1
[vai]
evam uktāḥ prayātās te pāṇḍavā janamejaya
rājñā dakṣiṇapāñcālān drupadenābhirakṣitān
[वै]
एवम् उक्ताः प्रयातास् ते पाण्डवा जनमेजय
राज्ञा दक्षिणपाञ्चालान् द्रुपदेनाभिरक्षितान्
2
tatas te taṃ mahātmānaṃ śuddhātmānam akalmaṣam
dadṛśuḥ pāṇḍavā rājan pathi dvaipāyanaṃ tadā
ततस् ते तं महात्मानं शुद्धात्मानम् अकल्मषम्
ददृशुः पाण्डवा राजन् पथि द्वैपायनं तदा
3
tasmai yathāvat satkāraṃ kṛtvā tena ca sāntvitāḥ
kathānte cābhyanujñātāḥ prayayur drupada kṣayam
तस्मै यथावत् सत्कारं कृत्वा तेन च सान्त्विताः
कथान्ते चाभ्यनुज्ञाताः प्रययुर् द्रुपद क्षयम्
4
paśyanto ramaṇīyāni vanāni ca sarāṃsi ca
tatra tatra vasantaś ca śanair jagmur mahārathāḥ
पश्यन्तो रमणीयानि वनानि च सरांसि च
तत्र तत्र वसन्तश् च शनैर् जग्मुर् महारथाः
5
svādhyāyavantaḥ śucayo madhurāḥ priyavādinaḥ
ānupūrvyeṇa saṃprāptāḥ pāñcālān kurunandanāḥ
स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः
आनुपूर्व्येण संप्राप्ताः पाञ्चालान् कुरुनन्दनाः
6
te tu dṛṣṭvā puraṃ tac ca skandhāvāraṃ ca pāṇḍavāḥ
kumbhakārasya śālāyāṃ niveśaṃ cakrire tadā
ते तु दृष्ट्वा पुरं तच् च स्कन्धावारं च पाण्डवाः
कुम्भकारस्य शालायां निवेशं चक्रिरे तदा
7
tatra bhaikṣaṃ samājahrur brāhmīṃ vṛttiṃ samāśritāḥ
tāṃś ca prāptāṃs tadā vīrāñ jajñire na narāḥ kva cit
तत्र भैक्षं समाजह्रुर् ब्राह्मीं वृत्तिं समाश्रिताः
तांश् च प्राप्तांस् तदा वीराञ् जज्ञिरे न नराः क्व चित्
8
yajñasenasya kāmas tu pāṇḍavāya kirīṭine
kṛṣṇāṃ dadyām iti sadā na caitad vivṛṇoti saḥ
यज्ञसेनस्य कामस् तु पाण्डवाय किरीटिने
कृष्णां दद्याम् इति सदा न चैतद् विवृणोति सः
9
so 'nveṣamāṇaḥ kaunteyān pāñcālyo janamejaya
dṛḍhaṃ dhanur anāyamyaṃ kārayām āsa bhārata
सो 'न्वेषमाणः कुन्तेयान् पाञ्चाल्यो जनमेजय
दृढं धनुर् अनायम्यं कारयाम् आस भारत
10
yantraṃ vaihāyasaṃ cāpi kārayām āsa kṛtrimam
tena yantreṇa sahitaṃ rājā lakṣyaṃ ca kāñcanam
यन्त्रं वैहायसं चापि कारयाम् आस कृत्रिमम्
तेन यन्त्रेण सहितं राजा लक्ष्यं च काञ्चनम्
11
[drupada]
idaṃ sajyaṃ dhanuḥ kṛtvā sajyenānena sāyakaiḥ
atītya lakṣyaṃ yo veddhā sa labdhā mat sutām iti
[द्रुपद]
इदं सज्यं धनुः कृत्वा सज्येनानेन सायकैः
अतीत्य लक्ष्यं यो वेद्धा स लब्धा मत् सुताम् इति
12
[vai]
iti sa drupado rājā sarvataḥ samaghoṣayat
tac chrutvā pārthivāḥ sarve samīyus tatra bhārata
[वै]
इति स द्रुपदो राजा सर्वतः समघोषयत्
तच् छ्रुत्वा पार्थिवाः सर्वे समीयुस् तत्र भारत
13
ṛṣayaś ca mahātmānaḥ svayaṃvaradidṛkṣayā
duryodhana purogāś ca sakarṇāḥ kuravo nṛpa
ऋषयश् च महात्मानः स्वयंवरदिदृक्षया
दुर्योधन पुरोगाश् च सकर्णाः कुरवो नृप
14
brāhmaṇāś ca mahābhāgā deśebhyaḥ samupāgaman
te 'bhyarcitā rājagaṇā drupadena mahātmanā
ब्राह्मणाश् च महाभागा देशेभ्यः समुपागमन्
ते 'भ्यर्चिता राजगणा द्रुपदेन महात्मना
15
tataḥ paurajanāḥ sarve sāgaroddhūta niḥsvanāḥ
śiśumāra puraṃ prāpya nyaviśaṃs te ca pārthivāḥ
ततः पुरजनाः सर्वे सागरोद्धूत निःस्वनाः
शिशुमार पुरं प्राप्य न्यविशंस् ते च पार्थिवाः
16
prāguttareṇa nagarād bhūmibhāge same śubhe
samājavāṭaḥ śuśubhe bhavanaiḥ sarvatovṛtaḥ
प्रागुत्तरेण नगराद् भूमिभागे समे शुभे
समाजवाटः शुशुभे भवनैः सर्वतोवृतः
17
prākāraparikhopeto dvāratoraṇa maṇḍitaḥ
vitānena vicitreṇa sarvataḥ samavastṛtaḥ
प्राकारपरिखोपेतो द्वारतोरण मण्डितः
वितानेन विचित्रेण सर्वतः समवस्तृतः
18
tūryaughaśatasaṃkīrṇaḥ parārdhyāguru dhūpitaḥ
candanodakasiktaś ca mālyadāmaiś ca śobhitaḥ
तूर्युघशतसंकीर्णः परार्ध्यागुरु धूपितः
चन्दनोदकसिक्तश् च माल्यदामैश् च शोभितः
19
kailāsaśikharaprakhyair nabhastalavilekhibhiḥ
sarvataḥ saṃvṛtair naddhaḥ prāsādaiḥ sukṛtocchritaiḥ
कैलासशिखरप्रख्यैर् नभस्तलविलेखिभिः
सर्वतः संवृतैर् नद्धः प्रासादैः सुकृतोच्छ्रितैः
20
suvarṇajālasaṃvītair maṇikuṭṭima bhūṣitaiḥ
sukhārohaṇa sopānair mahāsanaparicchadaiḥ
सुवर्णजालसंवीतैर् मणिकुट्टिम भूषितैः
सुखारोहण सोपानैर् महासनपरिच्छदैः
21
agrāmyasamavacchannair agurūttamavāsitaiḥ
haṃsāccha varṇair bahubhir āyojanasugandhibhiḥ
अग्राम्यसमवच्छन्नैर् अगुरूत्तमवासितैः
हंसाच्छ वर्णैर् बहुभिर् आयोजनसुगन्धिभिः
22
asaṃbādha śatadvāraiḥ śayanāsanaśobhitaiḥ
bahudhātupinaddhāṅgair himavacchikharair iva
असंबाध शतद्वारैः शयनासनशोभितैः
बहुधातुपिनद्धाङ्गैर् हिमवच्छिखरैर् इव
23
tatra nānāprakāreṣu vimāneṣu svalaṃkṛtāḥ
spardhamānās tadānyonyaṃ niṣeduḥ sarvapārthivāḥ
तत्र नानाप्रकारेषु विमानेषु स्वलंकृताः
स्पर्धमानास् तदान्योन्यं निषेदुः सर्वपार्थिवाः
24
tatropaviṣṭān dadṛśur mahāsattvaparākramān
rājasiṃhān mahābhāgān kṛṣṇāguru vibhūṣitān
तत्रोपविष्टान् ददृशुर् महासत्त्वपराक्रमान्
राजसिंहान् महाभागान् कृष्णागुरु विभूषितान्
25
mahāprasādān brahmaṇyān svarāṣṭra parirakṣiṇaḥ
priyān sarvasya lokasya sukṛtaiḥ karmabhiḥ śubhaiḥ
महाप्रसादान् ब्रह्मण्यान् स्वराष्ट्र परिरक्षिणः
प्रियान् सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः
26
mañceṣu ca parārdhyeṣu paurajānapadā janāḥ
kṛṣṇā darśanatuṣṭy arthaṃ sarvataḥ samupāviśan
मञ्चेषु च परार्ध्येषु पुरजानपदा जनाः
कृष्णा दर्शनतुष्ट्य् अर्थं सर्वतः समुपाविशन्
27
brāhmaṇais te ca sahitāḥ pāṇḍavāḥ samupāviśan
ṛddhiṃ pāñcālarājasya paśyantas tām anuttamām
ब्राह्मणैस् ते च सहिताः पाण्डवाः समुपाविशन्
ऋद्धिं पाञ्चालराजस्य पश्यन्तस् ताम् अनुत्तमाम्
28
tataḥ samājo vavṛdhe sa rājan divasān bahūn
ratnapradāna bahulaḥ śobhito naṭanartakaiḥ
ततः समाजो ववृधे स राजन् दिवसान् बहून्
रत्नप्रदान बहुलः शोभितो नटनर्तकैः
29
vartamāne samāje tu ramaṇīye 'hni ṣoḍaśe
āplutāṅgī suvasanā sarvābharaṇabhūṣitā
वर्तमाने समाजे तु रमणीये 'ह्नि षोडशे
आप्लुताङ्गी सुवसना सर्वाभरणभूषिता
30
vīra kāṃsyam upādāya kāñcanaṃ samalaṃkṛtam
avatīrṇā tato raṅgaṃ draupadī bharatarṣabha
वीर कांस्यम् उपादाय काञ्चनं समलंकृतम्
अवतीर्णा ततो रङ्गं द्रुपदी भरतर्षभ
31
purohitaḥ somakānāṃ mantravid brāhmaṇaḥ śuciḥ
paristīrya juhāvāgnim ājyena vidhinā tadā
पुरोहितः सोमकानां मन्त्रविद् ब्राह्मणः शुचिः
परिस्तीर्य जुहावाग्निम् आज्येन विधिना तदा
32
sa tarpayitvā jvalanaṃ brāhmaṇān svasti vācya ca
vārayām āsa sarvāṇi vāditrāṇi samantataḥ
स तर्पयित्वा ज्वलनं ब्राह्मणान् स्वस्ति वाच्य च
वारयाम् आस सर्वाणि वादित्राणि समन्ततः
33
niḥśabde tu kṛte tasmin dhṛṣṭadyumno viśāṃ pate
raṅgamadhyagatas tatra meghagambhīrayā girā
vākyam uccair jagādedaṃ ślakṣṇam arthavad uttamam
निःशब्दे तु कृते तस्मिन् धृष्टद्युम्नो विशां पते
रङ्गमध्यगतस् तत्र मेघगम्भीरया गिरा
वाक्यम् उच्चैर् जगादेदं श्लक्ष्णम् अर्थवद् उत्तमम्
34
idaṃ dhanur lakṣyam ime ca bāṇāḥ; śṛṇvantu me pārthivāḥ sarva eva
yantrac chidreṇābhyatikramya lakṣyaṃ; samarpayadhvaṃ khagamair daśārdhaiḥ
इदं धनुर् लक्ष्यम् इमे च बाणाः; शृण्वन्तु मे पार्थिवाः सर्व एव
यन्त्रच् छिद्रेणाभ्यतिक्रम्य लक्ष्यं; समर्पयध्वं खगमैर् दशार्धैः
35
etat kartā karma suduṣkaraṃ; yaḥ kulena rūpeṇa balena yuktaḥ
tasyādya bhāryā bhaginī mameyaṃ; kṛṣṇā bhavitrī na mṛṣā bravīmi
एतत् कर्ता कर्म सुदुष्करं; यः कुलेन रूपेण बलेन युक्तः
तस्याद्य भार्या भगिनी ममेयं; कृष्णा भवित्री न मृषा ब्रवीमि