1
[ārj]
rājñā kalmāṣapādena gurau brahmavidāṃ vare
kāraṇaṃ kiṃ puraskṛtya bhāryā vai saṃniyojitā
[ार्ज्]
राज्ञा कल्माषपादेन गुरु ब्रह्मविदां वरे
कारणं किं पुरस्कृत्य भार्या वै संनियोजिता
2
jānatā ca paraṃ dharmaṃ lokyaṃ tena mahātmanā
agamyāgamanaṃ kasmād vasiṣṭhena mahātmanā
kṛtaṃ tena purā sarvaṃ vaktum arhasi pṛcchataḥ
जानता च परं धर्मं लोक्यं तेन महात्मना
अगम्यागमनं कस्माद् वसिष्ठेन महात्मना
कृतं तेन पुरा सर्वं वक्तुम् अर्हसि पृच्छतः
3
[g]
dhanaṃjaya nibodhedaṃ yan māṃ tvaṃ paripṛcchasi
vasiṣṭhaṃ prati durdharṣaṃ tathāmitra sahaṃ nṛpam
[ग्]
धनंजय निबोधेदं यन् मां त्वं परिपृच्छसि
वसिष्ठं प्रति दुर्धर्षं तथामित्र सहं नृपम्
4
kathitaṃ te mayā pūrvaṃ yathā śaptaḥ sa pārthivaḥ
śaktinā bharataśreṣṭha vāsiṣṭhena mahātmanā
कथितं ते मया पूर्वं यथा शप्तः स पार्थिवः
शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना
5
sa tu śāpavaśaṃ prāptaḥ krodhaparyākulekṣaṇaḥ
nirjagāma purād rājā saha dāraḥ paraṃtapaḥ
स तु शापवशं प्राप्तः क्रोधपर्याकुलेक्षणः
निर्जगाम पुराद् राजा सह दारः परंतपः
6
araṇyaṃ nirjanaṃ gatvā sadāraḥ paricakrame
nānāmṛgagaṇākīrṇaṃ nānā sattvasamākulam
अरण्यं निर्जनं गत्वा सदारः परिचक्रमे
नानामृगगणाकीर्णं नाना सत्त्वसमाकुलम्
7
nānāgulmalatācchannaṃ nānādrumasamāvṛtam
araṇyaṃ ghorasaṃnādaṃ śāpagrastaḥ paribhraman
नानागुल्मलताच्छन्नं नानाद्रुमसमावृतम्
अरण्यं घोरसंनादं शापग्रस्तः परिभ्रमन्
8
sa kadā cit kṣudhāviṣṭo mṛgayan bhakṣam ātmanaḥ
dadarśa suparikliṣṭaḥ kasmiṃś cid vananirjhare
brāhmaṇīṃ brāhmaṇaṃ caiva maithunāyopasaṃgatau
स कदा चित् क्षुधाविष्टो मृगयन् भक्षम् आत्मनः
ददर्श सुपरिक्लिष्टः कस्मिंश् चिद् वननिर्झरे
ब्राह्मणीं ब्राह्मणं चैव मैथुनायोपसंगतु
9
tau samīkṣya tu vitrastāv akṛtārthau pradhāvitau
tayoś ca dravator vipraṃ jagṛhe nṛpatir balāt
तु समीक्ष्य तु वित्रस्ताव् अकृतार्थु प्रधावितु
तयोश् च द्रवतोर् विप्रं जगृहे नृपतिर् बलात्
10
dṛṣṭvā gṛhītaṃ bhartāram atha brāhmaṇy abhāṣata
śṛṇu rājan vaco mahyaṃ yat tvāṃ vakṣyāmi suvrata
दृष्ट्वा गृहीतं भर्तारम् अथ ब्राह्मण्य् अभाषत
शृणु राजन् वचो मह्यं यत् त्वां वक्ष्यामि सुव्रत
11
ādityavaṃśaprabhavas tvaṃ hi lokapariśrutaḥ
apramattaḥ sthito dharme guruśuśrūṣaṇe rataḥ
आदित्यवंशप्रभवस् त्वं हि लोकपरिश्रुतः
अप्रमत्तः स्थितो धर्मे गुरुशुश्रूषणे रतः
12
śāpaṃ prāpto 'si durdharṣe na pāpaṃ kartum arhasi
ṛtukāle tu saṃprāpte bhartrāsmy adya samāgatā
शापं प्राप्तो 'सि दुर्धर्षे न पापं कर्तुम् अर्हसि
ऋतुकाले तु संप्राप्ते भर्त्रास्म्य् अद्य समागता
13
akṛtārthā hy ahaṃ bhartrā prasavārthaś ca me mahān
prasīda nṛpatiśreṣṭha bhartā me 'yaṃ visṛjyatām
अकृतार्था ह्य् अहं भर्त्रा प्रसवार्थश् च मे महान्
प्रसीद नृपतिश्रेष्ठ भर्ता मे 'यं विसृज्यताम्
14
evaṃ vikrośamānāyās tasyāḥ sa sunṛśaṃsakṛt
bhartāraṃ bhakṣayām āsa vyāghor mṛgam ivepsitam
एवं विक्रोशमानायास् तस्याः स सुनृशंसकृत्
भर्तारं भक्षयाम् आस व्याघोर् मृगम् इवेप्सितम्
15
tasyāḥ krodhābhibhūtāyā yad aśrunyapatad bhuvi
so 'gniḥ samabhavad dīptas taṃ ca deśaṃ vyadīpayat
तस्याः क्रोधाभिभूताया यद् अश्रुन्यपतद् भुवि
सो 'ग्निः समभवद् दीप्तस् तं च देशं व्यदीपयत्
16
tataḥ sā śokasaṃtaptā bhartṛvyasanaduḥkhitā
kalmāṣapādaṃ rājarṣim aśapad brāhmaṇī ruṣā
ततः सा शोकसंतप्ता भर्तृव्यसनदुःखिता
कल्माषपादं राजर्षिम् अशपद् ब्राह्मणी रुषा
17
yasmān mamākṛtārthāyās tvayā kṣudranṛśaṃsavat
prekṣantyā bhakṣito me 'dya prabhur bhartā mahāyaśāḥ
यस्मान् ममाकृतार्थायास् त्वया क्षुद्रनृशंसवत्
प्रेक्षन्त्या भक्षितो मे 'द्य प्रभुर् भर्ता महायशाः
18
tasmāt tvam api durbuddhe mac chāpaparivikṣataḥ
patnīm ṛtāv anuprāpya sadyas tyakṣyasi jīvitam
तस्मात् त्वम् अपि दुर्बुद्धे मच् छापपरिविक्षतः
पत्नीम् ऋताव् अनुप्राप्य सद्यस् त्यक्ष्यसि जीवितम्
19
yasya carṣer vasiṣṭhasya tvayā putrā vināśitāḥ
tena saṃgamya te bhāryā tanayaṃ janayiṣyati
sa te vaṃśakaraḥ putro bhaviṣyati nṛpādhama
यस्य चर्षेर् वसिष्ठस्य त्वया पुत्रा विनाशिताः
तेन संगम्य ते भार्या तनयं जनयिष्यति
स ते वंशकरः पुत्रो भविष्यति नृपाधम
20
evaṃ śaptvā tu rājānaṃ sā tam āṅgirasī śubhā
tasyaiva saṃnidhau dīptaṃ praviveśa hutāśanam
एवं शप्त्वा तु राजानं सा तम् आङ्गिरसी शुभा
तस्यैव संनिधु दीप्तं प्रविवेश हुताशनम्
21
vasiṣṭhaś ca mahābhāgaḥ sarvam etad apaśyata
jñānayogena mahatā tapasā ca paraṃtapa
वसिष्ठश् च महाभागः सर्वम् एतद् अपश्यत
ज्ञानयोगेन महता तपसा च परंतप
22
muktaśāpaś ca rājarṣiḥ kālena mahatā tataḥ
ṛtukāle 'bhipatito madayantyā nivāritaḥ
मुक्तशापश् च राजर्षिः कालेन महता ततः
ऋतुकाले 'भिपतितो मदयन्त्या निवारितः
23
na hi sasmāra nṛpatis taṃ śāpaṃ śāpamohitaḥ
devyāḥ so 'tha vacaḥ śrutvā sa tasyā nṛpasattamaḥ
taṃ ca śāpam anusmṛtya paryatapyad bhṛśaṃ tadā
न हि सस्मार नृपतिस् तं शापं शापमोहितः
देव्याः सो 'थ वचः श्रुत्वा स तस्या नृपसत्तमः
तं च शापम् अनुस्मृत्य पर्यतप्यद् भृशं तदा