1
[āurva]
uktavān asmi yāṃ krodhāt pratijñāṃ pitaras tadā
sarvalokavināśāya na sā me vitathā bhavet
[ाुर्व]
उक्तवान् अस्मि यां क्रोधात् प्रतिज्ञां पितरस् तदा
सर्वलोकविनाशाय न सा मे वितथा भवेत्
2
vṛthā roṣā pratijño hi nāhaṃ jīvitum utsahe
anistīrṇo hi māṃ roṣo dahed agnir ivāraṇim
वृथा रोषा प्रतिज्ञो हि नाहं जीवितुम् उत्सहे
अनिस्तीर्णो हि मां रोषो दहेद् अग्निर् इवारणिम्
3
yo hi kāraṇataḥ krodhaṃ saṃjātaṃ kṣantum arhati
nālaṃ sa manujaḥ samyak trivargaṃ parirakṣitum
यो हि कारणतः क्रोधं संजातं क्षन्तुम् अर्हति
नालं स मनुजः सम्यक् त्रिवर्गं परिरक्षितुम्
4
aśiṣṭānāṃ niyantā hi śiṣṭānāṃ parirakṣatā
sthāne roṣaḥ prayuktaḥ syān nṛpaiḥ svargajigīṣubhiḥ
अशिष्टानां नियन्ता हि शिष्टानां परिरक्षता
स्थाने रोषः प्रयुक्तः स्यान् नृपैः स्वर्गजिगीषुभिः
5
aśrauṣam aham ūrustho garbhaśayyā gatas tadā
ārāvaṃ mātṛvargasya bhṛgūṇāṃ kṣatriyair vadhe
अश्रुषम् अहम् ऊरुस्थो गर्भशय्या गतस् तदा
आरावं मातृवर्गस्य भृगूणां क्षत्रियैर् वधे
6
sāmarair hi yadā lokair bhṛgūṇāṃ kṣatriyādhamaiḥ
āgarbhotsādanaṃ kṣāntaṃ tadā māṃ manyur āviṣat
सामरैर् हि यदा लोकैर् भृगूणां क्षत्रियाधमैः
आगर्भोत्सादनं क्षान्तं तदा मां मन्युर् आविषत्
7
āpūrṇa kośāḥ kila me mātaraḥ pitaras tathā
bhayāt sarveṣu lokeṣu nādhijagmuḥ parāyaṇam
आपूर्ण कोशाः किल मे मातरः पितरस् तथा
भयात् सर्वेषु लोकेषु नाधिजग्मुः परायणम्
8
tān bhṛgūṇāṃ tadā dārān kaś cin nābhyavapadyata
yadā tadā dadhāreyam ūruṇaikena māṃ śubhā
तान् भृगूणां तदा दारान् कश् चिन् नाभ्यवपद्यत
यदा तदा दधारेयम् ऊरुणैकेन मां शुभा
9
pratiṣeddhā hi pāpasya yadā lokeṣu vidyate
tadā sarveṣu lokeṣu pāpakṛn nopapadyate
प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते
तदा सर्वेषु लोकेषु पापकृन् नोपपद्यते
10
yadā tu pratiṣeddhāraṃ pāpo na labhate kva cit
tiṣṭhanti bahavo loke tadā pāpeṣu karmasu
यदा तु प्रतिषेद्धारं पापो न लभते क्व चित्
तिष्ठन्ति बहवो लोके तदा पापेषु कर्मसु
11
jānann api ca yan pāpaṃ śaktimān na niyacchati
īśaḥ san so 'pi tenaiva karmaṇā saṃprayujyate
जानन्न् अपि च यन् पापं शक्तिमान् न नियच्छति
ईशः सन् सो 'पि तेनैव कर्मणा संप्रयुज्यते
12
rājabhiś ceśvaraiś caiva yadi vai pitaro mama
śaktair na śakitā trātum iṣṭaṃ matveha jīvitum
राजभिश् चेश्वरैश् चैव यदि वै पितरो मम
शक्तैर् न शकिता त्रातुम् इष्टं मत्वेह जीवितुम्
13
ata eṣām ahaṃ kruddho lokānām īśvaro 'dya san
bhavatāṃ tu vaco nāham alaṃ samativartitum
अत एषाम् अहं क्रुद्धो लोकानाम् ईश्वरो 'द्य सन्
भवतां तु वचो नाहम् अलं समतिवर्तितुम्
14
mama cāpi bhaved etad īśvarasya sato mahat
upekṣamāṇasya punar lokānāṃ kilbiṣād bhayam
मम चापि भवेद् एतद् ईश्वरस्य सतो महत्
उपेक्षमाणस्य पुनर् लोकानां किल्बिषाद् भयम्
15
yaś cāyaṃ manyujo me 'gnir lokān ādātum iccchati
dahed eṣa ca mām eva nigṛhītaḥ svatejasā
यश् चायं मन्युजो मे 'ग्निर् लोकान् आदातुम् इच्च्छति
दहेद् एष च माम् एव निगृहीतः स्वतेजसा
16
bhavatāṃ ca vijānāmi sarvalokahitepsutām
tasmād vidadhvaṃ yac chreyo lokānāṃ mama ceśvarāḥ
भवतां च विजानामि सर्वलोकहितेप्सुताम्
तस्माद् विदध्वं यच् छ्रेयो लोकानां मम चेश्वराः
17
[pitarah]
ya eṣa manyujas te 'gnir lokān ādātum icchati
apsu taṃ muñca bhadraṃ te lokā hy apsu pratiṣṭhitāḥ
[पितरह्]
य एष मन्युजस् ते 'ग्निर् लोकान् आदातुम् इच्छति
अप्सु तं मुञ्च भद्रं ते लोका ह्य् अप्सु प्रतिष्ठिताः
18
āpo mayāḥ sarvarasāḥ sarvam āpo mayaṃ jagat
tasmād apsu vimuñcemaṃ krodhāgniṃ dvijasattama
आपो मयाः सर्वरसाः सर्वम् आपो मयं जगत्
तस्माद् अप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम
19
ayaṃ tiṣṭhatu te vipra yadīcchasi mahodadhau
manyujo 'gnir dahann āpo lokā hy āpo mayāḥ smṛtāḥ
अयं तिष्ठतु ते विप्र यदीच्छसि महोदधु
मन्युजो 'ग्निर् दहन्न् आपो लोका ह्य् आपो मयाः स्मृताः
20
evaṃ pratijñāṃ satyeyaṃ tavānagha bhaviṣyati
na caiva sāmarā lokā gamiṣyanti parābhavam
एवं प्रतिज्ञां सत्येयं तवानघ भविष्यति
न चैव सामरा लोका गमिष्यन्ति पराभवम्
21
[vas]
tatas taṃ krodhajaṃ tāta aurvo 'gniṃ varuṇālaye
utsasarga sa caivāpa upayuṅkte mahodadhau
[वस्]
ततस् तं क्रोधजं तात अुर्वो 'ग्निं वरुणालये
उत्ससर्ग स चैवाप उपयुङ्क्ते महोदधु
22
mahad dhaya śiro bhūtvā yat tad vedavido viduḥ
tam aṅgim udgiran vaktrāt pibaty āpo mahodadhau
महद् धय शिरो भूत्वा यत् तद् वेदविदो विदुः
तम् अङ्गिम् उद्गिरन् वक्त्रात् पिबत्य् आपो महोदधु