1
[vai]
te 'laṃkṛtāḥ kuṇḍalino yuvānaḥ; parasparaṃ spardhamānāḥ sametāḥ
astraṃ balaṃ cātmani manyamānāḥ; sarve samutpetur ahaṃ kṛtena
[वै]
ते 'लंकृताः कुण्डलिनो युवानः; परस्परं स्पर्धमानाः समेताः
अस्त्रं बलं चात्मनि मन्यमानाः; सर्वे समुत्पेतुर् अहं कृतेन
2
rūpeṇa vīryeṇa kulena caiva; dharmeṇa caivāpi ca yauvanena
samṛddhadarpā madavegabhinnā; mattā yathā haimavatā gajendrāḥ
रूपेण वीर्येण कुलेन चैव; धर्मेण चैवापि च युवनेन
समृद्धदर्पा मदवेगभिन्ना; मत्ता यथा हैमवता गजेन्द्राः
3
parasparaṃ spardhayā prekṣamāṇāḥ; saṃkalpajenāpi pariplutāṅgāḥ
kṛṣṇā mamaiṣety abhibhāṣamāṇā; nṛpāsanebhyaḥ sahasopatasthuḥ
परस्परं स्पर्धया प्रेक्षमाणाः; संकल्पजेनापि परिप्लुताङ्गाः
कृष्णा ममैषेत्य् अभिभाषमाणा; नृपासनेभ्यः सहसोपतस्थुः
4
te kṣatriyā raṅga gatāḥ sametā; jigīṣamāṇā drupadātmajāṃ tām
cakāśire parvatarājakanyām; umāṃ yathā devagaṇāḥ sametāḥ
ते क्षत्रिया रङ्ग गताः समेता; जिगीषमाणा द्रुपदात्मजां ताम्
चकाशिरे पर्वतराजकन्याम्; उमां यथा देवगणाः समेताः
5
kandarpa bāṇābhinipīḍitāṅgāḥ; kṛṣṇāgatais te hṛdayair narendrāḥ
raṅgāvatīrṇā drupadātmajārthaṃ; dveṣyān hi cakruḥ suhṛdo 'pi tatra
कन्दर्प बाणाभिनिपीडिताङ्गाः; कृष्णागतैस् ते हृदयैर् नरेन्द्राः
रङ्गावतीर्णा द्रुपदात्मजार्थं; द्वेष्यान् हि चक्रुः सुहृदो 'पि तत्र
6
athāyayur devagaṇā vimānai; rudrādityā vasavo 'thāśvinau ca
sādhyāś ca sarve marutas tathaiva; yamaṃ puraskṛtya dhaneśvaraṃ ca
अथाययुर् देवगणा विमानै; रुद्रादित्या वसवो 'थाश्विनु च
साध्याश् च सर्वे मरुतस् तथैव; यमं पुरस्कृत्य धनेश्वरं च
7
daityāḥ suparṇāś ca mahoragaś ca; devarṣayo guhyakāś cāraṇāś ca
viśvāvasur nārada parvatau ca; gandharvamukhyāś ca sahāpsarobhiḥ
दैत्याः सुपर्णाश् च महोरगश् च; देवर्षयो गुह्यकाश् चारणाश् च
विश्वावसुर् नारद पर्वतु च; गन्धर्वमुख्याश् च सहाप्सरोभिः
8
halāyudhas tatra ca keśavaś ca; vṛṣṇyandhakāś caiva yathā pradhānāḥ
prekṣāṃ sma cakrur yadupuṃgavās te; sthitāś ca kṛṣṇasya mate babhūvuḥ
हलायुधस् तत्र च केशवश् च; वृष्ण्यन्धकाश् चैव यथा प्रधानाः
प्रेक्षां स्म चक्रुर् यदुपुंगवास् ते; स्थिताश् च कृष्णस्य मते बभूवुः
9
dṛṣṭvā hi tān mattagajendra rūpān; pañcābhipadmān iva vāraṇendrān
bhasmāvṛtāṅgān iva havyavāhān; pārthān pradadhyau sa yadupravīraḥ
दृष्ट्वा हि तान् मत्तगजेन्द्र रूपान्; पञ्चाभिपद्मान् इव वारणेन्द्रान्
भस्मावृताङ्गान् इव हव्यवाहान्; पार्थान् प्रदध्यु स यदुप्रवीरः
10
śaśaṃsa rāmāya yudhiṣṭhiraṃ ca; bhīmaṃ ca jiṣṇuṃ ca yamau ca vīrau
śanaiḥ śanais tāṃś ca nirīkṣya rāmo; janārdanaṃ prītamanā dadarśa
शशंस रामाय युधिष्ठिरं च; भीमं च जिष्णुं च यमु च वीरु
शनैः शनैस् तांश् च निरीक्ष्य रामो; जनार्दनं प्रीतमना ददर्श
11
anye tu nānā nṛpaputrapautrāḥ; kṛṣṇā gatair netramanaḥ svabhāvaiḥ
vyāyacchamānā dadṛśur bhramantīṃ; saṃdaṣṭa dantac chadatāmravaktrāḥ
अन्ये तु नाना नृपपुत्रपुत्राः; कृष्णा गतैर् नेत्रमनः स्वभावैः
व्यायच्छमाना ददृशुर् भ्रमन्तीं; संदष्ट दन्तच् छदताम्रवक्त्राः
12
tathaiva pārthāḥ pṛthu bāhavas te; vīrau yamau caiva mahānubhāvau
tāṃ draupadīṃ prekṣya tadā sma sarve; kandarpa bāṇābhihatā babhūvuḥ
तथैव पार्थाः पृथु बाहवस् ते; वीरु यमु चैव महानुभावु
तां द्रुपदीं प्रेक्ष्य तदा स्म सर्वे; कन्दर्प बाणाभिहता बभूवुः
13
devarṣigandharvasamākulaṃ tat; suparṇanāgāsurasiddhajuṣṭam
divyena gandhena samākulaṃ ca; divyaiś ca mālyair avakīryamāṇam
देवर्षिगन्धर्वसमाकुलं तत्; सुपर्णनागासुरसिद्धजुष्टम्
दिव्येन गन्धेन समाकुलं च; दिव्यैश् च माल्यैर् अवकीर्यमाणम्
14
mahāsvanair dundubhināditaiś ca; babhūva tat saṃkulam antarikṣam
vimānasaṃbādham abhūt samantāt; saveṇu vīṇā paṇavānunādam
महास्वनैर् दुन्दुभिनादितैश् च; बभूव तत् संकुलम् अन्तरिक्षम्
विमानसंबाधम् अभूत् समन्तात्; सवेणु वीणा पणवानुनादम्
15
tatas tu te rājagaṇāḥ krameṇa; kṛṣṇā nimittaṃ nṛpa vikramantaḥ
tat kārumukaṃ saṃhananopapannaṃ; sajyaṃ na śekus tarasāpi kartum
ततस् तु ते राजगणाः क्रमेण; कृष्णा निमित्तं नृप विक्रमन्तः
तत् कारुमुकं संहननोपपन्नं; सज्यं न शेकुस् तरसापि कर्तुम्
16
te vikramantaḥ sphuratā dṛḍhena; niṣkṛṣyamāṇā dhanuṣā narendrāḥ
viceṣṭamānā dharaṇītalasthā; dīnā adṛśyanta vibhagna cittāḥ
ते विक्रमन्तः स्फुरता दृढेन; निष्कृष्यमाणा धनुषा नरेन्द्राः
विचेष्टमाना धरणीतलस्था; दीना अदृश्यन्त विभग्न चित्ताः
17
hāhākṛtaṃ tad dhanuṣā dṛḍhena; niṣpiṣṭabhagnāṅgada kuṇḍalaṃ ca
kṛṣṇā nimittaṃ vinivṛttabhāvaṃ; rājñāṃ tadā maṇḍalam ārtam āsīt
हाहाकृतं तद् धनुषा दृढेन; निष्पिष्टभग्नाङ्गद कुण्डलं च
कृष्णा निमित्तं विनिवृत्तभावं; राज्ञां तदा मण्डलम् आर्तम् आसीत्