1
[g]
āśramasthā tataḥ putram adṛśyantī vyajāyata
śakteḥ kulakaraṃ rājan dvitīyam iva śaktinam
[ग्]
आश्रमस्था ततः पुत्रम् अदृश्यन्ती व्यजायत
शक्तेः कुलकरं राजन् द्वितीयम् इव शक्तिनम्
2
jātakarmādikās tasya kriyāḥ sa munipuṃgavaḥ
pautrasya bharataśreṣṭha cakāra bhagavān svayam
जातकर्मादिकास् तस्य क्रियाः स मुनिपुंगवः
पुत्रस्य भरतश्रेष्ठ चकार भगवान् स्वयम्
3
parāsuś ca yatas tena vasiṣṭhaḥ sthāpitas tadā
garbhasthena tato loke parāśara iti smṛtaḥ
परासुश् च यतस् तेन वसिष्ठः स्थापितस् तदा
गर्भस्थेन ततो लोके पराशर इति स्मृतः
4
amanyata sa dharmātmā vasiṣṭhaṃ pitaraṃ tadā
janmaprabhṛti tasmiṃś ca pitarīva vyavartata
अमन्यत स धर्मात्मा वसिष्ठं पितरं तदा
जन्मप्रभृति तस्मिंश् च पितरीव व्यवर्तत
5
sa tāta iti viprarṣiṃ vasiṣṭhaṃ pratyabhāṣata
mātuḥ samakṣaṃ kaunteya adṛśyantyāḥ paraṃtapa
स तात इति विप्रर्षिं वसिष्ठं प्रत्यभाषत
मातुः समक्षं कुन्तेय अदृश्यन्त्याः परंतप
6
tāteti paripūrṇārthaṃ tasya tan madhuraṃ vacaḥ
adṛśyanty aśrupūrṇākṣī śṛṇvantī tam uvāca ha
तातेति परिपूर्णार्थं तस्य तन् मधुरं वचः
अदृश्यन्त्य् अश्रुपूर्णाक्षी शृण्वन्ती तम् उवाच ह
7
mā tāta tāta tāteti na te tāto mahāmuniḥ
rakṣasā bhakṣitas tāta tava tāto vanāntare
मा तात तात तातेति न ते तातो महामुनिः
रक्षसा भक्षितस् तात तव तातो वनान्तरे
8
manyase yaṃ tu tāteti naiṣa tātas tavānagha
āryas tv eṣa pitā tasya pitus tava mahātmanaḥ
मन्यसे यं तु तातेति नैष तातस् तवानघ
आर्यस् त्व् एष पिता तस्य पितुस् तव महात्मनः
9
sa evam ukto duḥkhārtaḥ satyavāg ṛṣisattamaḥ
sarvalokavināśāya matiṃ cakre mahāmanāḥ
स एवम् उक्तो दुःखार्तः सत्यवाग् ऋषिसत्तमः
सर्वलोकविनाशाय मतिं चक्रे महामनाः
10
taṃ tathā niścitātmānaṃ mahātmānaṃ mahātapāḥ
vasiṣṭho vārayām āsa hetunā yena tac chṛṇu
तं तथा निश्चितात्मानं महात्मानं महातपाः
वसिष्ठो वारयाम् आस हेतुना येन तच् छृणु
11
[vas]
kṛtavīrya iti khyāto babhūva nṛpatiḥ kṣitau
yājyo vedavidāṃ loke bhṛgūṇāṃ pārthivarṣabhaḥ
[वस्]
कृतवीर्य इति ख्यातो बभूव नृपतिः क्षितु
याज्यो वेदविदां लोके भृगूणां पार्थिवर्षभः
12
sa tān agrabhujas tāta dhānyena ca dhanena ca
somānte tarpayām āsa vipulena viśāṃ patiḥ
स तान् अग्रभुजस् तात धान्येन च धनेन च
सोमान्ते तर्पयाम् आस विपुलेन विशां पतिः
13
tasmin nṛpatiśārdūle svaryāte 'tha kadā cana
babhūva tat kuleyānāṃ dravyakāryam upasthitam
तस्मिन् नृपतिशार्दूले स्वर्याते 'थ कदा चन
बभूव तत् कुलेयानां द्रव्यकार्यम् उपस्थितम्
14
te bhṛgūṇāṃ dhanaṃ jñātvā rājānaḥ sarva eva ha
yāciṣṇavo 'bhijagmus tāṃs tāta bhārgava sattamān
ते भृगूणां धनं ज्ञात्वा राजानः सर्व एव ह
याचिष्णवो 'भिजग्मुस् तांस् तात भार्गव सत्तमान्
15
bhūmau tu nidadhuḥ ke cid bhṛgavo dhanabhakṣayam
daduḥ ke cid dvijātibhyo jñātvā kṣatriyato bhayam
भूमु तु निदधुः के चिद् भृगवो धनभक्षयम्
ददुः के चिद् द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम्
16
bhṛgavas tu daduḥ ke cit teṣāṃ vittaṃ yathepsitam
kṣatriyāṇāṃ tadā tāta kāraṇāntara darśanāt
भृगवस् तु ददुः के चित् तेषां वित्तं यथेप्सितम्
क्षत्रियाणां तदा तात कारणान्तर दर्शनात्
17
tato mahītalaṃ tāta kṣatriyeṇa yadṛcchayā
khānatādhigataṃ vittaṃ kena cid bhṛguveśmani
tad vittaṃ dadṛśuḥ sarve sametāḥ kṣatriyarṣabhāḥ
ततो महीतलं तात क्षत्रियेण यदृच्छया
खानताधिगतं वित्तं केन चिद् भृगुवेश्मनि
तद् वित्तं ददृशुः सर्वे समेताः क्षत्रियर्षभाः
18
avamanya tataḥ kopād bhṛgūṃs tāñ śaraṇāgatān
nijaghnus te maheṣvāsāḥ sarvāṃs tān niśitaiḥ śaraiḥ
ā garbhād anukṛntantaś ceruś caiva vasuṃdharām
अवमन्य ततः कोपाद् भृगूंस् ताञ् शरणागतान्
निजघ्नुस् ते महेष्वासाः सर्वांस् तान् निशितैः शरैः
आ गर्भाद् अनुकृन्तन्तश् चेरुश् चैव वसुंधराम्
19
tata ucchidyamāneṣu bhṛguṣv evaṃ bhayāt tadā
bhṛgupatnyo giriṃ tāta himavantaṃ prapedire
तत उच्छिद्यमानेषु भृगुष्व् एवं भयात् तदा
भृगुपत्न्यो गिरिं तात हिमवन्तं प्रपेदिरे
20
tāsām anyatamā garbhaṃ bhayād dādhāra taijasam
ūruṇaikena vāmorur bhartuḥ kulavivṛddhaye
dadṛśur brāhmaṇīṃ tāṃ te dīpyamānāṃ svatejasā
तासाम् अन्यतमा गर्भं भयाद् दाधार तैजसम्
ऊरुणैकेन वामोरुर् भर्तुः कुलविवृद्धये
ददृशुर् ब्राह्मणीं तां ते दीप्यमानां स्वतेजसा
21
atha garbhaḥ sa bhittvoruṃ brāhmaṇyā nirjagāma ha
muṣṇan dṛṣṭīḥ kṣatriyāṇāṃ madhyāhna iva bhāskaraḥ
tataś cakṣur viyuktās te giridurgeṣu babhramuḥ
अथ गर्भः स भित्त्वोरुं ब्राह्मण्या निर्जगाम ह
मुष्णन् दृष्टीः क्षत्रियाणां मध्याह्न इव भास्करः
ततश् चक्षुर् वियुक्तास् ते गिरिदुर्गेषु बभ्रमुः
22
tatas te moghasaṃkalpā bhayārtāḥ kṣatriyarṣabhāḥ
brahmaṇīṃ śaraṇaṃ jagmur dṛṣṭyarthaṃ tām aninditām
ततस् ते मोघसंकल्पा भयार्ताः क्षत्रियर्षभाः
ब्रह्मणीं शरणं जग्मुर् दृष्ट्यर्थं ताम् अनिन्दिताम्
23
ūcuś caināṃ mahābhāgāṃ kṣatriyās te vicetasaḥ
jyotiḥ prahīṇā duḥkhārtāḥ śāntārciṣa ivāgnayaḥ
ऊचुश् चैनां महाभागां क्षत्रियास् ते विचेतसः
ज्योतिः प्रहीणा दुःखार्ताः शान्तार्चिष इवाग्नयः
24
bhagavatyāḥ prasādena gacchet kṣatraṃ sacakṣuṣam
upāramya ca gacchema sahitāḥ pāpakarmaṇaḥ
भगवत्याः प्रसादेन गच्छेत् क्षत्रं सचक्षुषम्
उपारम्य च गच्छेम सहिताः पापकर्मणः