1
[ārj]
asmākam anurūpo vai yaḥ syād gandharva vedavit
purohitas tam ācakṣva sarvaṃ hi viditaṃ tava
[ार्ज्]
अस्माकम् अनुरूपो वै यः स्याद् गन्धर्व वेदवित्
पुरोहितस् तम् आचक्ष्व सर्वं हि विदितं तव
2
[g]
yavīyān devalasyaiṣa vane bhrātā tapasyati
dhaumya utkocake tīrthe taṃ vṛṇudhvaṃ yadīcchatha
[ग्]
यवीयान् देवलस्यैष वने भ्राता तपस्यति
धुम्य उत्कोचके तीर्थे तं वृणुध्वं यदीच्छथ
3
[vai]
tato 'rjuno 'stram āgneyaṃ pradadau tad yathāvidhi
gandharvāya tadā prīto vacanaṃ cedam abravīt
[वै]
ततो 'र्जुनो 'स्त्रम् आग्नेयं प्रददु तद् यथाविधि
गन्धर्वाय तदा प्रीतो वचनं चेदम् अब्रवीत्
4
tvayy eva tāvat tiṣṭhantu hayā gandharvasattama
karmakāle grahīṣyāmi svasti te 'sv iti cābravīt
त्वय्य् एव तावत् तिष्ठन्तु हया गन्धर्वसत्तम
कर्मकाले ग्रहीष्यामि स्वस्ति ते 'स्व् इति चाब्रवीत्
5
te 'nyonyam abhisaṃpūjya gandharvaḥ pāṇḍavāś ca ha
ramyād bhāgī rathī kacchād yathākāmaṃ pratasthire
ते 'न्योन्यम् अभिसंपूज्य गन्धर्वः पाण्डवाश् च ह
रम्याद् भागी रथी कच्छाद् यथाकामं प्रतस्थिरे
6
tata utkocanaṃ tīrthaṃ gatvā dhaumyāśramaṃ tu te
taṃ vavruḥ pāṇḍavā dhaumyaṃ paurohityāya bhārata
तत उत्कोचनं तीर्थं गत्वा धुम्याश्रमं तु ते
तं वव्रुः पाण्डवा धुम्यं पुरोहित्याय भारत
7
tān dhaumyaḥ pratijagrāha sarvavedavidāṃ varaḥ
pādyena phalamūlena paurohityena caiva ha
तान् धुम्यः प्रतिजग्राह सर्ववेदविदां वरः
पाद्येन फलमूलेन पुरोहित्येन चैव ह
8
te tadāśaṃsire labdhāṃ śriyaṃ rājyaṃ ca pāṇḍavāḥ
taṃ brāhmaṇaṃ puraskṛtya pāñcālyāś ca svayaṃvaram
ते तदाशंसिरे लब्धां श्रियं राज्यं च पाण्डवाः
तं ब्राह्मणं पुरस्कृत्य पाञ्चाल्याश् च स्वयंवरम्
9
mātṛṣaṣṭhās tu te tena guruṇā saṃgatās tadā
nāthavantam ivātmānaṃ menire bharatarṣabhāḥ
मातृषष्ठास् तु ते तेन गुरुणा संगतास् तदा
नाथवन्तम् इवात्मानं मेनिरे भरतर्षभाः
10
sa hi vedārtha tattvajñas teṣāṃ gurur udāradhīḥ
tena dharmavidā pārthā yājyāḥ sarvavidā kṛtāḥ
स हि वेदार्थ तत्त्वज्ञस् तेषां गुरुर् उदारधीः
तेन धर्मविदा पार्था याज्याः सर्वविदा कृताः
11
vīrāṃs tu sa hi tān mene prāptarājyān svadharmataḥ
buddhivīryabalotsāhair yuktān devān ivāparān
वीरांस् तु स हि तान् मेने प्राप्तराज्यान् स्वधर्मतः
बुद्धिवीर्यबलोत्साहैर् युक्तान् देवान् इवापरान्