1
[vas]
mā bhaiḥ putri na bhetavyaṃ rakṣasas te kathaṃ cana
naitad rakṣobhayaṃ yasmāt paśyasi tvam upasthitam
[वस्]
मा भैः पुत्रि न भेतव्यं रक्षसस् ते कथं चन
नैतद् रक्षोभयं यस्मात् पश्यसि त्वम् उपस्थितम्
2
rājā kalmāṣapādo 'yaṃ vīryavān prathito bhuvi
sa eṣo 'smin vanoddeśe nivasaty atibhīṣaṇaḥ
राजा कल्माषपादो 'यं वीर्यवान् प्रथितो भुवि
स एषो 'स्मिन् वनोद्देशे निवसत्य् अतिभीषणः
3
[g]
tam āpatantaṃ saṃprekṣya vasiṣṭho bhagavān ṛṣiḥ
vārayām āsa tejasvī huṃkareṇaiva bhārata
[ग्]
तम् आपतन्तं संप्रेक्ष्य वसिष्ठो भगवान् ऋषिः
वारयाम् आस तेजस्वी हुंकरेणैव भारत
4
mantrapūtena ca punaḥ sa tam abhyukṣya vāriṇā
mokṣayām āsa vai ghorād rākṣasād rājasattamam
मन्त्रपूतेन च पुनः स तम् अभ्युक्ष्य वारिणा
मोक्षयाम् आस वै घोराद् राक्षसाद् राजसत्तमम्
5
sa hi dvādaśa varṣāṇi vasiṣṭhasyaiva tejasā
grasta āsīd gṛheṇeva parvakāle divākaraḥ
स हि द्वादश वर्षाणि वसिष्ठस्यैव तेजसा
ग्रस्त आसीद् गृहेणेव पर्वकाले दिवाकरः
6
rakṣasā vipramukto 'tha sa nṛpas tad vanaṃ mahat
tejasā rañjayām āsa saṃdhyābhram iva bhāskaraḥ
रक्षसा विप्रमुक्तो 'थ स नृपस् तद् वनं महत्
तेजसा रञ्जयाम् आस संध्याभ्रम् इव भास्करः
7
pratilabhya tataḥ saṃjñām abhivādya kṛtāñjaliḥ
uvāca nṛpatiḥ kāle vasiṣṭham ṛṣisattamam
प्रतिलभ्य ततः संज्ञाम् अभिवाद्य कृताञ्जलिः
उवाच नृपतिः काले वसिष्ठम् ऋषिसत्तमम्
8
saudāmo 'haṃ mahābhāga yājyas te dvijasattama
asmin kāle yad iṣṭaṃ te brūhi kiṃ karavāṇi te
सुदामो 'हं महाभाग याज्यस् ते द्विजसत्तम
अस्मिन् काले यद् इष्टं ते ब्रूहि किं करवाणि ते
9
[vas]
vṛttam etad yathākālaṃ gaccha rājyaṃ praśādhi tat
brāhmaṇāṃś ca manuṣyendra māvamaṃsthāḥ kadā cana
[वस्]
वृत्तम् एतद् यथाकालं गच्छ राज्यं प्रशाधि तत्
ब्राह्मणांश् च मनुष्येन्द्र मावमंस्थाः कदा चन
10
[rājā]
nāvamaṃsyāmy ahaṃ brahman kadā cid brāhmaṇarṣabhān
tvan nideśe sthitaḥ śaśvat pujayiṣyāmy ahaṃ dvijān
[राजा]
नावमंस्याम्य् अहं ब्रह्मन् कदा चिद् ब्राह्मणर्षभान्
त्वन् निदेशे स्थितः शश्वत् पुजयिष्याम्य् अहं द्विजान्
11
ikṣvākūṇāṃ tu yenāham anṛṇaḥ syāṃ dvijottama
tat tvattaḥ prāptum icchāmi varaṃ vedavidāṃ vara
इक्ष्वाकूणां तु येनाहम् अनृणः स्यां द्विजोत्तम
तत् त्वत्तः प्राप्तुम् इच्छामि वरं वेदविदां वर
12
apatyāyepsitāṃ mahyaṃ mahiṣīṃ gantum arhasi
śīlarūpaguṇopetām ikṣvākukulavṛddhaye
अपत्यायेप्सितां मह्यं महिषीं गन्तुम् अर्हसि
शीलरूपगुणोपेताम् इक्ष्वाकुकुलवृद्धये
13
[g]
dadānīty eva taṃ tatra rājānaṃ pratyuvāca ha
vasiṣṭhaḥ parameṣvāsaṃ satyasaṃdho dvijottamaḥ
[ग्]
ददानीत्य् एव तं तत्र राजानं प्रत्युवाच ह
वसिष्ठः परमेष्वासं सत्यसंधो द्विजोत्तमः
14
tataḥ pratiyayau kāle vasiṣṭhaḥ sahito 'nagha
khyātaṃ puravaraṃ lokeṣv ayodhyāṃ manujeśvaraḥ
ततः प्रतिययु काले वसिष्ठः सहितो 'नघ
ख्यातं पुरवरं लोकेष्व् अयोध्यां मनुजेश्वरः
15
taṃ prajāḥ pratimodantyaḥ sarvāḥ pratyudyayus tadā
vipāpmānaṃ mahātmānaṃ divaukasa iveśvaram
तं प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्ययुस् तदा
विपाप्मानं महात्मानं दिवुकस इवेश्वरम्
16
acirāt sa manuṣyendro nagarīṃ puṇyakarmaṇām
viveśa sahitas tena vasiṣṭhena mahātmanā
अचिरात् स मनुष्येन्द्रो नगरीं पुण्यकर्मणाम्
विवेश सहितस् तेन वसिष्ठेन महात्मना
17
dadṛśus taṃ tato rājann ayodhyāvāsino janāḥ
puṣyeṇa sahitaṃ kāle divākaram ivoditam
ददृशुस् तं ततो राजन्न् अयोध्यावासिनो जनाः
पुष्येण सहितं काले दिवाकरम् इवोदितम्
18
sa hi tāṃ pūrayām āsa lakṣmyā lakṣmīvatāṃ varaḥ
ayodhyāṃ vyoma śītāṃśuḥ śaratkāla ivoditaḥ
स हि तां पूरयाम् आस लक्ष्म्या लक्ष्मीवतां वरः
अयोध्यां व्योम शीतांशुः शरत्काल इवोदितः
19
saṃsikta mṛṣṭapanthānaṃ patākocchraya bhūṣitam
manaḥ prahlādayām āsā tasya tat puram uttamam
संसिक्त मृष्टपन्थानं पताकोच्छ्रय भूषितम्
मनः प्रह्लादयाम् आसा तस्य तत् पुरम् उत्तमम्
20
tuṣṭapuṣṭajanākīrṇā sā purī kurunandana
aśobhata tadā tena śakreṇevāmarāvatī
तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन
अशोभत तदा तेन शक्रेणेवामरावती
21
tataḥ praviṣṭe rājendre tasmin rājani tāṃ purīm
tasya rājña ājñayā devī vasiṣṭham upacakrame
ततः प्रविष्टे राजेन्द्रे तस्मिन् राजनि तां पुरीम्
तस्य राज्ञ आज्ञया देवी वसिष्ठम् उपचक्रमे
22
ṛtāv atha maharṣiḥ sa saṃbabhūva tayā saha
devyā divyena vidhinā vasiṣṭhaḥ śreṣṭha bhāg ṛṣiḥ
ऋताव् अथ महर्षिः स संबभूव तया सह
देव्या दिव्येन विधिना वसिष्ठः श्रेष्ठ भाग् ऋषिः
23
atha tasyāṃ samutpanne garbhe sa munisattamaḥ
rājñābhivāditas tena jagāma punar āśramam
अथ तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः
राज्ञाभिवादितस् तेन जगाम पुनर् आश्रमम्
24
dīrghakāladhṛtaṃ garbhaṃ suṣāva na tu taṃ yadā
sātha devy aśmanā kukṣiṃ nirbibheda tadā svakam
दीर्घकालधृतं गर्भं सुषाव न तु तं यदा
साथ देव्य् अश्मना कुक्षिं निर्बिभेद तदा स्वकम्