1
[s]
athāvaraṇa mukhyāni nānāpraharaṇāni ca
pragṛhyābhyadravan devān sahitā daityadānavāḥ
[स्]
अथावरण मुख्यानि नानाप्रहरणानि च
प्रगृह्याभ्यद्रवन् देवान् सहिता दैत्यदानवाः
2
tatas tad amṛtaṃ devo viṣṇur ādāya vīryavān
jahāra dānavendrebhyo nareṇa sahitaḥ prabhuḥ
ततस् तद् अमृतं देवो विष्णुर् आदाय वीर्यवान्
जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः
3
tato devagaṇāḥ sarve papus tad amṛtaṃ tadā
viṣṇoḥ sakāśāt saṃprāpya saṃbhrame tumule sati
ततो देवगणाः सर्वे पपुस् तद् अमृतं तदा
विष्णोः सकाशात् संप्राप्य संभ्रमे तुमुले सति
4
tataḥ pibatsu tat kālaṃ deveṣv amṛtam īpsitam
rāhur vibudharūpeṇa dānavaḥ prāpibat tadā
ततः पिबत्सु तत् कालं देवेष्व् अमृतम् ईप्सितम्
राहुर् विबुधरूपेण दानवः प्रापिबत् तदा
5
tasya kaṇṭham anuprāpte dānavasyāmṛte tadā
ākhyātaṃ candrasūryābhyāṃ surāṇāṃ hitakāmyayā
तस्य कण्ठम् अनुप्राप्ते दानवस्यामृते तदा
आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया
6
tato bhagavatā tasya śiraś chinnam alaṃkṛtam
cakrāyudhena cakreṇa pibato 'mṛtam ojasā
ततो भगवता तस्य शिरश् छिन्नम् अलंकृतम्
चक्रायुधेन चक्रेण पिबतो 'मृतम् ओजसा
7
tac chailaśṛṅgapratimaṃ dānavasya śiromahat
cakreṇotkṛttam apatac cālayad vasudhātalam
तच् छैलशृङ्गप्रतिमं दानवस्य शिरोमहत्
चक्रेणोत्कृत्तम् अपतच् चालयद् वसुधातलम्
8
tato vairavinirbandhaḥ kṛto rāhumukhena vai
śāśvataś candrasūryābhyāṃ grasaty adyāpi caiva tau
ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै
शाश्वतश् चन्द्रसूर्याभ्यां ग्रसत्य् अद्यापि चैव तु
9
vihāya bhagavāṃś cāpi strī rūpam atulaṃ hariḥ
nānāpraharaṇair bhīmair dānavān samakampayat
विहाय भगवांश् चापि स्त्री रूपम् अतुलं हरिः
नानाप्रहरणैर् भीमैर् दानवान् समकम्पयत्
10
tataḥ pravṛttaḥ saṃgrāmaḥ samīpe lavaṇāmbhasaḥ
surāṇām asurāṇāṃ ca sarvaghorataro mahān
ततः प्रवृत्तः संग्रामः समीपे लवणाम्भसः
सुराणाम् असुराणां च सर्वघोरतरो महान्
11
prāsāḥ suvipulās tīkṣṇā nyapatanta sahasraśaḥ
tomarāś ca sutīkṣṇāgrāḥ śastrāṇi vividhāni ca
प्रासाः सुविपुलास् तीक्ष्णा न्यपतन्त सहस्रशः
तोमराश् च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च
12
tato 'surāś cakrabhinnā vamanto rudhiraṃ bahu
asi śaktigadā rugṇā nipetur dharaṇītale
ततो 'सुराश् चक्रभिन्ना वमन्तो रुधिरं बहु
असि शक्तिगदा रुग्णा निपेतुर् धरणीतले
13
chinnāni paṭṭiśaiś cāpi śirāṃsi yudhi dāruṇe
taptakāñcanajālāni nipetur aniśaṃ tadā
छिन्नानि पट्टिशैश् चापि शिरांसि युधि दारुणे
तप्तकाञ्चनजालानि निपेतुर् अनिशं तदा
14
rudhireṇāvaliptāṅgā nihatāś ca mahāsurāḥ
adrīṇām iva kūṭāni dhāturaktāni śerate
रुधिरेणावलिप्ताङ्गा निहताश् च महासुराः
अद्रीणाम् इव कूटानि धातुरक्तानि शेरते
15
hāhākāraḥ samabhavat tatra tatra sahasraśaḥ
anyonyaṃ chindatāṃ śastrair āditye lohitāyati
हाहाकारः समभवत् तत्र तत्र सहस्रशः
अन्योन्यं छिन्दतां शस्त्रैर् आदित्ये लोहितायति
16
parighaiś cāyasaiḥ pītaiḥ saṃnikarṣe ca muṣṭibhiḥ
nighnatāṃ samare 'nyonyaṃ śabdo divam ivāspṛśat
परिघैश् चायसैः पीतैः संनिकर्षे च मुष्टिभिः
निघ्नतां समरे 'न्योन्यं शब्दो दिवम् इवास्पृशत्
17
chindhi bhindhi pradhāvadhvaṃ pātayābhisareti ca
vyaśrūyanta mahāghorāḥ śabdās tatra samantataḥ
छिन्धि भिन्धि प्रधावध्वं पातयाभिसरेति च
व्यश्रूयन्त महाघोराः शब्दास् तत्र समन्ततः
18
evaṃ sutumule yuddhe vartamāne bhayāvahe
naranārāyaṇau devau samājagmatur āhavam
एवं सुतुमुले युद्धे वर्तमाने भयावहे
नरनारायणु देवु समाजग्मतुर् आहवम्
19
tatra divyaṃ dhanur dṛṣṭvā narasya bhagavān api
cintayām āsa vai cakraṃ viṣṇur dānava sūdanam
तत्र दिव्यं धनुर् दृष्ट्वा नरस्य भगवान् अपि
चिन्तयाम् आस वै चक्रं विष्णुर् दानव सूदनम्
20
tato 'mbarāc cintita mātram āgataṃ; mahāprabhaṃ cakram amitratāpanam
vibhāvasos tulyam akuṇṭhamaṇḍalaṃ; sudarśanaṃ bhīmam ajayyam uttamam
ततो 'म्बराच् चिन्तित मात्रम् आगतं; महाप्रभं चक्रम् अमित्रतापनम्
विभावसोस् तुल्यम् अकुण्ठमण्डलं; सुदर्शनं भीमम् अजय्यम् उत्तमम्
21
tad āgataṃ jvalitahutāśanaprabhaṃ; bhayaṃkaraṃ karikarabāhur acyutaḥ
mumoca vai capalam udagravegavan; mahāprabhaṃ paranagarāvadāraṇam
तद् आगतं ज्वलितहुताशनप्रभं; भयंकरं करिकरबाहुर् अच्युतः
मुमोच वै चपलम् उदग्रवेगवन्; महाप्रभं परनगरावदारणम्
22
tad antakajvalanasamānavarcasaṃ; punaḥ punar nyapatata vegavat tadā
vidārayad ditidanujān sahasraśaḥ; kareritaṃ puruṣavareṇa saṃyuge
तद् अन्तकज्वलनसमानवर्चसं; पुनः पुनर् न्यपतत वेगवत् तदा
विदारयद् दितिदनुजान् सहस्रशः; करेरितं पुरुषवरेण संयुगे
23
dahat kva cij jvalana ivāvalelihat; prasahya tān asuragaṇān nyakṛntata
praveritaṃ viyati muhuḥ kṣitau tadā; papau raṇe rudhiram atho piśācavat
दहत् क्व चिज् ज्वलन इवावलेलिहत्; प्रसह्य तान् असुरगणान् न्यकृन्तत
प्रवेरितं वियति मुहुः क्षितु तदा; पपु रणे रुधिरम् अथो पिशाचवत्
24
athāsurā giribhir adīnacetaso; muhur muhuḥ suragaṇam ardayaṃs tadā
mahābalā vigalitameghavarcasaḥ; sahasraśo gaganam abhiprapadya ha
अथासुरा गिरिभिर् अदीनचेतसो; मुहुर् मुहुः सुरगणम् अर्दयंस् तदा
महाबला विगलितमेघवर्चसः; सहस्रशो गगनम् अभिप्रपद्य ह
25
athāmbarād bhayajananāḥ prapedire; sapādapā bahuvidha megharūpiṇaḥ
mahādrayaḥ pravigalitāgra sānavaḥ; parasparaṃ drutam abhihatya sasvanāḥ
अथाम्बराद् भयजननाः प्रपेदिरे; सपादपा बहुविध मेघरूपिणः
महाद्रयः प्रविगलिताग्र सानवः; परस्परं द्रुतम् अभिहत्य सस्वनाः
26
tato mahī pravicalitā sakānanā; mahādripātābhihatā samantataḥ
parasparaṃ bhṛśam abhigarjatāṃ muhū; raṇājire bhṛśam abhisaṃpravartite
ततो मही प्रविचलिता सकानना; महाद्रिपाताभिहता समन्ततः
परस्परं भृशम् अभिगर्जतां मुहू; रणाजिरे भृशम् अभिसंप्रवर्तिते
27
naras tato varakanakāgra bhūṣaṇair; maheṣubhir gaganapathaṃ samāvṛṇot
vidārayan giriśikharāṇi patribhir; mahābhaye 'sura gaṇavigrahe tadā
नरस् ततो वरकनकाग्र भूषणैर्; महेषुभिर् गगनपथं समावृणोत्
विदारयन् गिरिशिखराणि पत्रिभिर्; महाभये 'सुर गणविग्रहे तदा
28
tato mahīṃ lavaṇajalaṃ ca sāgaraṃ; mahāsurāḥ praviviśur arditāḥ suraiḥ
viyad gataṃ jvalitahutāśanaprabhaṃ; sudarśanaṃ parikupitaṃ niśāmya ca
ततो महीं लवणजलं च सागरं; महासुराः प्रविविशुर् अर्दिताः सुरैः
वियद् गतं ज्वलितहुताशनप्रभं; सुदर्शनं परिकुपितं निशाम्य च
29
tataḥ surair vijayam avāpya mandaraḥ; svam eva deśaṃ gamitaḥ supūjitaḥ
vinādya khaṃ divam api caiva sarvaśas; tato gatāḥ saliladharā yathāgatam
ततः सुरैर् विजयम् अवाप्य मन्दरः; स्वम् एव देशं गमितः सुपूजितः
विनाद्य खं दिवम् अपि चैव सर्वशस्; ततो गताः सलिलधरा यथागतम्