā na syur vijñāya kurupuṃgavāḥ
māyānvitair vā rakṣobhiḥ sughorair dṛḍhavairibhiḥ
धार्तराष्ट्रैर् हता न स्युर् विज्ञाय कुरुपुंगवाः
मायान्वितैर् वा रक्षोभिः सुघोरैर् दृढवैरिभिः
39
viparītaṃ mataṃ jātaṃ vyāsasyāpi mahātmanaḥ
ity evaṃ cintayām āsa sutasnehānvitā pṛthā
विपरीतं मतं जातं व्यासस्यापि महात्मनः
इत्य् एवं चिन्तयाम् आस सुतस्नेहान्विता पृथा