1
[g]
kalmāṣapāda ity asmiṁl loke rājā babhūva ha
ikṣvākuvaṃśajaḥ pārtha tejasāsadṛśo bhuvi
[ग्]
कल्माषपाद इत्य् अस्मिṁल् लोके राजा बभूव ह
इक्ष्वाकुवंशजः पार्थ तेजसासदृशो भुवि
2
sa kadā cid vanaṃ rājā mṛgayāṃ niryayau purāt
mṛgān vidhyan varāhāṃś ca cacāra ripumardanaḥ
स कदा चिद् वनं राजा मृगयां निर्ययु पुरात्
मृगान् विध्यन् वराहांश् च चचार रिपुमर्दनः
3
sa tu rājā mahātmānaṃ vāsiṣṭham ṛṣisāttamam
tṛṣārtaś ca kṣudhārtaś ca ekāyanagataḥ pathi
स तु राजा महात्मानं वासिष्ठम् ऋषिसात्तमम्
तृषार्तश् च क्षुधार्तश् च एकायनगतः पथि
4
apaśyad ajitaḥ saṃkhye muniṃ pratimukhāgatam
śaktiṃ nāma mahābhāgaṃ vasiṣṭha kulanandanam
jyeṣṭhaṃ putraśatāt putraṃ vasiṣṭhasya mahātmanaḥ
अपश्यद् अजितः संख्ये मुनिं प्रतिमुखागतम्
शक्तिं नाम महाभागं वसिष्ठ कुलनन्दनम्
ज्येष्ठं पुत्रशतात् पुत्रं वसिष्ठस्य महात्मनः
5
apagaccha patho 'smākam ity evaṃ pārthivo 'bravīt
tathā ṛṣir uvācainaṃ sāntvayañ ślakṣṇayā girā
अपगच्छ पथो 'स्माकम् इत्य् एवं पार्थिवो 'ब्रवीत्
तथा ऋषिर् उवाचैनं सान्त्वयञ् श्लक्ष्णया गिरा
6
ṛṣis tu nāpacakrāma tasmin darma pathe sthitaḥ
nāpi rājā muner mānāt krodhācc cāpi jagāma ha
ऋषिस् तु नापचक्राम तस्मिन् दर्म पथे स्थितः
नापि राजा मुनेर् मानात् क्रोधाच्च् चापि जगाम ह
7
amuñcantaṃ tu panthānaṃ tam ṛṣiṃ nṛpasattamaḥ
jaghāna kaśayā mohāt tadā rākṣasavan munim
अमुञ्चन्तं तु पन्थानं तम् ऋषिं नृपसत्तमः
जघान कशया मोहात् तदा राक्षसवन् मुनिम्
8
kaśā prahārābhihatas tataḥ sa munisattamaḥ
taṃ śaśāpa nṛpaśreṣṭhaṃ vāsiṣṭhaḥ krodhamūrcchitaḥ
कशा प्रहाराभिहतस् ततः स मुनिसत्तमः
तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः
9
haṃsi rākṣasavad yasmād rājāpasada tāpasam
tasmāt tvam adya prabhṛti puruṣādo bhaviṣyasi
हंसि राक्षसवद् यस्माद् राजापसद तापसम्
तस्मात् त्वम् अद्य प्रभृति पुरुषादो भविष्यसि
10
manuṣyapiśite saktaś cariṣyasi mahīm imām
gaccha rājādhamety uktaḥ śaktinā vīryaśaktinā
मनुष्यपिशिते सक्तश् चरिष्यसि महीम् इमाम्
गच्छ राजाधमेत्य् उक्तः शक्तिना वीर्यशक्तिना
11
tato yājya nimittaṃ tu viśvāmitra vasiṣṭhayoḥ
vairam āsīt tadā taṃ tu viśvāmitro 'nvapadyata
ततो याज्य निमित्तं तु विश्वामित्र वसिष्ठयोः
वैरम् आसीत् तदा तं तु विश्वामित्रो 'न्वपद्यत
12
tayor vivadator evaṃ samīpam upacakrame
ṛṣir ugratapāḥ pārtha viśvāmitraḥ pratāpavān
तयोर् विवदतोर् एवं समीपम् उपचक्रमे
ऋषिर् उग्रतपाः पार्थ विश्वामित्रः प्रतापवान्
13
tataḥ sa bubudhe paścāt tam ṛṣiṃ nṛpasattamaḥ
ṛṣeḥ putraṃ vasiṣṭhasya vasiṣṭham iva tejasā
ततः स बुबुधे पश्चात् तम् ऋषिं नृपसत्तमः
ऋषेः पुत्रं वसिष्ठस्य वसिष्ठम् इव तेजसा
14
antardhāya tadātmānaṃ viśvāmitro 'pi bhārata
tāv ubhāv upacakrāma cikīrṣann ātmanaḥ priyam
अन्तर्धाय तदात्मानं विश्वामित्रो 'पि भारत
ताव् उभाव् उपचक्राम चिकीर्षन्न् आत्मनः प्रियम्
15
sa tu śaptas tadā tena śaktinā vai nṛpottamaḥ
jagāma śaraṇaṃ śaktiṃ prasādayitum arhayan
स तु शप्तस् तदा तेन शक्तिना वै नृपोत्तमः
जगाम शरणं शक्तिं प्रसादयितुम् अर्हयन्
16
tasya bhāvaṃ viditvā sa nṛpateḥ kurunandana
viśvāmitras tato rakṣa ādideśa nṛpaṃ prati
तस्य भावं विदित्वा स नृपतेः कुरुनन्दन
विश्वामित्रस् ततो रक्ष आदिदेश नृपं प्रति
17
sa śāpāt tasya viprarṣer viśvāmitrasya cājñayā
rākṣasāḥ kiṃkaro nāma viveśa nṛpatiṃ tadā
स शापात् तस्य विप्रर्षेर् विश्वामित्रस्य चाज्ञया
राक्षसाः किंकरो नाम विवेश नृपतिं तदा
18
rakṣasā tu gṛhītaṃ taṃ viditvā sā munis tadā
viśvāmitro 'py apakrāmat tasmād deśād ariṃdama
रक्षसा तु गृहीतं तं विदित्वा सा मुनिस् तदा
विश्वामित्रो 'प्य् अपक्रामत् तस्माद् देशाद् अरिंदम
19
tataḥ sa nṛpatir vidvān rakṣann ātmānam ātmanā
balavat pīḍyamāno 'pi rakṣasāntar gatena ha
ततः स नृपतिर् विद्वान् रक्षन्न् आत्मानम् आत्मना
बलवत् पीड्यमानो 'पि रक्षसान्तर् गतेन ह
20
dadarśa taṃ dvijaḥ kaś cid rājānaṃ prathitaṃ punaḥ
yayāce kṣudhitaś cainaṃ samāṃsāṃ bhojanaṃ tadā
ददर्श तं द्विजः कश् चिद् राजानं प्रथितं पुनः
ययाचे क्षुधितश् चैनं समांसां भोजनं तदा
21
tam uvācātha rājarṣir dvijaṃ mitrasahas tadā
āssva brahmaṃs tvam atraiva muhūrtam iti sāntvayan
तम् उवाचाथ राजर्षिर् द्विजं मित्रसहस् तदा
आस्स्व ब्रह्मंस् त्वम् अत्रैव मुहूर्तम् इति सान्त्वयन्
22
nivṛttaḥ pratidāsyāmi bhojanaṃ te yathepsitam
ity uktvā prayayau rājā tasthau ca dvijasattamaḥ
निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम्
इत्य् उक्त्वा प्रययु राजा तस्थु च द्विजसत्तमः
23
antargataṃ tu tad rājñas tadā brāhmaṇa bhāṣitam
so 'ntaḥpuraṃ praviśyātha saṃviveśa narādhipaḥ
अन्तर्गतं तु तद् राज्ञस् तदा ब्राह्मण भाषितम्
सो 'न्तःपुरं प्रविश्याथ संविवेश नराधिपः
24
tato 'rdharātra utthāya sūdam ānāyya satvaram
uvāca rājā saṃsmṛtya brāhmaṇasya pratiśrutam
ततो 'र्धरात्र उत्थाय सूदम् आनाय्य सत्वरम्
उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम्
25
gacchāmuṣminn asau deśe brāhmaṇo māṃ pratīkṣate
annārthī tvaṃ tan annena samāṃsenopapādaya
गच्छामुष्मिन्न् असु देशे ब्राह्मणो मां प्रतीक्षते
अन्नार्थी त्वं तन् अन्नेन समांसेनोपपादय
26
evam uktas tadā sūdaḥ so 'nāsādyāmiṣaṃ kva cit
nivedayām āsa tadā tasmai rājñe vyathānvitaḥ
एवम् उक्तस् तदा सूदः सो 'नासाद्यामिषं क्व चित्
निवेदयाम् आस तदा तस्मै राज्ञे व्यथान्वितः
27
rājā tu rakṣasāviṣṭaḥ sūdam āha gatavyathaḥ
apy enaṃ naramāṃsena bhojayeti punaḥ punaḥ
राजा तु रक्षसाविष्टः सूदम् आह गतव्यथः
अप्य् एनं नरमांसेन भोजयेति पुनः पुनः
28
tathety uktvā tataḥ sūdaḥ saṃsthānaṃ vadhya ghātinām
gatvā jahāra tvarito naramāṃsam apetabhīḥ
तथेत्य् उक्त्वा ततः सूदः संस्थानं वध्य घातिनाम्
गत्वा जहार त्वरितो नरमांसम् अपेतभीः
29
sa tat saṃskṛtya vidhivad annopahitam āśu vai
tasmai prādād brāhmaṇāya kṣudhitāya tapasvine
स तत् संस्कृत्य विधिवद् अन्नोपहितम् आशु वै
तस्मै प्रादाद् ब्राह्मणाय क्षुधिताय तपस्विने
30
sa siddhacakṣuṣā dṛṣṭvā tadannaṃ dvijasattamaḥ
abhojyam idam ity āha krodhaparyākulekṣaṇaḥ
स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः
अभोज्यम् इदम् इत्य् आह क्रोधपर्याकुलेक्षणः
31
yasmād abhojyam annaṃ me dadāti sa narādhipaḥ
tasmāt tasyaiva mūḍhasya bhaviṣyaty atra lolupā
यस्माद् अभोज्यम् अन्नं मे ददाति स नराधिपः
तस्मात् तस्यैव मूढस्य भविष्यत्य् अत्र लोलुपा
32
sakto mānuṣamāṃseṣu yathoktaḥ śaktinā purā
udvejanīyo bhūtānāṃ cariṣyati mahīm imām
सक्तो मानुषमांसेषु यथोक्तः शक्तिना पुरा
उद्वेजनीयो भूतानां चरिष्यति महीम् इमाम्
33
dvir anuvyāhṛte rājñaḥ sa śāpo balavān abhūt
rakṣobalasamāviṣṭo visaṃjñaś cābhavat tadā
द्विर् अनुव्याहृते राज्ञः स शापो बलवान् अभूत्
रक्षोबलसमाविष्टो विसंज्ञश् चाभवत् तदा
34
tataḥ sa nṛpatiśreṣṭho rākṣasopahatendriyaḥ
uvāca śaktiṃ taṃ dṛṣṭvā nacirād iva bhārata
ततः स नृपतिश्रेष्ठो राक्षसोपहतेन्द्रियः
उवाच शक्तिं तं दृष्ट्वा नचिराद् इव भारत
35
yasmād asadṛśaḥ śāpaḥ prayukto 'yaṃ tvayā mayi
tasmāt tvattaḥ pravartiṣye khādituṃ mānuṣān aham
यस्माद् असदृशः शापः प्रयुक्तो 'यं त्वया मयि
तस्मात् त्वत्तः प्रवर्तिष्ये खादितुं मानुषान् अहम्
36
evam uktvā tataḥ sadyas taṃ prāṇair viprayujya saḥ
śaktinaṃ bhakṣayām āsa vyāghraḥ paśum ivepsitam
एवम् उक्त्वा ततः सद्यस् तं प्राणैर् विप्रयुज्य सः
शक्तिनं भक्षयाम् आस व्याघ्रः पशुम् इवेप्सितम्
37
śaktinaṃ tu hataṃ dṛṣṭvā viśvāmitras tataḥ punaḥ
vasiṣṭhasyaiva putreṣu tad rakṣaḥ saṃdideśa ha
शक्तिनं तु हतं दृष्ट्वा विश्वामित्रस् ततः पुनः
वसिष्ठस्यैव पुत्रेषु तद् रक्षः संदिदेश ह
38
sa tāñ śatāvarān putrān vasiṣṭhasya mahātmanaḥ
bhakṣayām āsa saṃkruddhaḥ siṃhaḥ kṣudramṛgān iva
स ताञ् शतावरान् पुत्रान् वसिष्ठस्य महात्मनः
भक्षयाम् आस संक्रुद्धः सिंहः क्षुद्रमृगान् इव
39
vasiṣṭho ghātitāñ śrutvā viśvāmitreṇa tān sutān
dhārayām āsa taṃ śokaṃ mahādrir iva medinīm
वसिष्ठो घातिताञ् श्रुत्वा विश्वामित्रेण तान् सुतान्
धारयाम् आस तं शोकं महाद्रिर् इव मेदिनीम्
40
cakre cātmavināśāya buddhiṃ sa munisattamaḥ
na tv eva kuśikocchedaṃ mene matimatāṃ varaḥ
चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः
न त्व् एव कुशिकोच्छेदं मेने मतिमतां वरः
41
sa merukūṭād ātmānaṃ mumoca bhagavān ṛṣiḥ
śiras tasya śilāyāṃ ca tūlarāśāv ivāpatat
स मेरुकूटाद् आत्मानं मुमोच भगवान् ऋषिः
शिरस् तस्य शिलायां च तूलराशाव् इवापतत्
42
na mamāra ca pātena sa yadā tena pāṇḍava
tadāgnim iddhvā bhagavān saṃviveśa mahāvane
न ममार च पातेन स यदा तेन पाण्डव
तदाग्निम् इद्ध्वा भगवान् संविवेश महावने
43
taṃ tadā susamiddho 'pi na dadāha hutāśanaḥ
dīpyamāno 'py amitraghna śīto 'gnir abhavat tataḥ
तं तदा सुसमिद्धो 'पि न ददाह हुताशनः
दीप्यमानो 'प्य् अमित्रघ्न शीतो 'ग्निर् अभवत् ततः
44
sa samudram abhipretya śokāviṣṭo mahāmuniḥ
baddhvā kaṇṭhe śilāṃ gurvīṃ nipapāta tad ambhasi
स समुद्रम् अभिप्रेत्य शोकाविष्टो महामुनिः
बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तद् अम्भसि