1
[dhṛ]
duryodhano durviṣaho durmukho duṣpradharṣaṇaḥ
viviṃśatir vikarṇaś ca saho duḥśāsanaḥ samaḥ
[धृ]
दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः
विविंशतिर् विकर्णश् च सहो दुःशासनः समः
2
yuyutsur vātavegaś ca bhīmavegadharas tathā
ugrāyudho balākī ca kanakāyur virocanaḥ
युयुत्सुर् वातवेगश् च भीमवेगधरस् तथा
उग्रायुधो बलाकी च कनकायुर् विरोचनः
3
sukuṇḍalaś citrasenaḥ suvarcāḥ kanakadhvajaḥ
nandako bāhuśālī ca kuṇḍajo vikaṭas tathā
सुकुण्डलश् चित्रसेनः सुवर्चाः कनकध्वजः
नन्दको बाहुशाली च कुण्डजो विकटस् तथा
4
ete cānye ca bahavo dhārtarāṭrā mahābalāḥ
karṇena sahitā vīrās tvadarthaṃ samupāgatāḥ
śatasaṃkhyā mahātmānaḥ prathitāḥ kṣatriyarṣabhāḥ
एते चान्ये च बहवो धार्तराट्रा महाबलाः
कर्णेन सहिता वीरास् त्वदर्थं समुपागताः
शतसंख्या महात्मानः प्रथिताः क्षत्रियर्षभाः
5
śakuniś ca balaś caiva vṛṣako 'tha bṛhadbalaḥ
ete gāndhara rājasya sutāḥ sarve samāgatāḥ
शकुनिश् च बलश् चैव वृषको 'थ बृहद्बलः
एते गान्धर राजस्य सुताः सर्वे समागताः
6
aśvatthāmā ca bhojaś ca sarvaśastrabhṛtāṃ varau
samavetau mahātmānau tvadarthe samalaṃkṛtau
अश्वत्थामा च भोजश् च सर्वशस्त्रभृतां वरु
समवेतु महात्मानु त्वदर्थे समलंकृतु
7
bṛhanto maṇimāṃś caiva daṇḍadhāraś ca vīryavān
sahadevo jayatseno meghasaṃdhiś ca māgadhaḥ
बृहन्तो मणिमांश् चैव दण्डधारश् च वीर्यवान्
सहदेवो जयत्सेनो मेघसंधिश् च मागधः
8
virāṭaḥ saha putrābhyāṃ śaṅkhenaivottareṇa ca
vārdhakṣemiḥ suvarcāś ca senā binduś ca pārthivaḥ
विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च
वार्धक्षेमिः सुवर्चाश् च सेना बिन्दुश् च पार्थिवः
9
abhibhūḥ saha putreṇa sudāmnā ca suvarcasā
sumitraḥ sukumāraś ca vṛkaḥ satyadhṛtis tathā
अभिभूः सह पुत्रेण सुदाम्ना च सुवर्चसा
सुमित्रः सुकुमारश् च वृकः सत्यधृतिस् तथा
10
sūryadhvajo rocamāno nīlaś citrāyudhas tathā
aṃśumāṃś cekitānaś ca śreṇimāṃś ca mahābalaḥ
सूर्यध्वजो रोचमानो नीलश् चित्रायुधस् तथा
अंशुमांश् चेकितानश् च श्रेणिमांश् च महाबलः
11
samudrasenaputraś ca candra senaḥ pratāpavān
jalasaṃdhaḥ pitā putrau sudaṇḍo daṇḍa eva ca
समुद्रसेनपुत्रश् च चन्द्र सेनः प्रतापवान्
जलसंधः पिता पुत्रु सुदण्डो दण्ड एव च
12
pauṇḍrako vāsudevaś ca bhagadattaś ca vīryavān
kaliṅgas tāmraliptaś ca pattanādhipatis tathā
पुण्ड्रको वासुदेवश् च भगदत्तश् च वीर्यवान्
कलिङ्गस् ताम्रलिप्तश् च पत्तनाधिपतिस् तथा
13
madrarājas tathā śalyaḥ sahaputro mahārathaḥ
rukmāṅgadena vīreṇa tathā rukmarathena ca
मद्रराजस् तथा शल्यः सहपुत्रो महारथः
रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च
14
kauravyaḥ somadattaś ca putrāś cāsya mahārathāḥ
samavetās trayaḥ śūrā bhūrir bhūriśravāḥ śalaḥ
कुरव्यः सोमदत्तश् च पुत्राश् चास्य महारथाः
समवेतास् त्रयः शूरा भूरिर् भूरिश्रवाः शलः
15
sudakṣiṇaś ca kāmbojo dṛḍhadhanvā ca kauravaḥ
bṛhadbalaḥ suṣeṇaś ca śibir auśīnaras tathā
सुदक्षिणश् च काम्बोजो दृढधन्वा च कुरवः
बृहद्बलः सुषेणश् च शिबिर् अुशीनरस् तथा
16
saṃkarṣaṇo vāsudevo raukmiṇeyaś ca vīryavān
sāmbaś ca cāru deṣṇaś ca sāraṇo 'tha gadas tathā
संकर्षणो वासुदेवो रुक्मिणेयश् च वीर्यवान्
साम्बश् च चारु देष्णश् च सारणो 'थ गदस् तथा
17
akrūraḥ sātyakiś caiva uddhavaś ca mahābalaḥ
kṛtavarmā ca hārdikyaḥ pṛthur vipṛthur eva ca
अक्रूरः सात्यकिश् चैव उद्धवश् च महाबलः
कृतवर्मा च हार्दिक्यः पृथुर् विपृथुर् एव च
18
viḍūrathaś ca kaṅkaś ca samīkaḥ sāramejayaḥ
vīro vātapatiś caiva jhillī piṇḍārakas tathā
uśīnaraś ca vikrānto vṛṣṇayas te prakīrtitāḥ
विडूरथश् च कङ्कश् च समीकः सारमेजयः
वीरो वातपतिश् चैव झिल्ली पिण्डारकस् तथा
उशीनरश् च विक्रान्तो वृष्णयस् ते प्रकीर्तिताः
19
bhagīratho bṛhat kṣatraḥ saindhavaś ca jayadrathaḥ
bṛhadratho bāhlikaś ca śrutāyuś ca mahārathaḥ
भगीरथो बृहत् क्षत्रः सैन्धवश् च जयद्रथः
बृहद्रथो बाह्लिकश् च श्रुतायुश् च महारथः
20
ulūkaḥ kaitavo rājā citrāṅgada śubhāṅgadau
vatsa rājaś ca dhṛtimān kosalādhipatis tathā
उलूकः कैतवो राजा चित्राङ्गद शुभाङ्गदु
वत्स राजश् च धृतिमान् कोसलाधिपतिस् तथा
21
ete cānye ca bahavo nānājanapadeśvarāḥ
tvadartham āgatā bhadre kṣatriyāḥ prathitā bhuvi
एते चान्ये च बहवो नानाजनपदेश्वराः
त्वदर्थम् आगता भद्रे क्षत्रियाः प्रथिता भुवि