1
[brāhmaṇī]
nāhaṃ gṛhṇāmi vas tāta dṛṣṭīr nāsti ruṣānvitā
ayaṃ tu bhargavo nūnam ūrujaḥ kupito 'dya vaḥ
[ब्राह्मणी]
नाहं गृह्णामि वस् तात दृष्टीर् नास्ति रुषान्विता
अयं तु भर्गवो नूनम् ऊरुजः कुपितो 'द्य वः
2
tena cakṣūṃṣi vas tāta nūnaṃ kopān mahātmanā
smaratā nihatān bandhūn ādattāni na saṃśayaḥ
तेन चक्षूंषि वस् तात नूनं कोपान् महात्मना
स्मरता निहतान् बन्धून् आदत्तानि न संशयः
3
garbhān api yadā yūyaṃ bhṛgūṇāṃ ghnata putrakāḥ
tadāyam ūruṇā garbho mayā varṣaśataṃ dhṛtaḥ
गर्भान् अपि यदा यूयं भृगूणां घ्नत पुत्रकाः
तदायम् ऊरुणा गर्भो मया वर्षशतं धृतः
4
ṣaḍaṅgaś cākhilo veda imaṃ garbhastham eva hi
viveśa bhṛguvaṃśasya bhūyaḥ priyacikīrṣayā
षडङ्गश् चाखिलो वेद इमं गर्भस्थम् एव हि
विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया
5
so 'yaṃ pitṛvadhān nūnaṃ krodhād vo hantum icchati
tejasā yasya divyena cakṣūṃṣi muṣitāni vaḥ
सो 'यं पितृवधान् नूनं क्रोधाद् वो हन्तुम् इच्छति
तेजसा यस्य दिव्येन चक्षूंषि मुषितानि वः
6
tam imaṃ tāta yācadhvam aurvaṃ mama sutottamam
ayaṃ vaḥ praṇipātena tuṣṭo dṛṣṭīr vimokṣyati
तम् इमं तात याचध्वम् अुर्वं मम सुतोत्तमम्
अयं वः प्रणिपातेन तुष्टो दृष्टीर् विमोक्ष्यति
7
[g]
evam uktās tataḥ sarve rājānas te tam ūrujam
ūcuḥ prasīdeti tadā prasādaṃ ca cakāra saḥ
[ग्]
एवम् उक्तास् ततः सर्वे राजानस् ते तम् ऊरुजम्
ऊचुः प्रसीदेति तदा प्रसादं च चकार सः
8
anenaiva ca vikhyāto nāmnā lokeṣu sattamaḥ
sa aurva iti viprarṣir ūruṃ bhittvā vyajāyata
अनेनैव च विख्यातो नाम्ना लोकेषु सत्तमः
स अुर्व इति विप्रर्षिर् ऊरुं भित्त्वा व्यजायत
9
cakṣūṃṣi pratilabhyātha pratijjagmus tato nṛpāḥ
bhārgavas tu munir mene sarvalokaparābhavam
चक्षूंषि प्रतिलभ्याथ प्रतिज्जग्मुस् ततो नृपाः
भार्गवस् तु मुनिर् मेने सर्वलोकपराभवम्
10
sacakre tāta lokānāṃ vināśāya mahāmanāḥ
sarveṣām eva kārtsnyena manaḥ pravaṇam ātmanaḥ
सचक्रे तात लोकानां विनाशाय महामनाः
सर्वेषाम् एव कार्त्स्न्येन मनः प्रवणम् आत्मनः
11
icchann apacitiṃ kartuṃ bhṛgūṇāṃ bhṛgusattamaḥ
sarvalokavināśāya tapasā mahataidhitaḥ
इच्छन्न् अपचितिं कर्तुं भृगूणां भृगुसत्तमः
सर्वलोकविनाशाय तपसा महतैधितः
12
tāpayām āsa lokān sa sadevāsuramānuṣān
tapasogreṇa mahatā nandayiṣyan pitāmahān
तापयाम् आस लोकान् स सदेवासुरमानुषान्
तपसोग्रेण महता नन्दयिष्यन् पितामहान्
13
tatas taṃ pitaras tāta vijñāya bhṛgusattamam
pitṛlokād upāgamya sarva ūcur idaṃ vacaḥ
ततस् तं पितरस् तात विज्ञाय भृगुसत्तमम्
पितृलोकाद् उपागम्य सर्व ऊचुर् इदं वचः
14
aurva dṛṣṭaḥ prabhāvas te tapasograsya putraka
prasādaṃ kuru lokānāṃ niyaccha krodham ātmanaḥ
अुर्व दृष्टः प्रभावस् ते तपसोग्रस्य पुत्रक
प्रसादं कुरु लोकानां नियच्छ क्रोधम् आत्मनः
15
nānīśair hi tadā tāta bhṛgubhir bhāvitātmabhiḥ
vadho 'bhyupekṣitaḥ sarvaiḥ kṣatriyāṇāṃ vihiṃsatām
नानीशैर् हि तदा तात भृगुभिर् भावितात्मभिः
वधो 'भ्युपेक्षितः सर्वैः क्षत्रियाणां विहिंसताम्
16
āyuṣā hi prakṛṣṭena yadā naḥ kheda āviśat
tadāsmābhir vadhas tāta kṣatriyair īpsitaḥ svayam
आयुषा हि प्रकृष्टेन यदा नः खेद आविशत्
तदास्माभिर् वधस् तात क्षत्रियैर् ईप्सितः स्वयम्
17
nikhātaṃ tad dhi vai vittaṃ kena cid bhṛguveśmani
vairāyaiva tadā nyastaṃ kṣatriyān kopayiṣṇubhiḥ
kiṃ hi vittena naḥ kāryaṃ svargepsūnāṃ dvijarṣabha
निखातं तद् धि वै वित्तं केन चिद् भृगुवेश्मनि
वैरायैव तदा न्यस्तं क्षत्रियान् कोपयिष्णुभिः
किं हि वित्तेन नः कार्यं स्वर्गेप्सूनां द्विजर्षभ
18
yadā tu mṛtyur ādātuṃ na naḥ śaknoti sarvaśaḥ
tadāsmābhir ayaṃ dṛṣṭa upāyas tāta saṃmataḥ
यदा तु मृत्युर् आदातुं न नः शक्नोति सर्वशः
तदास्माभिर् अयं दृष्ट उपायस् तात संमतः
19
ātmahā ca pumāṃs tāta na lokāṁl labhate śubhān
tato 'smābhiḥ samīkṣyaivaṃ nātmanātmā vināśitaḥ
आत्महा च पुमांस् तात न लोकाṁल् लभते शुभान्
ततो 'स्माभिः समीक्ष्यैवं नात्मनात्मा विनाशितः
20
na caitan naḥ priyaṃ tāta yad idaṃ kartum icchasi
niyacchedaṃ manaḥ pāpāt sarvalokaparābhavāt
न चैतन् नः प्रियं तात यद् इदं कर्तुम् इच्छसि
नियच्छेदं मनः पापात् सर्वलोकपराभवात्