1
[sū]
etat te sarvam ākhyātam amṛtaṃ mathitaṃ yathā
yatra so 'śvaḥ samutpannaḥ śrīmān atulavikramaḥ
[सू]
एतत् ते सर्वम् आख्यातम् अमृतं मथितं यथा
यत्र सो 'श्वः समुत्पन्नः श्रीमान् अतुलविक्रमः
2
yaṃ niśāmya tadā kadrūr vinatām idam abravīt
uccaiḥśravā nu kiṃ varṇo bhadre jānīhi māciram
यं निशाम्य तदा कद्रूर् विनताम् इदम् अब्रवीत्
उच्चैःश्रवा नु किं वर्णो भद्रे जानीहि माचिरम्
3
[vi]
śveta evāśvarājo 'yaṃ kiṃ vā tvaṃ manyase śubhe
brūhi varṇaṃ tvam apy asya tato 'tra vipaṇāvahe
[वि]
श्वेत एवाश्वराजो 'यं किं वा त्वं मन्यसे शुभे
ब्रूहि वर्णं त्वम् अप्य् अस्य ततो 'त्र विपणावहे
4
[ka]
kṛṣṇa vālam ahaṃ manye hayam enaṃ śucismite
ehi sārdhaṃ mayā dīvya dāsī bhāvāya bhāmini
[क]
कृष्ण वालम् अहं मन्ये हयम् एनं शुचिस्मिते
एहि सार्धं मया दीव्य दासी भावाय भामिनि
5
[sū]
evaṃ te samayaṃ kṛtvā dāsī bhāvāya vai mithaḥ
jagmatuḥ svagṛhān eva śvo drakṣyāva iti sma ha
[सू]
एवं ते समयं कृत्वा दासी भावाय वै मिथः
जग्मतुः स्वगृहान् एव श्वो द्रक्ष्याव इति स्म ह
6
tataḥ putrasahasraṃ tu kadrūr jihmaṃ cikīrṣatī
ājñāpayām āsa tadā vālā bhūtvāñjana prabhāḥ
ततः पुत्रसहस्रं तु कद्रूर् जिह्मं चिकीर्षती
आज्ञापयाम् आस तदा वाला भूत्वाञ्जन प्रभाः
7
āviśadhvaṃ hayaṃ kṣipraṃ dāsī na syām ahaṃ yathā
tad vākyaṃ nānvapadyanta tāñ śaśāpa bhujaṃgamān
आविशध्वं हयं क्षिप्रं दासी न स्याम् अहं यथा
तद् वाक्यं नान्वपद्यन्त ताञ् शशाप भुजंगमान्
8
sarpasatre vartamāne pāvako vaḥ pradhakṣyati
janamejayasya rājarṣeḥ pāṇḍaveyasya dhīmataḥ
सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति
जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः
9
śāpam enaṃ tu śuśrāva svayam eva pitāmahaḥ
atikrūraṃ samuddiṣṭaṃ kadrvā daivād atīva hi
शापम् एनं तु शुश्राव स्वयम् एव पितामहः
अतिक्रूरं समुद्दिष्टं कद्र्वा दैवाद् अतीव हि
10
sārdhaṃ devagaṇaiḥ sarvair vācaṃ tām anvamodata
bahutvaṃ prekṣya sarpāṇāṃ prajānāṃ hitakāmyayā
सार्धं देवगणैः सर्वैर् वाचं ताम् अन्वमोदत
बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया