1
[g]
evam uktaḥ sa viprarṣir vasiṣṭhena mahātmanā
nyayacchad ātmanaḥ kopaṃ sarvalokaparābhavāt
[ग्]
एवम् उक्तः स विप्रर्षिर् वसिष्ठेन महात्मना
न्ययच्छद् आत्मनः कोपं सर्वलोकपराभवात्
2
īje ca sa mahātejāḥ sarvavedavidāṃ varaḥ
ṛṣī rākṣasa satreṇa śākteyo 'tha parāśaraḥ
ईजे च स महातेजाः सर्ववेदविदां वरः
ऋषी राक्षस सत्रेण शाक्तेयो 'थ पराशरः
3
tato vṛddhāṃś ca bālāṃś ca rākṣasān sa mahāmuniḥ
dadāha vitate yajñe śakter vadham anusmaran
ततो वृद्धांश् च बालांश् च राक्षसान् स महामुनिः
ददाह वितते यज्ञे शक्तेर् वधम् अनुस्मरन्
4
na hi taṃ vārayām āsa vasiṣṭho rakṣasāṃ vadhāt
dvitīyām asya mā bhāṅkṣaṃ pratijām iti niścayāt
न हि तं वारयाम् आस वसिष्ठो रक्षसां वधात्
द्वितीयाम् अस्य मा भाङ्क्षं प्रतिजाम् इति निश्चयात्
5
trayāṇāṃ pāvakānāṃ sa satre tasmin mahāmuniḥ
āsīt purastād dīptānāṃ caturtha iva pāvakaḥ
त्रयाणां पावकानां स सत्रे तस्मिन् महामुनिः
आसीत् पुरस्ताद् दीप्तानां चतुर्थ इव पावकः
6
tena yajñena śubhreṇa hūyamānena yuktitaḥ
tad vidīpitam ākāśaṃ sūryeṇeva ghanātyaye
तेन यज्ञेन शुभ्रेण हूयमानेन युक्तितः
तद् विदीपितम् आकाशं सूर्येणेव घनात्यये
7
taṃ vasiṣṭhādayaḥ sarve munayas tatra menire
tejasā divi dīpyantaṃ dvitīyam iva bhāskaram
तं वसिष्ठादयः सर्वे मुनयस् तत्र मेनिरे
तेजसा दिवि दीप्यन्तं द्वितीयम् इव भास्करम्
8
tataḥ paramaduṣprāpam anyair ṛṣir udāradhīḥ
samāpipayiṣuḥ satraṃ tam atriḥ samupāgamat
ततः परमदुष्प्रापम् अन्यैर् ऋषिर् उदारधीः
समापिपयिषुः सत्रं तम् अत्रिः समुपागमत्
9
tathā pulastyaḥ pulahaḥ kratuś caiva mahākratum
upājagmur amitraghna rakṣasāṃ jīvitepsayā
तथा पुलस्त्यः पुलहः क्रतुश् चैव महाक्रतुम्
उपाजग्मुर् अमित्रघ्न रक्षसां जीवितेप्सया
10
pulastyas tu vadhāt teṣāṃ rakṣasāṃ bharatarṣabha
uvācedaṃ vacaḥ pārtha parāśaram ariṃdamam
पुलस्त्यस् तु वधात् तेषां रक्षसां भरतर्षभ
उवाचेदं वचः पार्थ पराशरम् अरिंदमम्
11
kac cit tātāpavighnaṃ te kac cin nandasi putraka
ajānatām adoṣāṇāṃ sarveṣāṃ rakṣasāṃ vadhāt
कच् चित् तातापविघ्नं ते कच् चिन् नन्दसि पुत्रक
अजानताम् अदोषाणां सर्वेषां रक्षसां वधात्
12
prajocchedam imaṃ mahyaṃ sarvaṃ somapa sattama
adharmiṣṭhaṃ variṣṭhaḥ san kuruṣe tvaṃ parāśara
rājā kalmāṣapādaś ca divam āroḍhum icchati
प्रजोच्छेदम् इमं मह्यं सर्वं सोमप सत्तम
अधर्मिष्ठं वरिष्ठः सन् कुरुषे त्वं पराशर
राजा कल्माषपादश् च दिवम् आरोढुम् इच्छति
13
ye ca śaktyavarāḥ putrā vasiṣṭhasya mahāmuneḥ
te ca sarve mudā yuktā modante sahitāḥ suraiḥ
sarvam etad vasiṣṭhasya viditaṃ vai mahāmune
ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुनेः
ते च सर्वे मुदा युक्ता मोदन्ते सहिताः सुरैः
सर्वम् एतद् वसिष्ठस्य विदितं वै महामुने
14
rakṣasāṃ ca samuccheda eṣa tāta tapasvinām
nimittabhūtas tvaṃ cātra kratau vāsiṣṭhanandana
sa satraṃ muñca bhadraṃ te samāptam idam astu te
रक्षसां च समुच्छेद एष तात तपस्विनाम्
निमित्तभूतस् त्वं चात्र क्रतु वासिष्ठनन्दन
स सत्रं मुञ्च भद्रं ते समाप्तम् इदम् अस्तु ते
15
evam uktaḥ pulastyena vasiṣṭhena ca dhīmatā
tadā samāpayām āsa satraṃ śāktiḥ parāśaraḥ
एवम् उक्तः पुलस्त्येन वसिष्ठेन च धीमता
तदा समापयाम् आस सत्रं शाक्तिः पराशरः
16
sarvarākṣasa satrāya saṃbhṛtaṃ pāvakaṃ muniḥ
uttare himavatpārśve utsasarja mahāvane
सर्वराक्षस सत्राय संभृतं पावकं मुनिः
उत्तरे हिमवत्पार्श्वे उत्ससर्ज महावने