1
[vai]
tasmai ditsati kanyāṃ tu brāhmaṇāya mahātmane
kopa āsīn mahīpānām ālokyānyonyam antikāt
[वै]
तस्मै दित्सति कन्यां तु ब्राह्मणाय महात्मने
कोप आसीन् महीपानाम् आलोक्यान्योन्यम् अन्तिकात्
2
asmān ayam atikramya tṛṇī kṛtyaca saṃgatān
dātum icchati viprāya draupadīṃ yoṣitāṃ varām
अस्मान् अयम् अतिक्रम्य तृणी कृत्यच संगतान्
दातुम् इच्छति विप्राय द्रुपदीं योषितां वराम्
3
nihanmainaṃ durātmānaṃ yo 'yam asmān na manyate
na hy arhaty eṣa satkāraṃ nāpi vṛddhakramaṃ guṇaiḥ
निहन्मैनं दुरात्मानं यो 'यम् अस्मान् न मन्यते
न ह्य् अर्हत्य् एष सत्कारं नापि वृद्धक्रमं गुणैः
4
hanmainaṃ saha putreṇa durācāraṃ nṛpa dviṣam
ayaṃ hi sarvān āhūya satkṛtya ca narādhipān
guṇavad bhojayitvā ca tataḥ paścād vinindati
हन्मैनं सह पुत्रेण दुराचारं नृप द्विषम्
अयं हि सर्वान् आहूय सत्कृत्य च नराधिपान्
गुणवद् भोजयित्वा च ततः पश्चाद् विनिन्दति
5
asmin rājasamāvāye devānām iva saṃnaye
kim ayaṃ sadṛśaṃ kaṃ cin nṛpatiṃ naiva dṛṣṭavān
अस्मिन् राजसमावाये देवानाम् इव संनये
किम् अयं सदृशं कं चिन् नृपतिं नैव दृष्टवान्
6
na ca vipreṣv adhīkāro vidyate varaṇaṃ prati
svayaṃvaraḥ kṣatriyāṇām itīyaṃ prathivā śrutiḥ
न च विप्रेष्व् अधीकारो विद्यते वरणं प्रति
स्वयंवरः क्षत्रियाणाम् इतीयं प्रथिवा श्रुतिः
7
atha vā yadi kanyeyaṃ neha kaṃ cid bubhūṣati
agnāv enāṃ parikṣipya yāmarāṣṭrāṇi pārthivāḥ
अथ वा यदि कन्येयं नेह कं चिद् बुभूषति
अग्नाव् एनां परिक्षिप्य यामराष्ट्राणि पार्थिवाः
8
brāhmaṇo yadi vā bālyāl lobhād vā kṛtavān idam
vipriyaṃ pārthivendrāṇāṃ naiṣa vadhyaḥ kathaṃ cana
ब्राह्मणो यदि वा बाल्याल् लोभाद् वा कृतवान् इदम्
विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथं चन
9
brāhmaṇārthaṃ hi no rājyaṃ jīvitaṃ ca vasūni ca
putrapautraṃ ca yac cānyad asmākaṃ vidyate dhanam
ब्राह्मणार्थं हि नो राज्यं जीवितं च वसूनि च
पुत्रपुत्रं च यच् चान्यद् अस्माकं विद्यते धनम्
10
avamānabhayād etat svadharmasya ca rakṣaṇāt
svayaṃvarāṇāṃ cānyeṣāṃ mā bhūd evaṃvidhā gatiḥ
अवमानभयाद् एतत् स्वधर्मस्य च रक्षणात्
स्वयंवराणां चान्येषां मा भूद् एवंविधा गतिः
11
ity uktvā rājaśārdūlā hṛṣṭāḥ parighabāhavaḥ
drupadaṃ saṃjighṛkṣantaḥ sāyudhāḥ samupādravan
इत्य् उक्त्वा राजशार्दूला हृष्टाः परिघबाहवः
द्रुपदं संजिघृक्षन्तः सायुधाः समुपाद्रवन्
12
tān gṛhītaśarāvāpān kruddhān āpatato nṛpān
drupado vīkṣya saṃtrāsād brāhmaṇāñ śaraṇaṃ gataḥ
तान् गृहीतशरावापान् क्रुद्धान् आपततो नृपान्
द्रुपदो वीक्ष्य संत्रासाद् ब्राह्मणाञ् शरणं गतः
13
vegenāpatatas tāṃs tu prabhinnān iva vāraṇān
pāṇḍuputrau mahāvīryau pratīyatur ariṃdamau
वेगेनापततस् तांस् तु प्रभिन्नान् इव वारणान्
पाण्डुपुत्रु महावीर्यु प्रतीयतुर् अरिंदमु
14
tataḥ samutpetur udāyudhās te; mahīkṣito baddhatalāṅgulitrāḥ
jighāṃsamānāḥ kururājaputrāv; amarṣayanto 'rjuna bhīmasenau
ततः समुत्पेतुर् उदायुधास् ते; महीक्षितो बद्धतलाङ्गुलित्राः
जिघांसमानाः कुरुराजपुत्राव्; अमर्षयन्तो 'र्जुन भीमसेनु
15
tatas tu bhīmo 'dbhutavīryakarmā; mahābalo vajrasamānavīryaḥ
utpāṭya dorbhyāṃ drumam ekavīro; niṣpatrayām āsa yathā gajendraḥ
ततस् तु भीमो 'द्भुतवीर्यकर्मा; महाबलो वज्रसमानवीर्यः
उत्पाट्य दोर्भ्यां द्रुमम् एकवीरो; निष्पत्रयाम् आस यथा गजेन्द्रः
16
taṃ vṛkṣam ādāya ripupramāthī; daṇḍīva daṇḍaṃ pitṛrāja ugram
tasthau samīpe puruṣarṣabhasya; pārthasya pārthaḥ pṛthu dīrghabāhuḥ
तं वृक्षम् आदाय रिपुप्रमाथी; दण्डीव दण्डं पितृराज उग्रम्
तस्थु समीपे पुरुषर्षभस्य; पार्थस्य पार्थः पृथु दीर्घबाहुः
17
tat prekṣya karmātimanuṣya buddher; jiṣṇoḥ sahabhrātur acintyakarmā
dāmodaro bhrātaram ugravīryaṃ; halāyudhaṃ vākyam idaṃ babhāṣe
तत् प्रेक्ष्य कर्मातिमनुष्य बुद्धेर्; जिष्णोः सहभ्रातुर् अचिन्त्यकर्मा
दामोदरो भ्रातरम् उग्रवीर्यं; हलायुधं वाक्यम् इदं बभाषे
18
ya eṣa mattarṣabha tulyagāmī; mahad dhanuḥ karṣati tālamātram
eṣo 'rjuno nātra vicāryam asti; yady asmi saṃkarṣaṇa vāsudevaḥ
य एष मत्तर्षभ तुल्यगामी; महद् धनुः कर्षति तालमात्रम्
एषो 'र्जुनो नात्र विचार्यम् अस्ति; यद्य् अस्मि संकर्षण वासुदेवः
19
ya eṣa vṛkṣaṃ tarasāvarujya; rājñāṃ vikāre sahasā nivṛttaḥ
vṛkodaro nānya ihaitad adya kartuṃ; samartho bhuvi martyadharmā
य एष वृक्षं तरसावरुज्य; राज्ञां विकारे सहसा निवृत्तः
वृकोदरो नान्य इहैतद् अद्य कर्तुं; समर्थो भुवि मर्त्यधर्मा
20
yo 'sau purastāt kamalāyatākṣas; tanur mahāsiṃhagatir vinītaḥ
gauraḥ pralambojjvala cāru ghoṇo; viniḥsṛtaḥ so 'cyuta dharmarājaḥ
यो 'सु पुरस्तात् कमलायताक्षस्; तनुर् महासिंहगतिर् विनीतः
गुरः प्रलम्बोज्ज्वल चारु घोणो; विनिःसृतः सो 'च्युत धर्मराजः
21
yau tau kumārāv iva kārtikeyau; dvāv aśvineyāv iti me pratarkaḥ
muktā hi tasmāj jatu veśma dāhān; mayā śrutāḥ pāṇḍusutāḥ pṛthā ca
यु तु कुमाराव् इव कार्तिकेयु; द्वाव् अश्विनेयाव् इति मे प्रतर्कः
मुक्ता हि तस्माज् जतु वेश्म दाहान्; मया श्रुताः पाण्डुसुताः पृथा च