1
[vai]
yadā nivṛttā rājāno dhanuṣaḥ sajya karmaṇi
athodatiṣṭhad viprāṇāṃ madhyāj jiṣṇur udāradhīḥ
[वै]
यदा निवृत्ता राजानो धनुषः सज्य कर्मणि
अथोदतिष्ठद् विप्राणां मध्याज् जिष्णुर् उदारधीः
2
udakrośan vipramukhyā vidhunvanto 'jināni ca
dṛṣṭvā saṃprasthitaṃ pārtham indraketusamaprabham
उदक्रोशन् विप्रमुख्या विधुन्वन्तो 'जिनानि च
दृष्ट्वा संप्रस्थितं पार्थम् इन्द्रकेतुसमप्रभम्
3
ke cid āsan vimanasaḥ ke cid āsan mudā yutāḥ
āhuḥ parasparaṃ ke cin nipuṇā buddhijīvinaḥ
के चिद् आसन् विमनसः के चिद् आसन् मुदा युताः
आहुः परस्परं के चिन् निपुणा बुद्धिजीविनः
4
yat karṇa śalya pramukhaiḥ pārthivair lokaviśrutaiḥ
nānṛtaṃ balavadbhir hi dhanurvedā parāyaṇaiḥ
यत् कर्ण शल्य प्रमुखैः पार्थिवैर् लोकविश्रुतैः
नानृतं बलवद्भिर् हि धनुर्वेदा परायणैः
5
tat kathaṃ tv akṛtāstreṇa prāṇato durbalīyasā
baṭu mātreṇa śakyaṃ hi sajyaṃ kartuṃ dhanur dvijāḥ
तत् कथं त्व् अकृतास्त्रेण प्राणतो दुर्बलीयसा
बटु मात्रेण शक्यं हि सज्यं कर्तुं धनुर् द्विजाः
6
avahāsyā bhaviṣyanti brāhmaṇāḥ sarvarājasu
karmaṇy asminn asaṃsiddhe cāpalād aparīkṣite
अवहास्या भविष्यन्ति ब्राह्मणाः सर्वराजसु
कर्मण्य् अस्मिन्न् असंसिद्धे चापलाद् अपरीक्षिते
7
yady eṣa darpād dharṣād vā yadi vā brahma cāpalāt
prasthito dhanur āyantuṃ vāryatāṃ sādhu mā gamat
यद्य् एष दर्पाद् धर्षाद् वा यदि वा ब्रह्म चापलात्
प्रस्थितो धनुर् आयन्तुं वार्यतां साधु मा गमत्
8
nāvahāsyā bhaviṣyāmo na ca lāghavam āsthitāḥ
na ca vidviṣṭatāṃ loke gamiṣyāmo mahīkṣitām
नावहास्या भविष्यामो न च लाघवम् आस्थिताः
न च विद्विष्टतां लोके गमिष्यामो महीक्षिताम्
9
ke cid āhur yuvā śrīmān nāgarājakaropamaḥ
pīnaskandhoru bāhuś ca dhairyeṇa himavān iva
के चिद् आहुर् युवा श्रीमान् नागराजकरोपमः
पीनस्कन्धोरु बाहुश् च धैर्येण हिमवान् इव
10
saṃbhāvyam asmin karmedam utsāhāc cānumīyate
śaktir asya mahotsāhā na hy aśaktaḥ svayaṃ vrajet
संभाव्यम् अस्मिन् कर्मेदम् उत्साहाच् चानुमीयते
शक्तिर् अस्य महोत्साहा न ह्य् अशक्तः स्वयं व्रजेत्
11
na ca tadvidyate kiṃ cit karma lokeṣu yad bhavet
brāhmaṇānām asādhyaṃ ca triṣu saṃsthāna cāriṣu
न च तद्विद्यते किं चित् कर्म लोकेषु यद् भवेत्
ब्राह्मणानाम् असाध्यं च त्रिषु संस्थान चारिषु
12
abbhakṣā vāyubhakṣāś ca phalāhārā dṛḍhavratāḥ
durbalā hi balīyāṃso viprā hi brahmatejasāḥ
अब्भक्षा वायुभक्षाश् च फलाहारा दृढव्रताः
दुर्बला हि बलीयांसो विप्रा हि ब्रह्मतेजसाः
13
brāhmaṇo nāvamantavyaḥ sad vāsad vā samācaran
sukhaṃ duḥkhaṃ mahad dhrasvaṃ karma yat samupāgatam
ब्राह्मणो नावमन्तव्यः सद् वासद् वा समाचरन्
सुखं दुःखं महद् ध्रस्वं कर्म यत् समुपागतम्
14
evaṃ teṣāṃ vilapatāṃ viprāṇāṃ vividhā giraḥ
arjuno dhanuṣo 'bhyāśe tasthau girir ivācalaḥ
एवं तेषां विलपतां विप्राणां विविधा गिरः
अर्जुनो धनुषो 'भ्याशे तस्थु गिरिर् इवाचलः
15
sa tad dhanuḥ parikramya pradakṣiṇam athākarot
praṇamya śirasā hṛṣṭo jagṛhe ca paraṃtapaḥ
स तद् धनुः परिक्रम्य प्रदक्षिणम् अथाकरोत्
प्रणम्य शिरसा हृष्टो जगृहे च परंतपः
16
sajyaṃ ca cakre nimiṣāntareṇa; śarāṃś ca jagrāha daśārdha saṃkhyān
vivyādha lakṣyaṃ nipapāta tac ca; chidreṇa bhūmau sahasātividdham
सज्यं च चक्रे निमिषान्तरेण; शरांश् च जग्राह दशार्ध संख्यान्
विव्याध लक्ष्यं निपपात तच् च; छिद्रेण भूमु सहसातिविद्धम्
17
tato 'ntarikṣe ca babhūva nādaḥ; samājamadhye ca mahān ninādaḥ
puṣpāṇi divyāni vavarṣa devaḥ; pārthasya mūrdhni dviṣatāṃ nihantuḥ
ततो 'न्तरिक्षे च बभूव नादः; समाजमध्ये च महान् निनादः
पुष्पाणि दिव्यानि ववर्ष देवः; पार्थस्य मूर्ध्नि द्विषतां निहन्तुः
18
celā vedhāṃs tataś cakrur hāhākārāṃś ca sarvaśaḥ
nyapataṃś cātra nabhasaḥ samantāt puṣpavṛṣṭayaḥ
चेला वेधांस् ततश् चक्रुर् हाहाकारांश् च सर्वशः
न्यपतंश् चात्र नभसः समन्तात् पुष्पवृष्टयः
19
śatāṅgāni ca tūryāṇi vādakāś cāpy avādayan
sūtamāgadha saṃghāś ca astuvaṃs tatra susvanāḥ
शताङ्गानि च तूर्याणि वादकाश् चाप्य् अवादयन्
सूतमागध संघाश् च अस्तुवंस् तत्र सुस्वनाः
20
taṃ dṛṣṭvā drupadaḥ prīto babhūvāri niṣūdanaḥ
sahasainyaś ca pārthasya sāhāyyārtham iyeṣa saḥ
तं दृष्ट्वा द्रुपदः प्रीतो बभूवारि निषूदनः
सहसैन्यश् च पार्थस्य साहाय्यार्थम् इयेष सः
21
tasmiṃs tu śabde mahati pravṛtte; yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ
āvāsam evopajagāma śīghraṃ; sārdhaṃ yamābhyāṃ puruṣottamābhyām
तस्मिंस् तु शब्दे महति प्रवृत्ते; युधिष्ठिरो धर्मभृतां वरिष्ठः
आवासम् एवोपजगाम शीघ्रं; सार्धं यमाभ्यां पुरुषोत्तमाभ्याम्
22
viddhaṃ tu lakṣyaṃ prasamīkṣya; kṛṣṇā pārthaṃ ca śakra pratimaṃ nirīkṣya
ādāya śuklaṃ varamālyadāma; jagāma kuntīsutam utsmayantī
विद्धं तु लक्ष्यं प्रसमीक्ष्य; कृष्णा पार्थं च शक्र प्रतिमं निरीक्ष्य
आदाय शुक्लं वरमाल्यदाम; जगाम कुन्तीसुतम् उत्स्मयन्ती