1
[g]
tato dṛṣṭvāśramapadaṃ rahitaṃ taiḥ sutair muniḥ
nirjagāma suduḥkhārtaḥ punar evāśramāt tataḥ
[ग्]
ततो दृष्ट्वाश्रमपदं रहितं तैः सुतैर् मुनिः
निर्जगाम सुदुःखार्तः पुनर् एवाश्रमात् ततः
2
so 'paśyat saritaṃ pūrṇāṃ prāvṛṭkāle navāmbhasā
vṛkṣān bahuvidhān pārtha vahantīṃ tīrajān bahūn
सो 'पश्यत् सरितं पूर्णां प्रावृट्काले नवाम्भसा
वृक्षान् बहुविधान् पार्थ वहन्तीं तीरजान् बहून्
3
atha cintāṃ samāpede punaḥ pauravanandana
ambhasy asyā nimajjeyam iti duḥkhasamanvitaḥ
अथ चिन्तां समापेदे पुनः पुरवनन्दन
अम्भस्य् अस्या निमज्जेयम् इति दुःखसमन्वितः
4
tataḥ pāśais tadātmānaṃ gāḍhaṃ baddhvā mahāmuniḥ
tasyā jale mahānadyā nimamajja suduḥkhitaḥ
ततः पाशैस् तदात्मानं गाढं बद्ध्वा महामुनिः
तस्या जले महानद्या निममज्ज सुदुःखितः
5
atha chittvā nadī pāśāṃs tasyāri balamardana
samasthaṃ tam ṛṣiṃ kṛtvā vipāśaṃ samavāsṛjat
अथ छित्त्वा नदी पाशांस् तस्यारि बलमर्दन
समस्थं तम् ऋषिं कृत्वा विपाशं समवासृजत्
6
uttatāra tataḥ pāśair vimuktaḥ sa mahān ṛṣiḥ
vipāśeti ca nāmāsyā nadyāś cakre mahān ṛṣiḥ
उत्ततार ततः पाशैर् विमुक्तः स महान् ऋषिः
विपाशेति च नामास्या नद्याश् चक्रे महान् ऋषिः
7
śoke buddhiṃ tataś cakre na caikatra vyatiṣṭhita
so 'gacchat parvatāṃś caiva saritaś ca sarāṃsi ca
शोके बुद्धिं ततश् चक्रे न चैकत्र व्यतिष्ठित
सो 'गच्छत् पर्वतांश् चैव सरितश् च सरांसि च
8
tataḥ sa punar evarṣir nadīṃ haimavatīṃ tadā
caṇḍagrāhavatīṃ dṛṣṭvā tasyāḥ srotasy avāpatat
ततः स पुनर् एवर्षिर् नदीं हैमवतीं तदा
चण्डग्राहवतीं दृष्ट्वा तस्याः स्रोतस्य् अवापतत्
9
sā tam agnisamaṃ vipram anucintya sarid varā
śatadhā vidrutā yasmāc chatadrur iti viśrutā
सा तम् अग्निसमं विप्रम् अनुचिन्त्य सरिद् वरा
शतधा विद्रुता यस्माच् छतद्रुर् इति विश्रुता
10
tataḥ sthalagataṃ dṛṣṭvā tatrāpy ātmānam ātmanā
martuṃ na śakyam ity uktvā punar evāśramaṃ yayau
ततः स्थलगतं दृष्ट्वा तत्राप्य् आत्मानम् आत्मना
मर्तुं न शक्यम् इत्य् उक्त्वा पुनर् एवाश्रमं ययु
11
vadhvādṛśyantyānugata āśramābhimukho vrajan
atha śuśrāva saṃgatyā vedādhyayananiḥsvanam
pṛṣṭhataḥ paripūrṇārthaiḥ ṣaḍbhir aṅgair alaṃkṛtam
वध्वादृश्यन्त्यानुगत आश्रमाभिमुखो व्रजन्
अथ शुश्राव संगत्या वेदाध्ययननिःस्वनम्
पृष्ठतः परिपूर्णार्थैः षड्भिर् अङ्गैर् अलंकृतम्
12
anuvrajati ko nv eṣa mām ity eva ca so 'bravīt
ahaṃ tv adṛśyatī nāmnā taṃ snuṣā pratyabhāṣata
śakter bhāryā mahābhāga tapo yuktā tapasvinī
अनुव्रजति को न्व् एष माम् इत्य् एव च सो 'ब्रवीत्
अहं त्व् अदृश्यती नाम्ना तं स्नुषा प्रत्यभाषत
शक्तेर् भार्या महाभाग तपो युक्ता तपस्विनी
13
[vas]
putri kasyaiṣa sāṅgasya vedasyādhyayana svanaḥ
purā sāṅgasya vedasya śakter iva mayā śrutaḥ
[वस्]
पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययन स्वनः
पुरा साङ्गस्य वेदस्य शक्तेर् इव मया श्रुतः
14
[ādṛṣyantī]
ayaṃ kukṣau samutpannaḥ śakter garbhaḥ sutasya te
samā dvādāśa tasyeha vedān abhyasato mune
[ादृष्यन्ती]
अयं कुक्षु समुत्पन्नः शक्तेर् गर्भः सुतस्य ते
समा द्वादाश तस्येह वेदान् अभ्यसतो मुने
15
[g]
evam uktas tato hṛṣṭo vasiṣṭhaḥ śreṣṭha bhāg ṛṣiḥ
asti saṃtānam ity uktvā mṛtyoḥ pārtha nyavartata
[ग्]
एवम् उक्तस् ततो हृष्टो वसिष्ठः श्रेष्ठ भाग् ऋषिः
अस्ति संतानम् इत्य् उक्त्वा मृत्योः पार्थ न्यवर्तत
16
tataḥ pratinivṛttaḥ sa tayā vadhvā sahānagha
kalmāṣapādam āsīnaṃ dadarśa vijane vane
ततः प्रतिनिवृत्तः स तया वध्वा सहानघ
कल्माषपादम् आसीनं ददर्श विजने वने
17
sa tu dṛṣṭvaiva taṃ rājā kruddha utthāya bhārata
āviṣṭo rakṣasogreṇa iyeṣāttuṃ tataḥ sma tam
स तु दृष्ट्वैव तं राजा क्रुद्ध उत्थाय भारत
आविष्टो रक्षसोग्रेण इयेषात्तुं ततः स्म तम्
18
adṛśyantī tu taṃ dṛṣṭvā krūrakarmāṇam agrataḥ
bhayasaṃvignayā vācā vasiṣṭham idam abravīt
अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणम् अग्रतः
भयसंविग्नया वाचा वसिष्ठम् इदम् अब्रवीत्
19
asau mṛtyur ivogreṇa daṇḍena bhagavann itaḥ
pragṛhītena kāṣṭhena rākṣaso 'bhyeti bhīṣaṇaḥ
असु मृत्युर् इवोग्रेण दण्डेन भगवन्न् इतः
प्रगृहीतेन काष्ठेन राक्षसो 'भ्येति भीषणः
20
taṃ nivārayituṃ śakto nānyo 'sti bhuvi kaś cana
tvadṛte 'dya mahābhāga sarvavedavidāṃ vara
तं निवारयितुं शक्तो नान्यो 'स्ति भुवि कश् चन
त्वदृते 'द्य महाभाग सर्ववेदविदां वर