1
[vai]
tatas te naraśārdūlā bhrātaraḥ pañca pāṇḍavāḥ
prayayur draupadīṃ draṣṭuṃ taṃ ca devamahotsavam
[वै]
ततस् ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः
प्रययुर् द्रुपदीं द्रष्टुं तं च देवमहोत्सवम्
2
te prayātā naravyāghrā mātrā saha paraṃtapāḥ
brāhmaṇān dadṛśur mārge gacchataḥ sagaṇān bahūn
ते प्रयाता नरव्याघ्रा मात्रा सह परंतपाः
ब्राह्मणान् ददृशुर् मार्गे गच्छतः सगणान् बहून्
3
tān ūcur brāhmaṇā rājan pāṇḍavān brahmacāriṇaḥ
kva bhavanto gamiṣyanti uto vāgacchateti ha
तान् ऊचुर् ब्राह्मणा राजन् पाण्डवान् ब्रह्मचारिणः
क्व भवन्तो गमिष्यन्ति उतो वागच्छतेति ह
4
[y]
āgatān ekacakrāyāḥ sodaryān deva darśinaḥ
bhavanto hi vijānantu sahitān mātṛcāriṇaḥ
[य्]
आगतान् एकचक्रायाः सोदर्यान् देव दर्शिनः
भवन्तो हि विजानन्तु सहितान् मातृचारिणः
5
[brāhmaṇāh]
gacchatādyaiva pāñcālān drupadasya niveśanam
svayaṃvaro mahāṃs tatra bhavitā sumahādhanaḥ
[ब्राह्मणाह्]
गच्छताद्यैव पाञ्चालान् द्रुपदस्य निवेशनम्
स्वयंवरो महांस् तत्र भविता सुमहाधनः
6
ekasārthaṃ prayātāḥ smo vayam apy atra gāminaḥ
tatra hy adbhutasaṃkāśo bhavitā sumahotsavaḥ
एकसार्थं प्रयाताः स्मो वयम् अप्य् अत्र गामिनः
तत्र ह्य् अद्भुतसंकाशो भविता सुमहोत्सवः
7
yajñasenasya duhitā drupadasya mahātmanaḥ
vedīmadhyāt samutpannā padmapatra nibhekṣaṇā
यज्ञसेनस्य दुहिता द्रुपदस्य महात्मनः
वेदीमध्यात् समुत्पन्ना पद्मपत्र निभेक्षणा
8
darśanīyānavadyāṅgī sukumārī manasvinī
dhṛṣṭadyumnasya bhaginī droṇa śatroḥ pratāpinaḥ
दर्शनीयानवद्याङ्गी सुकुमारी मनस्विनी
धृष्टद्युम्नस्य भगिनी द्रोण शत्रोः प्रतापिनः
9
yo jātaḥ kavacī khaḍgī saśaraḥ saśarāsanaḥ
susamiddhe mahābāhuḥ pāvake pāvakaprabhaḥ
यो जातः कवची खड्गी सशरः सशरासनः
सुसमिद्धे महाबाहुः पावके पावकप्रभः
10
svasā tasyānavadyāṅgī draupadī tanumadhyamā
nīlotpalasamo gandho yasyāḥ krośāt pravāyati
स्वसा तस्यानवद्याङ्गी द्रुपदी तनुमध्यमा
नीलोत्पलसमो गन्धो यस्याः क्रोशात् प्रवायति
11
tāṃ yajñasenasya sutāṃ svayaṃvarakṛtakṣaṇām
gacchāmahe vayaṃ draṣṭuṃ taṃ ca devamahotsavam
तां यज्ञसेनस्य सुतां स्वयंवरकृतक्षणाम्
गच्छामहे वयं द्रष्टुं तं च देवमहोत्सवम्
12
rājāno rājaputrāś ca yajvāno bhūridakṣiṇāḥ
svādhyāyavantaḥ śucayo mahātmāno yatavratāḥ
राजानो राजपुत्राश् च यज्वानो भूरिदक्षिणाः
स्वाध्यायवन्तः शुचयो महात्मानो यतव्रताः
13
taruṇā darśanīyāś ca nānādeśasamāgatāḥ
mahārathāḥ kṛtāstrāś ca samupaiṣyanti bhūmipāḥ
तरुणा दर्शनीयाश् च नानादेशसमागताः
महारथाः कृतास्त्राश् च समुपैष्यन्ति भूमिपाः
14
te tatra vividhān dāyān vijayārthaṃ nareśvarāḥ
pradāsyanti dhanaṃ gāś ca bhakṣyaṃ bhojyaṃ ca sarvaśaḥ
ते तत्र विविधान् दायान् विजयार्थं नरेश्वराः
प्रदास्यन्ति धनं गाश् च भक्ष्यं भोज्यं च सर्वशः
15
pratigṛhya ca tat sarvaṃ dṛṣṭvā caiva svayaṃvaram
anubhūyotsavaṃ caiva gamiṣyāmo yathepsitam
प्रतिगृह्य च तत् सर्वं दृष्ट्वा चैव स्वयंवरम्
अनुभूयोत्सवं चैव गमिष्यामो यथेप्सितम्
16
naṭā vaitālikāś caiva nartakāḥ sūtamāgadhāḥ
niyodhakāś ca deśebhyaḥ sameṣyanti mahābalāḥ
नटा वैतालिकाश् चैव नर्तकाः सूतमागधाः
नियोधकाश् च देशेभ्यः समेष्यन्ति महाबलाः
17
evaṃ kautūhalaṃ kṛtvā dṛṣṭvā ca pratigṛhya ca
sahāsmābhir mahātmānaḥ punaḥ pratinivartsyatha
एवं कुतूहलं कृत्वा दृष्ट्वा च प्रतिगृह्य च
सहास्माभिर् महात्मानः पुनः प्रतिनिवर्त्स्यथ
18
darśanīyāṃś ca vaḥ sarvān devarūpān avasthitān
samīkṣya kṛṣṇā varayet saṃgatyānyatamaṃ varam
दर्शनीयांश् च वः सर्वान् देवरूपान् अवस्थितान्
समीक्ष्य कृष्णा वरयेत् संगत्यान्यतमं वरम्
19
ayaṃ bhrātā tava śrīmān darśanīyo mahābhujaḥ
niyudhyamāno vijayet saṃgatyā draviṇaṃ bahu
अयं भ्राता तव श्रीमान् दर्शनीयो महाभुजः
नियुध्यमानो विजयेत् संगत्या द्रविणं बहु